पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१६ कारिकावली [गुणखण्ड: प्रमा. तन्न सामान्य सदस्य विशेषपरत्वस्वीकारमानेण सर्वसामजस्ये प्रतिबन्ध कभ वान्तरकल्पनाया अन्याय्य स्वात् म णकाराननुमतत्वाच । अत एव वेच्छ धोनकृति सध्यताज्ञानं प्रवर्तकामात मणिकारलेखनमाप सर च्छत । अन्यथ कृतिशब्दस्य यत्नत्वावच्छि नपरत्वन हकस्वेच्छाधीन बविशेषणयापातात् । नचैवं सति प्रा. णपञ्चक सञ्चरे प्रवृत्ति साध्यवनभकाले चिकीप्रिवृत्योरापात; कारणसत्वादिति वाच्यम् गुरुतरसुवर्णापण्डो. स्तुलनादी प्रवृत्तिसाध्यत्वभ्रमाधीनचिकीर्षावशात निष्फल प्रवृत्तरिति प्राण पत्र कस चारेऽपि तादृशभ्रमाधीनचि. कोषीया तादृशप्रवृत्तरिष्ट वात् । नच तथापि यागादिवत् बलवत्रान्तरीयकश्रमेऽपि चिकीर्धाप्रवृत्योरापतिः प्रवृ त्तिसाध्य ताज्ञानरूपकारण सत्वादिति वाच्यम् श्रमस्य दुःखरूपतया दु:खन्वज्ञानस्येच्छा सामान्यप्रतिबन्धक स्वेन तत्रेच्छा सामान्यानुपती इच्छात्वरूपव्यापकधर्मावच्छिनोत्पादक सामग्यभावेन सुतरां चिकीर्षात्वरूप. व्याप्यधर्मावच्छिन्नानुत्पत्ती व्यापाराभावेन प्रवृत्तेरप्यसंभवात् । अन्येतु मणिकृता स्वेच्छाधीनकृतिसाध्यता- ज्ञानस्यैव चिकीपाद्वारा प्रवृत्तिहतुत्वस्वीकारात् नान्तरीयकश्रमविषय के छाया अभावन तदधीनकृतेः सुतरा- मप्रसिद्धया तत्साध्य लाज्ञानरूपकारणस्याप्रमिद्धत्वादेव तत्र चिकीर्षानुत्पत्तः तदभावादेव न प्रवर यापत्तिरपी. त्याहुः । तन्न दुःखत्वज्ञानस्य प्रतिबन्धक-वाङ्गीकारं विना प्रकारान्तरेण तत्र इच्छानु पत्तेरुपपादधितुमशक्यत- या तदङ्गीकाम्यावश्यकत्वे तत एवोक्तरीत्या नान्तरां यकश्रमे चिकी प्रवृश्योरापत्तिवारण संभवात् चिकी - षादी प्रवृत्तसाध्यत ज्ञानस्य नोक्तगुरुरूपेण हेतुत्वं प्रयोजनाभावादिति । नच सिद्धान्ति मते यागादाविव व गर्गादिरूपफलेऽपि प्रयत्नसाध्य ताज्ञानस्य सत्वात चिकीर्घारूपव्यापारसत्वाच न यागादाविव खादावपि विधे- यतासंबन्धन प्रवृत्यापत्तिरिति वाच्यम्वर्गादौ प्रवासाध्यताज्ञानसत्त्वेऽपि इष्टसाधनताज्ञानाभावेन चिकीत्प. स्यसंभवात् इटमाधनतालान सहकृतप्रयममाध्यताज्ञानस्यैव प्रवत्तिहेतुत्वाङ्गीकारात् अन्यथा निष्फले कृति- साध्ये चिकी पर्यापत्ति: । एवंच स्वादरूपफले चिकीषाभावान प्रवृत्त्यापत्तिरिति । कांचन उक्त कारणबलासुखे विधेयतासंबन्धेन प्रवृत्त्यापत्तिवारणाय तत्संबन्धन प्रवृत्तं फलम्ब प्रकार कज्ञानस्य विशेष्यतासंबन्धेन प्रतिय. न्धकम्बममीकुर्वन्ति । तदसत् उक्तरीत्या तत्र प्रवृत्त्यापत्तियारणे एतादृशप्रतिवध्यप्रतिबन्धकभावकल्पनाया अ. न्याय्यत्वात् । केचित्तु वस्तुतस्तु तदम वृत्तिविषयतासंबन्धेन ज्ञानं प्रति तत्तद्धर्भभेदस्य हेतुतायास्तत्र तत्र ध्य. वस्थापितत्वात् । तत्रच कार्यतावच्छेदक को टौ जानन्वस्थाने गुणत्व मेव निवेशनीयम् । एवंच सुखत्वान्य त्तिविषयतासंबन्धन गुणवम्य कृतिमाध्यत 'ज्ञानजन्यतावच्छेदकीभूतं यत्साध्यतास्यविषयतावच्छेदकतासंब न्धेन प्रवृत्तिन्वं तध्यापकतया तदवच्छिन्नजनक मुखत्वभेदस्य मुखत्व अभावादेव ने तत्र साध्यतास्यविषय- तावच्छेदकतया प्रवृत्त्यापत्तिः व्याप्यधर्मावच्छिन्न जनक.सामग्या फलजनन व्यापकधर्मावच्छिन्नजनकमाम- ग्या अप्रैक्षितत्वान् अनयैव रीत्या प्राणपञ्चक सञ्चारत्वे श्रमत्वे च साध्यतास्य विषयतावच्छेदकतासंबन्धेन प्रवृत्तिवारणं बोध्यम् । एतदेव हृदि निधाय प्राणसञ्चारस्य प्रवृत्त्ययोग्यस्वादेव न तत्र प्रवृत्तिरिति मिभैर- दिनकरीयम्. स्य हेतु स्वेऽपि प्रवृत्तिसाध्यस्वभ्रमात् प्राणमचारे प्रत्यापत्तिदुरित्यपास्तम् । नप प्रवृत्तिसाध्यताज्ञानस्य हेतु- स्वाप भोजननास्तरीय के श्रम साध्य तया प्रवृत्त्यापासवरिति वाच्यं तादृशश्रमे चिकीर्षाविरहादेव प्रवृत्यनु स्वतः नत्र चिकीपाविरहश्च धमस्य दुःखरूपलया दुखम्बमानस्येच्छाप्रतिबन्धकतयेच्छासामान्य सामग्रीविर- हादेव एतेन नान्तरीय कश्रमे प्रवृत्यापक्ति वारणाय स्वच्छाधीनकृतिसाध्यताज्ञानस्य हेतुत्वं बाच्यामिति मणिकृ. मतमपास्तम् । रच सुखे प्रवृत्ति साध्यताज्ञानेच्छयो. सत्त्वात् तत्र साध्यता स्थविषयतासम्बन्धेन प्रवृत्त्याप निारात वाच्यं माध्यतया प्रवृत्ति प्रात फलन्वज्ञानन्य प्रतिबन्ध कन्चात् । वस्तुतस्तु तत्तद्धर्मान्यवृत्तिविषयता. सम्बन्धेन ज्ञान प्रांत तत्तद्धर्मभेदस्य हेतुता यास्तत्र तत्र व्यवस्थापितत्वात तत्र च कार्यतावच्छेदककोदौ ज्ञान- स्वस्थाने गुणत्वमेव निये सनीयम् । एवं च सुखन्चान्यवृत्तिविषयतासम्बन्धेन गुणत्वस्य कृतिसाध्यताज्ञानज. न्यतावच्छेदकीभूतं यन्स ध्यताख्यविषयतासम्बन्धेन प्रवृत्तित्वं तव्यापकतया तदवच्छिन्नजनकसुखत्वभेद- स्य सुखत्वेऽभावादेव न तत्र साध्यतया प्रवृत्त्यापत्तिः व्याप्यधर्मावच्छिन्नजनकसामप्रथा फलजनने व्याप.