पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-समन्द्रीयसमान्विता । प्रभा. निन्वन नत्र साध्यभावन व्यभिचारान् । दाहत्वावच्छिन्ननिरूपित जनकत्वस्य दृष्टान्तऽसत्यात , दाहत्वावच्छिन्ने प्रत्यात्मत्वेन कारणले मानभावान । नैयायिकमने दाहत्यावच्छिनं प्रति तादृशमाध्यभावस्य हेतुतया तत्र निम्तधर्म मनवाईयन्वरूपलाञ्चाभावान । प्रागभावाशी कनुमते दाई प्रति दाहनागभावस्य हेतुतया तत्र निरुक्त साध्याभावाच्च । परे तु-वहि प्रति लाफुत्कार संयोगत्वादिना कारणव व्यभिचारेण तृणकृत्कार संयोगादिषु एका शक्ति परिकलाय तादृशशक्तिमत्वेनैव कारणत्वकल्प नमावश्यकामानि अतिरिक्तशक्तिसिद्धिः । न च वह। वैवायत्रय परिकलाय तनदुजात्यावच्छिन्नं प्रति तणफूल्क संयोगत्वादिना कारणतात्रयस्वी कारणव व्यभिचार- वारणानातिरिक्तशतिकल्पनर्भाित वाच्यं, वैजायचय कल्पना पक्षया तादृशसंयोगानामेकशक्तिमत्येन हेतुत्यम्वेव लघुत्वादिल्याहुः । नन्न । नणफकारसंगात यावछिन्न प्रतियोगिताकद अरगिनिमन्धन संयोगत्वावन्निछत्रप्रतिका. गिताकद मणिनगरीमति संयोगवान्छिन्न प्रतियोगिताकदेतत्त्रयावच्छिन्न प्रतियोगिताकभेदरूपान्यतमत्व न बयाणां हेतुन्वनैव व्यभिचार व माजी प्रमाणाभावात् । केचित्तु तत्तत्संबन्धसाधारणकजातेरेवाभ्युप. समान । नच याप्य वृन्तिजातेः योग्यत्वापत्तिरिति वाच्यम । दोषविशेषण शक्तीरिवायोग्रवकल्प नात् । नत्र मम्जूपा. बने अत्यन्ताभावनिवेशनेच कारणीभूनाहरूपाभावप्रतियोगिनि वयभावेऽतिव्याप्तिधारणसम्भवान् भावभिन्नत्वनिवेशनमफला । नचात्यसाभाववामिह न त्रैकालिकसंसर्गाभावत्वं येन वहिस्तेन व्याव- येत कित्यनुयोगिताविशेषरूपं भावाभाव साधारणं इति वाच्यं, तस्याव्यावर्तकलात् प्रागभावस्थापि स्वा- भावाभावरूपवन द्यावर्तनासंभवाच्च । अथात्यनाभावपदं स्वात्यन्ताभावपरं स्वं प्रतिवन्ध. कन्येनाभिमना व्यक्तिः । घटनागभावच नघटायन्ताभाव इनि तव्यावर्तनामति चेतिक स्वात्यन्ताभावत्वं स्वप्रतियोगिकी सत्यत्यन्तामावलीमति बदि तहि घटनागभावोऽपि घटप्रतियागिका बटनागभावात्मन्ताभा- वान्यन्नाभावश्चेति कथं नद्यावर्तनम् । अथ स्वनिष्ठप्रतियोगितानिरूपकात्यन्ताभावस्वरूपानुयोगिताविशपवत्व तन घटनागभाव निपात्यन्ताभावत्वं नु न घटनिष्ट प्रतियोगितानिरूपितं कि तु घटनागभावात्मन्ताभावनिम्नति- चोणितानिरूपितमिति चेत्तथाऽपि दाइकारणागता यो मध्यभावः किचिद्रिशिष्टस्य तस्याभावोऽपि स्वात्वन्ता- भावात्मकमध्यभावप्रतियोगित्वाहाहप्रतिबन्धकस्यात् । घटप्रागभावात्यन्ताभावत्वस्य घटतद्धंसवोरपि स्वीका- रंगण घटनिष्टा या घटप्राय भावात्यन्ताभावत्वावच्छिन्ना प्रतियोगिता तन्निरूपितासन्ताभाववरूपानुयोगिता- दिनकरीयम् . दभावकूटबिशिष्टमण्यभावस्य चानुगतन्यान । अत्रेदं वोव्यं, अभावीयविशेषणतासम्बन्धन दाहत्वावच्छिन प्रति उद्देश्यतादेशिक विशेषणातान्य तरसम्बन्यायन्छिन्नतियोगिताकानां तत्तदुत्तेन काभावानां सामानाधिकर- यरूपं यदैशिष्टयं तदच्छिन्नस्य मध्यादेशिकविशेषणताय तान्यवर संबन्धावनिछन्न प्रतियोगिताका- रामरूद्रीयम् . स्थाभावा दिल्यन रह : तदभावकूटेति ॥ उत्तेजकाभाव कूटविशिष्मण्यभावस्य हेतुत्वे मन्त्ररूपोत्तेजक- दशायामपि मन्त्रम्य नगन विशिष्टयेन वन्यधिकरण देशेऽभावमत्त्वात्सामानाधिकरण्यसम्बन्धेन तदुत्तेजका- भावविशिष्टमणिशवाहाहानुभाव प्रसङ्गः । किं व संयोगन व्यस्याव्याप्यवृत्तितामते मणिमत्त्वेऽपि किंचिदत्र छेदन संयोगेन मण्यभावन्चिात् दादापत्तिचत्याशहां निराकुरूत । अत्रदं बोध्यमिति ॥ अभावीय. विशेषणति ॥ दाहस्य रूपध्वंसम्पतया विषयात व तदुःप तेरिति भावः । उद्देश्यतादेशिकवि- शेषणतान्यतरेति ॥ मन्त्रस्य उद्देश्यतासम्बन्धेनव वन्हाधिकरण दश सत्यात उद्देश्यतानिवेशः । मण्यादि- रूपोत्तेजकस्य सत्वेऽपि किंचिदय च्छेदेन भयांगन तदभावसत्त्वाहाहानुपपतिरिति दैशिकविशेषणतानिवेशः। दैशिकविशपणतया तु न इव्य स्वाध्यायतित्वमिति न दाहानुपपत्तिरिति भावः । इदं च भावाभावसाधा- रणदीशहविशपणनामभ्युपेत्योक्तम् । मण्यादेरिति ॥ आदिना मंत्रादेः परिग्रहः । अत एव सम्बन्धकोटी