पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ८२७ नेनाभिचरन् यजेतेत्यादौ कथं बलबदनिष्टाननुबन्धित्वमर्थः श्येनस्य मरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनत्वात्। नच वैधत्वान्न निषेध इति वाच्यं अभिचारे प्रायश्चित्तोपदेशात् प्रभा- त्वलाभाच । केचितु प्रवृति प्रति कृति साध्यत्व विशिष्टबलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वज्ञानत्वेनैकमेव हेतुत्वं लाघवात् नतु कृति साध्यत्वादिप्रत्येकविषयकज्ञानत्वेन गौरवात् अतो विधेरपि विशिष्टमेव शक्यं वाच्यम् । एवंच निषेधस्थलेऽपि विशिष्ट भावो विधिसमभिव्याह नया बोध्यत इत्यभिप्रायबानाह अथवेत्यवतरन्ति तदसत् । पाको मस्कृतिसाध्यः बलवदनिष्ट ननुबन्धीष्टसाधनञ्चति समूहालम्बन ज्ञानस्यापि प्रवृत्तिहेतुतया ता. दृशज्ञानस्य बलवदानष्टाननुवन्धित्वाशे कृत साध्यत्वाप्रकारकत्वात् कृतिसाध्यत्वादिविशिष्टबलवदनिष्टाननु- बन्धित्वादिविषयत्वाभावन प्रवर्तकत्वानुपपत्ते. इष्टसाधनन्वविशिष्टकृति साध्यत्वविशिष्टबलबदनिष्टान नुन्धित्व- ज्ञानवादिना विनिगमनाविरहेण कार्यकारणभावनयापत्तेश्च । किंतु कृति साध्यत्वादिप्रत्येकघमावच्छिन्नविष- यतानिरूपकतान्त्रितयविशिष्टज्ञानत्वेन हेतुत्वं लाघवात् समूहालम्बनसाधारण्याच एवंच निरुक्तविशिष्टविषयक- ज्ञानत्वेन हेतृत्वाप्रसक्त या तदनुरोधेन विधेः विशिष्टशक्तिकल्प नमनुचितम् । नच विधे: नानाशक्यतावच्छे- दकत्वरूपनानार्थकत्वकल्प नापेक्षया विशिष्टैकधर्मशक्यतावच्छेदकत्व स्वीकार एवोचित्त इति वाच्यम् : विशि- घटकप्रत्येकधर्माणां विशेष्यविशेषणभावे विनिगमनाविरहप्रयुक्त गुरुतरकार्यतावच्छेदकत्रयस्वीकारापत्त्या तत्प्रयुक्तनानार्थकत्वस्य तदाप्यावश्यकत्वात् विश्वनाथपञ्चान नस्यापि इत्थंच प्रवर्तकत्वानुरोधात् विधेरपी- साधनत्वादिकमर्थ इति मुक्तावळी ग्रन्थपालोचनया इष्टसाधनत्वत्वादिरूपप्रत्ये कधौवच्छिन्नश कावेव तापर्यसत्त्वलाभाच्च । तस्माद्विशिष्टस्य विध्यर्थत्याप्रसक्तयाअथवेत्याद्युत्तरप्रन्धप्रणेतुर्विश्वनाथपञ्चाननस्य वि. शिष्टशक्तविधिसमाभिव्याहतनना विशिष्टाभाव एव वोचत इत्याशयवर्णनस्य स्वीयाभिप्रायस्य तदीयाशय. त्वभ्रम मूल कन्वेनाश्रद्धेयत्वादिति दिक् । ननु विधेस्त्रमशक्तत्वे ३यनयागस्य बलवदनिष्टाननुबन्धित्वरू. पविध्यर्थाभावात् इयेनेनाभिन्चरन् यजेतात विधिवाक्यस्य कथं प्रामाण्यमित्याशङ्कते ॥ नन्विति ॥ श्ये. नेनामिचरन् यजेनेत्यलेंति ॥ वरिभरणं कामयन् योजनामकयागं कुर्यादित्यर्थकतादृशभ्रतावित्यर्थः । सप्तम्यर्थो घरकत्वं तस्य विध्यर्थ इत्यत्र विधावन्वयः । तथाच बलबदनिटा मनुबन्धित्वं क. थमेतादृशश्रुतिघटकविधिप्रतिपाद्यं श्यनयागे तस्य बाधितत्वादिति भावः । चाधमुफ्पादयति ॥ श्येनस्ये. ति ॥ श्येनयागस्येत्यर्थः ॥ मरणानुकूलव्यापारस्येति ॥ शत्रुमरणानुकूलव्यापारस्येत्यर्थः ॥ नरक- साधनत्वादिति न हिंस्थात् सर्चा भूतानीति निषेधविधिना हिंसासामान्यस्य निषिद्धत्वप्रतिपादनेन निषि- द्धाचरणस्य नरकसाधनत्वावश्यकत्वादित्याशयः ॥ चैधत्वान्न निषेध इति ॥ अग्नीषोमीयं पशुमालभेतेति वि. धिचोदिताग्नीषोमीययागस्य पशुहंसासाधनत्वेन नरक साधनत्वापत्त्या न हिस्यादिति सामान्यशास्त्रस्य विशे. षविधिचोदितयागी यहिंसातिरिक्ताहिंसासामान्यनिषेधपरत्वावश्यकतया प्रकृते शत्रुनाशस्यापि विधिचोदितया. गीयत्वेन सामान्य शास्त्राप्रवृत्त्या श्येननामकयागस्यापि नरक साधनत्वा भावादित्याशयः॥ अभिचार इति ॥ अभिचारकर्मणि कृते सतीत्यर्थः । प्रायश्चित्तोपदेशादिति ॥ कर्तुः प्रायश्चित्तविधानादित्यर्थः । अभि- चारमहीनं च त्रिभिः कृच्छैळपोहतात्याभिचारिककर्मक कारथिनोः अहीनयागकर्तृकारायेत्रोश्च कृच्छत्रय. रूपप्रायश्चित्तविधानवैयापत्त्या न हिंस्यादिति निषेध धेः श्येननामकयागभिन्नहिंसानिषेधपरत्वं न संभवती- त्याशयः । न चैवमग्नीषोमीयपशुहंसाया अपि नरक साधनापत्ति: तादशहिंसाया अपि सामान्य शास्त्रेण निषेध. प्रतिपादनात् इति वाच्यं न हिंस्यादिति शास्त्रस्यानुपदिष्टप्रायश्चित्तहिंसेतहिंसानिषेधपरत्वस्वीकारस्यावश्यक दिनकरीयम् बाधात्कथं विशिष्टस्य विध्यर्थस्य बोध इत्याशते । ननु श्येनेनेति ॥ श्येनेनेति कर्मनामधेयं अभिचर. न वैरिमारणं कामयन् ॥ कथमिति ॥ श्येने तस्य बाधितत्वादिति भावः ॥ अर्थः विधिजन्यबोधविष- यः॥ वैधत्वान्न निषेध इतीति । यही प्रश्वालम्भनानुरोधेन भा हिंस्यादिति निषेधस्य पैवहिंसतरहिं. सापरवादिति भाषः । अभिचार इति। तथा चाभिचारमहीनं व त्रिभिः कृततर्य पोलीति तल