पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । चारेणान्वयव्याप्तिरेव गृह्यते न तु व्यतिरेकव्याप्तिज्ञानमपि कारणम् । यल व्यतिरेकसहचा- राव्याप्तिमहतद्वयतिरेकी त्युच्यते साध्यप्रसिद्धिस्तु घटादावेव जायते पश्चात् पृथिवीत्वा- वच्छेदेन साध्यत इति वदन्ति ।। १४२॥१४३ ।। प्रभा- व्यवस्थाप्य केवलव्यतिरोकिलिङ्गोदाहरणत्वेन इतरभेदसाध्य कगन्धरूप लिङ्गप्रतिपादकमुक्तावळीग्रन्थविरोधा- पत्तेः तस्मान्नैवं व्याख्येयामिति । आचार्यानुयायिनस्तु अनुमिति सामान्ये हेतुसमानाधिकरणेत्यादिव्याप्तिशा- नमेव कारणं सर्वमतसिद्धन्वात् नतु साध्याभावव्यापकीभूताभावप्रतियोगित्वज्ञानं कारणं अन्यथासिद्धत्वात् केवलान्वयित्वप्रहकालीनानुमितौ व्यभिचाराचात एव ता प्रतियोगित्वस्य न व्याप्तिस्वरूपत्वं नच पृथि- वी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादावनुमित्युनुपपत्तिः तत्रान्वयसहृवारप्रहाभावेनान्वयध्याप्तिप्रहासंभ- वादिति वाच्यम् तन्न व्यतिरेकसहचार ज्ञानेनैवान्वयव्याप्तिज्ञानसंभवात् अन्य यसहचारज्ञानस्येव क्वविद्यति- कव्यभिचार ज्ञानस्य स्थलविशेष व्यभिवारशङ्कानिरासक वेन हेनुत्व स्वीकारात् एवं साध्यसाधनसहचारज्ञान- जन्य तदन्यसहचारज्ञानाजन्यव्याप्तिज्ञानावशेष्यत्वं केवलान्वयिलिङ्गत्वं अन्वय सहचारज्ञानाजन्यव्यतिरकसह चारव्याप्लिज्ञानजन्यव्याप्तिग्रह विशेष्यत्वं केवलव्यतिरेकिलिङ्गत्वं उभय सहवारज्ञानजन्यव्याप्तिग्रहविशेष्य. स्वमन्वयव्यतिकित्वामति लिनस्य त्रैविध्यं बोध्या मेति वदन्ति । तन्मतमुपन्यस्यति । केचि. विति ॥ व्यतिरेकसहचारेण व्यतिरे कसहवारज्ञानेनापि । अन्वयव्याप्तिरेवेत्वत्र एकारेण सा ध्याभावव्यापक भूताभावप्रतियोगित्वस्य गृह्य माणत्वं व्यवाच्यते । नन्वेवं कारणाभावाद्यतिरेकव्याप्तिज्ञा. मानुत्पत्त्या हेतोस्तादृशज्ञानविशेष्यन्त्ररूपव्यतिरोकालेशन्वानुपपत्तिः इलव इष्टा पत्तिमाह ॥ल त्विति ॥ अवधारणार्थकतुशब्दः कारणमित्युत्तरं योज्यः ॥ व्यतिरेकव्याप्तिज्ञानमिति । अनुमितावित्यादिः अ- नुमितौ व्यतिरेकस्य व्याप्तित्वानभ्युपगमात् तज्ज्ञानं करणमय न भवतीत्यर्थः तथाच तादृशज्ञानस्य कारण- स्वाभावाद्धेतोः तज्ज्ञानविशेष्यत्वरूपव्यांतरे किलिङ्गत्वाभावेंाप न क्षतिरिति भावः नन्वेवं सति लिङ्गस्य व्य. तिरेकित्वव्यवहारायनुपपत्तिरत आह ॥ यत्रेति ॥ यद्विशष्य केन्यर्थः ॥ व्यतिरेकसहचारादिति ॥ तज्ज्ञानादित्यर्थः जन्यत्वं प्रयोज्यत्वं वा पञ्चम्यर्थः । तद्वयतिरेकीत्युच्यत इति ॥ तलिङ्ग व्यतिरेकि- शब्दन व्यवहियत इत्यर्थः तथाच व्यतिरेकसचारज्ञानजन्यध्याप्तिज्ञानविशेष्यत्वमेव एनन्मते व्यतिरेकि- स्वमिति नोक्तानुपपत्तिरिति भावः। ननु कुत्रापि साध्यतावच्छदकरूपेण साध्यप्रसिद्धयभावात् कथमन्वय- व्याप्तिग्रह इत्यत आह ॥ साध्यप्रसिद्धिस्त्विति ॥ साध्यतावच्छेदकरूपेण माध्यनिर्णयोऽपीत्यर्थः ।। घटादावेवेति ।। पक्षकदेशघटादावेवेत्यर्थः ॥ जायत इति ॥ घटः जलादिप्रतियोगिकभेदचतुर्दशत्वाद्य- वच्छिन्नवानित्याप्तवाक्याटादिः तादृशचतुर्दशत्वावच्छिन्नवान् गन्धवत्वापिटादिबदित्यनुमानेन वा जयत इति तात्पर्यार्थः । नम्वेवं सति पृथिवीत्वसामानाधिकरण्येन सा यमिद्धेः प्रतिबन्धिकायास्सत्त्वात् कथं पृ. थिवीतरभिनेत्यनुमितिरित्यत आह ॥ पश्चादिति ॥ उकरीत्या घटत्वादावच्छिन्ने साध्यतावच्छेदकरूपेण साध्यनिश्चयोत्तरमित्यर्थः ॥ साध्यत इति निरुतभेदचतुर्दशत्वावच्छिन्नमित्यादिः अनुमीयत इत्यर्थः तथा च पृथिवीत्वसामानाधिकरण्येन साध्यसिद्धिसत्त्वेऽपि तस्या अवच्छेदकावच्छेदेन निरुक्तानुमितौ अप्रतिब दिनकरीयम्. क्षव्यतिरेकसहचारेण । अन्वयव्याप्तिरेवे येवकारेण व्यातरेकव्याप्तेयुदासः । नन्वेवं व्यतिरेकव्याप्तिज्ञानरूपका रणाभावात् कथं व्यतिरेक्यनुमितिरत आह || न स्विति ॥ध्यतिरेकव्याप्तिजा नमित्यस्यानुमितावत्यादिः । नन्धन्वयध्याप्तिज्ञानस्यैव हेतुत्वे कथं व्यतिरेकीनि व्यवहार इत्यत अाह ॥ यत्रेति । ननु पृथिवीत भयो भिद्यते पृथिवीस्वादित्यादौ साध्यस्येतरभेदादेर प्रायद्ध व त. अंतरक पहचारग्रह इत्यत आह ॥ साध्यप्रसि द्धिस्त्विति ! ननु घटादौ साध्ये निति कथं न तर अन्न नाम तम्त आह || पश्चादिति ॥ अवच्छेद कापञ्चदेनानुमिती सामानाधिकरण्येन साध्यसिद्धरप्रतिबन्धकस्वादिति भावः । अत्र नान्नयष्याप्तिघटक- ।