पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मनपा-दिनकरी य-रहमरदीय समन्विना । प्रमा. धावच्छिन्नावच्छेदकतानिरूपकताकल्प नापक्ष या नादृशसंयोगेषु त्रियु एकां शक्ति परिकय तादृशशक्तिमत्चन प्रयाणामकहतुत्वस्यैव लघुन्चात् । वस्तुतः तृणफूलकार संयोगभेदविशिष्टाग निर्मन्थनमानसावशिमाणितर णिकिरणसंयोगभदावच्छिन्नननियोगिताकभेदानां समनियतानां त्रयाणां दिययन तत्स्वरूपाणां नादृश भदन्वादीनां त्रयाणाम क्यन कारणताबन्दकतावच्छेदकगंदामावात् , कारण ताव दर कताभदाभावेन का मानायच्छन्दका अभवत्वरूपकारणत्वम् कारऽपि कारणतेक्यसंभवाच । ये तु तणादिगंबन्धकालीन वायुप्रयोगादीनां एक- शकिमान्वेन हेतृतामादाय विनिगमनाविहान शक्ति सिद्धिरिल्याहुः । लन्न गणादिसंबन्धकालमानां व्यत्यादीनां मजृपा. नयनादेशिकविशेषणता तसं यागिन्यप्यक्षता । तथाच मणिसमवधान तयरिव तद्वयक्तिसंयोगिनाऽपि दाहः स्यात् । एतन भावाभावमाधारणविशेषणताया ओपधिविश पनिष्टोत तकनावदक संबन्धत्यक्षि प्रत्यू तस्यापि निखिलसंबन्धिसाधारणत्वात् । एवं मो: प्रनिधन्धकतावच्छेदकसंबन्धसंयोगः प्रतियोमियधिकर- मान्यविशिष्टमण्य भावस्य कारणत्वाच्च न मणिमयुक्ताऽपि दाहापत्तिः । अम्माचरणाम्नु संयोग संबन्धावच्छिन्न धिकरणानायाः व्यायनः प्रतिबन्धकनावन्द्रदकसंवन्धत्वमशीचकः । इदं तु बोध्यं । मणिस्थलीय दाई प्रत्यु तजकानां कारणावं कलप्यने लाययात् । नच मणिमन्त्रापश्यादिरूपाणामुत्तेजकानामननुगततया तत्तत्कारण- वैशिष्टयं विशेष्य मन्त्रवादिना ना नाकारणत्व कल्पने गौरवात् ततदुत्तंजकाभावविशिष्टमण्टा भाव वेनैव कारण- ताकपनमेव युक्तमिति वाच्यम् । अवच्छेद कनाया व्यासज्यनिन्धान कारण तनदुतज कामावानां विशेष गाविशेष्यभाये विनिगमनाविरहप्रयुक्त गुमधर्मावच्छिन्नानन्नकारणताकल्प नापेक्ष या तत्तदुत्तज कानामतिलयुनत्त पेण कतिपयकारणता कल्पनाया एवं युक्तत्वात् । ननु मणिसमवश्वानदझायां वचादिघटितसामान्य मामाचलात उत्तेजकागावेऽपि दाइत्वम्यगामान्यधर्मावच्छिन्नापतिः नच विशेष सामग्रीसमवाहनाया एव मामान्य सामग्या: फलोपधायकत्वान् तावदुत्तजकान्यतमरूपविशेषसामग्य भावे सामान्य सामग्र म फलापत्तिरिति वाच्यम् । मण्याद्यसमवधानदशायां उत्तेजविरहऽपि वढवादियटितसामान्य सामग्याः फलोपधांचन तेषां विशेष- सामग्रीवासम्भवादिति चन । भण्यभावविशिष्टदाहन्वावच्छिन्नं प्रति व्यभावत्वेनापि कारणतान्तरं कल्प- यित्वा वयादिर्घाटनमामान्यसामग्या फल जनने मध्यभावनत्तदुकान्यतमस्य विशेषसामग्रीत्वकल्पन या दिनकरीयम . न्याय्यत्वादित्याहुः । नन्न । तनासम्बन्धमाधारण्य नैक तिरेवाभ्युपगमात् । न च योग्यवृत्तिजातो- ग्यत्वापत्तिरिति वाच्यम् , दोपविशेषेण शक्तं रिवायोग्यत्वकल्पनान्। न च नोदनवादिना मङ्करः । तस्यादोष. खान । अन्यतमत्वेन कारणतासम्भवाच्च । न चान्यतमत्वघटक दानां मिथो विशेषणविशेप्यभावे विनिगमना.. विरहेण कार णनावच्छेदकभेदान्कारणतावाहुल्यमिति वाच्यं, कारण तावच्छेदकानां भदानां गमनियतानामैक्येन कारणतक्यसम्भवात् । न च भेदानां स्थापतोऽवन्छदकत्यासम्भवन तृण कन्कार संयोगभेदविशिष्टारणिनिमन्ध- रामरुद्रीयम् . अदृष्टभ्य हेतुतया तत्सम्बन्धन संयोगस्यापि हेतुत्वादिति भावः । यद्ययवान्मनी दृष्टान्तत्वमराङ्कतं तस्य दाहजनकत्वे मानाभावान । तथापि कार्यमाले अतुर व कारणत्वमताभिप्रायणवमुक्तम् । यद्वा दाहजनकल्ब- मत्र न दाह कारणत्वं अपि नु दाहायोजकत्वं तच्च को कारणसाधारणं स्वरूपसम्बन्धस्वरूपमिति कार्य- मात्र कारणकृतिकारणात्मन्यायक्षतमेवेति ध्येयम् । र, पादिति ॥ एतच्चापाततः । शक्त: प्रतिबन्ध- कनाश्यतया तदपसारणजन्यतया चोत्पादविनाशश । अनन्तशक्ति कल्पनापत्त्या विपरीतगौरवापत्तरिति ध्येयम् । दोषविशेषणेति ॥ अदृष्टादिरूपेणेत्यर्थः । अन्यथा वन्मतेऽपि वहिगतशक्तिप्रत्यक्षापत्तरिति भावः । तस्यादोपत्वादिति ॥ स्वसामानाधिकरयस्वाभावसामानाधिकरण्यामयसम्बन्धेन जातिविशिष्टनाति- त्वस्य स्वव्यापकजातित्वव्याप्यत्वे मानाभावेन सांकर्यस्य जातित्वबाधकन्वे मानाभावादिति भावः । स्व- रूपतोऽवच्छेदकत्वासंभवनति ॥ जातीत रम्य स्वरूपतो भानानङ्गाकारान् । यस्य स्वरूपतो भानं तम्यैव -