पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मकल्पनाऽनौचित्लान । नचात्तेजक सनि प्रतिबन्धक सद्भावपि कर्थ दाह इनि वान्यं, उत्तेजनामावविशिष्मण्यभावम्य कारणवान ।। सानयमपि से पदार्थान्तरं किंतु TIT. माध्यतिनमा लादशाधिकरणान्वी वामन वेदक संवन्धन्वं प्रतिवचन चिनद संवन्धान - ली। क्रियन तथाचानिज काभूनाः याः मांगतीय- याश्रीधिव्य : बिन्यामन्यावान्छिन्ननिकाधिकरण- स्वसंबन्धावच्छिन्न प्रतियोगिताकामावस्य, उत्तेजक, मूला याः मन्त्रव्य याच प्रयतमत्वाच्छनोद्देश्यत्वसंघ- धाच्छिन्न प्रतियोगिताकाभावस्य च निरुक्तांध करणत्या गावायदेशिक विशेषणले समानानानाविकाच्या अवशिष्टयं नदिशिष्ठा याः प्रतिबन्धकामनमचियत्त यः गोपधिव्यतामा नाचदन्यतनल्यावनियामक प्राधिकरण वसं अन्धावछिन्न प्रतियोगिताकाभावम्य निर. निजका भाव प्रयास गन दास विशेषणत्यामगंधवाटि- तसामानाधिक यम यद्वशिष्ट तदिशिशः याः प्रनिधन्भवमितमान सय नाचदन्यनमन्वयालय व्यवस- बन्धावच्छिन्न प्रतियोगिताकामावस्य वाभाव याद शिक्का बसेरणतागंबन्न नुवमा नवनाम थिन अन्यका . लपि संयोगाधिकरणासंबन्ध सन्बाहाहामा पत्तिमिति वाक व घसावे ।। संबंध नमः मनवाया रूपसमवायमत्वऽपि पाभावमेव नवरत्वात् । नत्र कार्यकारणभाव पनि गिनि वा पाव च्छिन्नं प्रति बढूनां तत्तद्रषेण कारणत्वस्य गलतन्यादान पर प्रातः । यन नुमनामे र पानी प्रमाण नथा. हिवालदाहानुकलाविष्टातीन्द्रियधर्मसमवाया दार नमकान्य । चत्र मनिकापलम्यानिशानन- धमादाय सिद्धमाननवारणाय माध्ये दालान । अन्प्रवन का माराम महाराज निता । वाद- निघ्नोपणस्पर्शमादाय नद्राणायान मन्द्रियनि । र दाहान जन्यनानि । जनक. व्याय नवनायकरालाद मम्मा. बन्धकतया । यत्पन्न कश्चिदुत्तं कारणीभूत भावप्रतियोगत्वाव चिन्य कन्वपदस्थापनाम ज्ञानस्य प्रतिबन्धकना न म्यान नदमावस्यानुमन्य जन मन्वाहिनि इमान कारणपानवलकतव तत्प्रतिबन्धकत्व व्यवहागन । कथमन्यथा गवतां तदुपपानः अनुमित्रानुकलव्याजनिविश्यक वादिनि नभ- चारज्ञानं अपस्यभानां व्यामिश्रियं प्रतिबध्नाति न पन्ना विपश्यति विघटकना दिमाशचना गनु प्रनिबन्धकता अनवस्थानात अयोल्पनामपि वा चालीपनगाविसमा विपश्यनाल माद व्याप्तिज्ञानानुत्ता व्यभिचारज्ञानम्य प्रतिवन्धकनावि प्रसंग च। मामणानकाया एवमशनायकम्य परामर्शान्तरस्यानुमिनिम्नतिबन्धकायापनिन । दम्मानका सा भूतभावान गन्न मन नियन्त्रमिनि सिदं । ननु प्रतिबन्धक त्वत्येटशव कामनाहरू पामाचयान योगिनियमावतिच्यामिः, स्वप्रागभाव- प्रतियोगिनि घटादी चेनि चंदन महादवः-गादाम्यानिरि रो सम्बन्धावच्छिन्न न प नाथधामनी या काव- भिन्नोऽन्मन्ताभाव; नत्प्रतियोगित्वं विक्षनं। कारणाविशेषांगदानाद स्वान्ताभार प्रत्यक्ष रम्य प्रान- बन्धकतापतिः पराम्ना । विषयाय तादाम्यसंवन्धनव प्रत्यक्ष नुवादित निबोचन ना विच. दिनकरीयम् . मण्योः शक्तिमण्यपसारणयाश्च कार्यकारणभाबकल्पनाऽपि म्यादित्यपि वायम् उत्तजकाभावति । नथा र केवलं मणिर्न प्रतिबन्धकः किं तु उरोजकाभाव विशिमा, नदभावश्च उनाज कसमवयनकालपि तिप्रनीति न व्यभिचार इति भावः । अथ मण्यादिन्थलीय दाहं प्रत्युनजि कम्ये व हेतुनाऽमिति चेन्न । तभ्यान नुगतन्वाना रामन्द्रीयम . कत्वात् । इदमिहातप्रतीतिनियामकविंशपणारूपस्य तम्य लघुत्वा चाँत येयम तस्याननुगतत्वा- दिति ॥ मणिमन्त्रमहौषध्यादिषु उतजकत्वस्यै कस्य दुर्वचत्वात् पृथिवीत्यादिना मांकण तस्य जानि- त्वरसम्भवादिति भावः । नन्ववमुत्तज कामावविशिष्टमयभावत्वेनापि हेतुना न संभवति उत्तेजकस्यानुगत.