पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रमा नोदनत्वादिना सङ्करः तस्यादोषत्वान . अन्यतमन्वन कारणनाममवाचन । नचान्यतमत्व घटकदाना मिशी- विशेषणविशेष्यभावे चिनिगमनाविरहेण कारणानावच्छेद कभेदात कारणना बाहुल्यमिनि वाक्यम । कारण नाव छेदकानां समनियतानां भेदानाम करने का नियमसंभवान । नव दानां म्वरूपतावच्छेदकत्या गंगवान तृणफुन्कार भयोगभेदविशिवाणिनिमन्चन गारभि द विशामणिनगणकिरणागंयोगभेदावच्छिन्न प्रतियोगिताका - दत्वादिना अवन्द कन्वं वक्तव्यम । नया वायग्छदकतावच्छद कभदादवच्छेदकनाभेटः नन्द च कारणताभंद इति वाच्यम । स्वरूपसंबन्धम्पाया: अतिरिक्ताया वा कारणनाया अवच्छेदकमंदडायदा- दित्यन्यत्र त्रिस्तर' इत्यन्तन पापशवनन्धम्य खण्टनमाहुः । तदनन् । म्रूपमंच न्यरूपाया: कारणताया: तृणफरकारादिमयोगः पतया तृणात्कादिमागव्यक्तिभंदन भिन्नन या एकलाममत्रान । निरि. सकारणताम्वीकारे तृणफुकारादिसंयोग त्रिषु अतिरिक्त पदार्थप कारणानां परिकलान त दशमेदत्वादानक मम्पा. विशेषाश्रय प्रागभावप्रतियोगिनि पर अतिव्याप्तिश्च । प्रत्यक्षादों गुमन्वादम्तादात्म्येन प्रतिबन्ध कलाप्रदा क- बहुनरयन्धकाराकविगण । कारणीभूत गरवादिभेदनिमायाम्तादा म्यमवन्धावच्छिन्न गुरुत्वादिनिवप्रतियोगि. नानिरूपिनाया अनुयोगिनाया अत्यन्ताभावत्वपरवागावान् । तस्मान्कारणतावच्छेदकामावन्दावननिरूपि. नप्रतियोगिताश्रयवं प्रतिवन्धमत्वं । वह दाहकारण तावच्छेद के वहिव: प्रागमानस्य नद्यक्तिन्वं घटायन्तामन्च प्रत्यक्षे घटायन्ताभावम्य कारणतारच्छेदक विषयत्वं नशात व वति न दीपः । अम्मदरुवरण गनदेव निरुत्तम। उत्तेजकत्वं तु प्रतिवन्धकममचधान कालानकायोत्पादप्रयोजकत्वं निबन्धक विशेषणांभूनाभाव प्रतियोगित्वं त्रा। अत्र च मन्त्रीयध्यादिपाणां उन जकानां नानेज कन्नलाभाची मणिविश पणनया प्रतिबन्धकनावनोदक काटि. ग्रवि अन्योन्याश्रयप्रगंगान किन्न मन्त्रत्वोपश्चिन्वादिना । उत्त जकतावच्छेदकर्मबन्धस्नु मन्त्राणामुद्देश्यता मा च स्वोच्चारणप्रयाज कदाहबत्त्यप्रकार के कलाविषयत्वम् । औपयादिना तु यथायथं नादात्म्यगयोगमामाना. धिकरण्यसामयादिः । गनु मतमात्रम्य दिपाधिलया देशिकाविशेषणताया: आवश्यकन्वन में प्रयापधि- विशयाणा उत्तेजकतावच्छेदकमबन्धः नस्य कालिक विशेषग्यतातिरिक्तसंचधान्तनियनत्यानातिप्रगङ्ग इति । नन्न । तस्य मकलमबन्धिगाधारणतयाऽनिप्रयंजकत्वान । तथापि यवतस्तादात्म्यमंबन्धनात्तजन्य दिनकरीयम् . भावस्य अभाचाविशेषणतासम्बन्धन हतुवामिति । एतेन संयोगसम्बन्धाकछना प्रतियोगिताकमण्य भावस्य नसंयुक्तऽपि मत्वाद, दाहापत्तिरिति पगस्तम् । नन्वनुमानमत्र शक्ती प्रमाणार तथाहि, वह्निः दाहानुकलाद्विातीन्द्रियधमसमवायी दाहजनकन्यादृष्टयदा मवदिनि । वहि-यणक व मादाय भर्जनक- पालस्थवादिनिष्टानुद्भतरूपमादाय वा सिद्धसाधनवारणाय साध्य दाहानुकललि, वहिवाणुकन्धनमयागमा- दायादष्टचदात्ममयोगमादाय वा तद्वारणाय द्विष्टेनि. वहिनिष्णम्पशमादाय नहार पायातीन्द्रियेतीति चन विपक्षे बाधकतर्कविरहेणास्यानुमानम्याप्रयोजकवान : केचिनु वह्नि प्रनि नृणफुल्कारमयोगादानां तृणफुल्का- रसंयोगत्वादिरूपेण कारणानाच्या व्यभिचारेणासंभवादति रियाक्तिमितिः न च तृणफकार योगगणिनिमन्चन यो- मणिकिरण योश्च मम्बन्धस्य जन्यतावच्छेदकं लिमिवजालत्रयं कल मिति न व्यभिचार इति वाच्यं, तजन्यतावच्छेदकवैजाल्यत्रय कल्पनामपेक्ष्य तनसम्बन्धानामकति मन्वन काराव कल्पनाया एब लघुत्वेन गमरुद्रोयम् . उद्देश्यताप्रवंशः । संग्रामस्थाने देशिकविशेषणनाप्रवशे तृतव युक्तिः । यहिचणुकत्वमिति ॥ वहि- द्वथणुकवृत्तिपरिमाणव्यक्तिमित्यर्थः । तेन वहिणुकत्वस्य नानाचणकपु सत्वपि न क्षतिः । ननु महत्व. विशिष्टवरेव पक्षत्वान् न सिद्ध साधनमित्यत आह-भजनकपालस्थति ॥ वहिथणुकेन्धनसंयोगमादा- यापि महद्बह्नः पक्षत्वे न सिद्धसाधनमत उक्त महावदात्मसंयोगमिति । स्वाश्रय संयोगसम्बन्धेन कार्य मात्र