पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणस्खण्ड कृतिसाध्यत्वं च न विध्यर्थः किंतु अलवदनिष्ठाननुबन्धित्वमात्रं तदभावश्च नबा योध्य- । अथवा बलबदनिष्टाननुबधित्वविशिप्रसाधनत्वे सति कृतिसाध्यत्वं विध्यर्थः तद्- भावश्च नबा बोध्यमानो विशिष्टाभावो विशेष्यवति विशेषणाभावे विश्राम्यति । ननु इथे. प्रभा. दिः तादृशानन्यन्धित्वमेवेरार्थः एतदेवोपपादयति ॥ तदभावश्चेति ॥ बलवदनिष्टान नुवन्धित्वान्वितन मर्थाभाव एवेत्यर्थः ।। नया बोध्यत इति ॥ तादशाभावस्य कलघभक्षणान्वय योग्यस्यादिति भाव. [प्र. कृते वलवदनिष्टाननुबन्धित्वादित्रयाणां विधितासविषयार्थ वेऽपि नानुपपत्तिरित्याह ॥ अथवेति ॥ वि. ध्यर्थ इति ॥ उत्कत्रितयेऽपि प्रत्येकरूपेण विधितात्पर्यविषय इत्यर्थः । तदभावश्चेति ॥ तद्धर्माश्रयप्र- तियोगिताकाभावश्चेत्यर्थः अवधारणार्थकचशब्दः निशेषणाभाव इन्युत्तरं योज्यः । नना बोध्यमान इ- ति ॥ नञ्पदाधीनोपस्थितिविषय इत्यर्थः । विशिष्टाभाव इति ॥ एकविशिष्टापरत्वावच्छिन्न प्रतियोगि. ताकाभाव इत्यर्थः विशिष्टाभावो नातिरिक्तः गौरवात् कचिां दुशेषणाभावे कचिद्विशेष्याभावे कचिच्चाभावद्वये च विशिष्टाभावावं स्वीक्रियते एवमुभयाभावोऽपि नातिरिक्तः गौरवात् कचिदुभयघटकैकाभावे उभयाभाव- त्वं कचिदुभयघटकप्रत्येक प्रतियोगिकाभावद्य एव उपयाभावत्वं वीक्रियत डात नवीन मत्तानुसारेणाह ।। विशेषणाभावे विधाम्यतीति ।। विशेषणाभाव एव पर्यवध्यतीत्यर्थ. अतिरिकाभावकल्पने गौरवादि.. ति भावः । ननु विधेः प्रत्येकधर्मावच्छिन्नशक्ततया नजममामव्याहारे यद्यपाचच्छिन्नस्योपस्थितिनजसमभि- व्याहारे तद्धर्मावच्छिन्नाभावबोध इति न य मेन बलव दनिधानानुन्धित्वादित्रितयनिष्ठप्रत्येकमावच्छिन्नप्रति • योगिताकाभावत्रयबोध एवावश्यकः नत्वे कविशिष्टापरत्वावच्छिन्नाभाव एकविशिष्टापरत्वस्य विधिप्रवृत्तिनि- मित्तत्वाभावादिति चेन्न अनायत्या प्रत्येकधर्मावच्छिन्ने विधेशतत्वेऽपि तत्समभिव्याहतनत्रः तादृशाभा- वत्रयशक्तत्वे गौरवात् विधेः यद्यद्धर्मावच्छिन्ने शक्तिः तत्समाभच्या हसननः तद्धर्माणां मध्ये एकधर्माव- च्छिन्नविशिष्टापरघमावच्छिन्न प्रतियोगिताकै काभावे लापाच्छतिका कारे वाधकामाबादत एव घटः पटश्च नास्तीति वाक्यजन्यशाव्दवोधे घटत्वादिप्रत्ये कधीवाच्छन्नाभावद्वयस्य विषयत्वे गौरवात् घटत्वावरिछ- अविशिष्टपटत्वावच्छिन्न प्रतियोगिताकैकाभाव एव विषयः नतु घटपटोभयनिष्ठद्वित्वावच्छिन्नाभावः तादृश- वाक्यादित्वस्यानुपस्थितत्वात् वैशिष्टयस्यानुपस्थितत्वेऽपि प्रतियोगितावच्छेदककोटौ संसर्गतयैव भानाङ्गीका- रानैतन्मते दोपः इत्यस्मद्गुरुचरणोक्तिरपि सङ्गच्छने । नचवमपि तादृशयोधे घटत्वावच्छिन्नविशिष्ट पटत्यावच्छि. नाभाचः पटत्वावाच्छन्नविशिष्टप्रदत्वावच्छिन्नाभावो वात विनिमम नाविरहादभावद्वयविषयकत्वं तबाप्यावश्य- कामति वाच्यं तादृशामावयोः समनियतत्वेन एक्यात् । एनेन एकधर्मानच्छिन्नविशिष्टापरधर्मावच्छिन्नाभावबो. धने विध्यर्थधर्मावच्छिन्नानां मध्ये एकमावच्छिन्नस्यैवाभात्रान्वयः नापरधर्मावच्छिन्नस्यति । एवं विध्यर्थतावच्छदकैकधर्मस्यैव साक्षानन भाव प्रतियोगित्वावच्छेदकत्वं नापरधर्मस्य चेति । अत्र विनिगमनाविरहप्रयुक्तोकदोषतादवस्थ्यमिति दूषणं प्रत्युक्तम् तादृशाभावानामैक्ये तत्र तादृशा यावन्तो ध- भाः तत्तद्धर्मावच्छिन्नानां सर्वेषामप्यभावान्वयलाभात् तादृशसकलधर्माणामपि साक्षात्प्रतियोगितावच्छेदक- दिनकरीगम्. अशक्यत्वादिति ॥ कलजभक्षणे तस्य बाधादिति भावः || बलवदनिष्टाननुबन्धित्वमात्रमिति ।। विधेः कृतिसाध्यत्वादिषु त्रिषु शक्तिखोकारण काचिकम्याचन् काचकस्यांचद्विध्यर्थम्य बोधस्वीकारादिति भावः । प्रवृत्ति प्रति कृतिसाध्य वावशिष्टबलबदनिष्टाननुवन्धित्वाबाशष्टसाधनत्त्वज्ञानत्वे कम्यैव हेतुत्वं ला. घवान तु कृतिसाध्यत्वादप्रत्येकावषयकज्ञानत्वन गौग्वादतो विधराप दिशिष्टमेव शक्यं वाच्यम् । एवं च निषेधस्थले विशेष्टाभावो विधिसमभिव्याहृतनत्रा चाध्य न इन्याभप्रायवानाह ॥ अशवेति ॥ विशेष णाभावे विश्वाम्यतीति ॥ एवं चटसाधनस्वादमात कलञ्जभक्षणादौ विांगष्टाभावा बोध्य मानो बलवद निष्टाननुबन्धित्वाभाचे पर्यवस्यतीति भावः । विशिष्टस्य विध्यर्थत्वे श्येने बलव दानष्टाननुबन्धित्वरूपविशेष- च