पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२८ कारिकावली [गुणखण्ड नच मरणानुकूलव्यापारमा यदि हिंसा तदा खड्गकारस्य कूपकर्तुश्च हिंसकत्वापत्तिर्गलल- मान्नभक्षणजन्यमरणे आत्मवधत्वापत्तिश्चेति वाच्यं मरणोद्देश्यकत्वस्यापि विशेषणत्वात् । अन्योद्देश्यकाक्षिप्तनाराचहतब्राह्मणस्य तु वाचनिकं प्रायश्चित्तमिति चेन्न । श्येनवारणायाह- प्टाद्वारकत्वेन विशेषणात् । अत एव काशीमरणार्थ कृतशिवपूजादेरपि न हिंसात्वं नच प्रभा. तया अग्नीषोमोयपशुहिंसाया अनुपदिष्टप्रायश्चित्तहिं सारूपत्वेन सामान्यशास्त्राप्रवृत्तेः श्येननामकाभिचारक. भणः उपदिष्टप्रायश्चित्तहिंसापतया सामान्यशास्त्रप्रवृत्तेरित्याशयः ॥मरणानुकूलच्यापारमात्रमिति ॥ साक्षात्परम्परया मरणानुकूलव्यापारत्वावच्छिन्नमित्यर्थः ॥ यदि हिंसेति ॥ न हिंस्यादिति श्रुतिघटकहिं- सापदार्थों यदीत्यर्थः ॥ हिंसकत्वापत्तिरिति ॥ खड्गकरणकूधकरणयोः परम्परया मरणानुकूलव्यापारत्वेन तत्कर्तुहिंसकत्वावश्यकत्वादित्याशयः । दृषणान्तरमाह ॥ गललग्नेति ॥ आत्मवधत्वापत्तिश्चेति ॥ तथाच उक्तदोषवारणाय साक्षान्मरणानुकूलव्यापारस्यैव न हिस्यादित्यादिनिषेधविधिप्रतिपाद्यहिंसारूपत्वाव. श्यकतया इयेन यागत्यापि साक्षाम्मरणानुकुलव्यापारत्वरूपहिंसात्वाभावन नरकसाधनत्वाभावात् श्येने बल- वदनिष्टाननुवन्धित्वरूपविध्यर्थान्चयो निराबाध एवेति भावः । अत्र खड्गकरणादे श्येनयागस्य च हिंसात्व • वारकसाक्षान्मरणानुकूलत्वनिवेशपक्षे वक्ष्यमाणं दोषं हृदि निधाय खड्गकरणादिमात्रस्य हिंसात्वं वारयति ॥ मरणेति ॥ विशेषणत्वादिति ॥ तथाच परणोद्देश्य कमरणानुकूलव्य पारस्यैव हिंसापदार्थत्वेन खड्गकर- गादेः मरणानुकूलत्वेऽपि मरणोद्देश्यकत्वाभावात् तत्कन हिंसकत्वापत्तिः श्ये नयागम्य मरणोद्देश्यकत्वात् हिं. सात्वसंभव हात भावः । ननु हिंसाया एतादृशावे अन्योद्देश्यक पादृश नाराचप्रक्षेपात् ब्राह्मणवधस्तादशनारा- चप्रक्षेपस्य मरणोद्देश्यकत्वाभावेन हिंसात्वाभावात् प्रायश्चितविधानानुपपत्ति: अत आह ॥ अन्योहशेने. ति ॥ वाचनिकं प्रायश्चित्तमिति ।। सतौ च स्नानमात्रेण ब्रह्महत्यां व्यपोहति इति वचनेन ब्राह्मणमात्रवधस्य सेतुस्नानादिरूप प्रायश्चित्तप्रतिपादनात् तादृशब्राह्मणवधस्याप्युपदिष्टप्रा. यश्चित्तत्वेन हिंसात्वानपायादिति भावः । इदमुपलक्षणम् अन्योद्देश्यकनाराच प्रक्षेपस्य मरणोद्देश्यकत्वाभावे- न न हिस्यादिति निषेधशास्त्राविषयत्वेऽपि ब्राह्मणं न हन्यालोहितं कुर्यादिति विशेषनिषेधविधिना ब्राह्मण- ननमानस्य निषेधप्रतिपादनात् तस्य हिंसात्वं तस्कर्तुः प्रायश्चित्तविधानं च उपपन्नमित्यांप बोध्यम् ॥ अष्टाद्वारकत्वेनेति । तथाच मरणोद्देश्य कादृष्टाद्वारक मरणानुकूलव्यापारस्यैत्र न हिंस्यादिति विधिनिषे. ध्यहिसारूपत्वस्वा कारेण श्येनयागत्यादृष्टद्वारेच रिमरणसाधनवान्न हिसात्वमिति भावः । ननु श्येनस्य हिंसात्वे वाधकामावेनादृष्टाद्वारकत्वविशेषणमनर्थकमत आह ॥ अत एवेति ॥ अदृष्टाद्वारकत्वविशेषणादेवे. त्यर्थः ॥ न हिंसात्वमिति ॥ तथाच तादृशविशेषणानुपादाने तादृशशिवपूजनादेरपि मरणोद्देश्यकतया दिनकरीयम्. यश्चित्तोपदेशचयापत्त्या निषेधविधेस्तदतिरिकपरत्वं न सम्भवतीति भावः । नचैवं यज्ञीयपशुहिंसाया अ. पि प्रत्यवायजनकरयापत्तिरिति वाच्यं अनुपदिष्टप्रायश्चित्तहिंसतरहियापरस्यात् मा हिंस्यादिति निषेधविधेरि. ति । साक्षान्मरणानुकूलव्यापार एव हिंसा न हि श्येनस्तधेति मा हिंस्यादिति निषेधाविषयवादस्त्येव बल- वदनिष्टाननुबन्धित्वामित्यभिप्रायेण साक्षात् परम्परामाधारणमरणानुकूलव्यापारमावस्य हिंसात्वे दोषमाह ॥ मरणानुकूलव्यापारमा यदि हिंसा तदेति ।। साक्षात्परम्परासाधारणः सर्वोऽपि यदि हिंसा तदे. त्यर्थः । ननु मरणोद्देश्यकम्वनिवेशेऽन्योद्देशेन प्रक्षिप्तनाराचेन यन्त्र ब्राह्मणमृतिस्तत्र प्रायश्चित्तं न स्यात् त- स्य हिंसास्त्राभावेन मा हिंस्यादिति निषेधाविषयवादत आह ।। अन्योद्देश्यकेति ॥ वाचनिकमिति ।। न तु मा हिंस्यादिति निषेधविषयतयेति भावः ॥ अदृष्टाद्वारकत्वेनेति ।। श्यनम्यादृष्टद्वारैव वीरमरण. साधनत्वादिति भावः । नन्वन्तु श्येनस्य हिंसात्वं किम दृष्टाद्वारकत्वावशषणेनत्यत आह ।। अत एवेति ॥ अष्टाद्वारकत्वविशेषणादेबेत्यर्थः । न हिंसात्वमिति । तथा न ताइश शिवपूजनादेहिंसात्ववारणागाव-