पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावती [गुणग्वण्डः ति । अत्र च व्यतिरेकव्याप्रिग्रहे व्यतिरेकसहचारज्ञानं कारणम् । केचित्तु व्यतिरेकसह- प्रभा. त्येव परमार्थ इति प्रतिभाति । नयर सहचारज्ञानग्यान या प्रहे कृप्त कारणताकस्य प्रकृते अभावात् कथं व्यतिरेकव्याप्तिग्रह इत्यत आह ॥ अत्र ननि कालव्यातराण्यपीत्यर्थः सप्तम्यर्थो विशेष्यत्वं तस्य प्रहपदार्थेऽन्वयः तथाचान्वयव्यतिरीकाबशध्यकव्यातरे कव्याप्तग्रहे पूर्वमन्च यमाहवारग्रहसंभवेऽपि तस्यानुपयोगित्वात् तत्र यथा व्यतिरेक सहचारज्ञानं कारणं तथावापीति भावः । केचिसु ननु विना साध्य- प्रसिद्धिं तदभावाज्ञाने व्यतिरेकव्याप्त प्रहन्वं स्यात् साध्य प्रसिद्धौ च सिद्धसाधनमिति चेन्न साध्यस्य घटा- दावेव प्रसिद्धत्वात् पृथिवी इतरेभ्यो भिन्नन्युद्देश्य प्रतीतेः सिद्धत्वान्न सिद्धसाधनं पक्षतावच्छेदकनानात्व एवांशतः सिद्धसाधनस्य दोषत्वात् अत एवानित्ये वाङ्मनसे इत्यत्रानित्या वागिति बुद्धरुद्देश्यायाः सिद्धत्वे नांशतः सिद्धसाधनामिति । ननु तथापि घटः कथं पक्षः साध्यस्य निश्चयेन तत्सन्देहसिषाधयिषयोरभावा. दिति चेन्न यतस्सर्वा पृथिवी इतराभिन्ना नवेति संशयस्य तत्प्रकारकासषाधयिषायाच घटादेविषयत्वात् घटत्वेन विशेषदर्शनेघु सिद्धौ वा तेन रूपेण संशयसिषाधयिषे न भवतः पृथिवीत्वेन भवत एवेति । ननु पृथिवी इतराभिन्ना पृथिवीत्वात् घटवादल्यनेनैव इतरभेदासद्धेः व्यतिरेकिंवैयर्थ्यमिति चेन्न अ- न्वयव्याप्तरग्रह व्यतिरेकव्याप्तिस्फूर्तिदशायां व्यतिरेक्य नुमितिजननसंभवेन व्यतिरेक्यनुमानप्रवृत्तनिष्प्रत्यूह- स्वादिति मुक्तावळीग्रन्थ तात्पर्यवर्णनमाहुः तदसत् । इत्थंच यत्रेतरस्वव्यापकत्वमित्यारभ्य स एवान्योन्या भाव इत्यन्तग्रन्थेन साध्यतावच्छेदकरूपेण साध्यप्रसिद्धि विनापि व्यतिरेकल्याप्तिप्रहस्य विश्वनाथपश्चान नेनैव उपपादितत्वात् पूर्वपक्षानुन्धानात् पक्षकदशे घटादौ साध्यतावच्छेद करूण साध्यापक्षसंभवस्यो- पपादितत्वेन परिहारानुत्थानाच्च । यच्चोक्तं पक्षतावच्छेदकनानात्व एवांशतसिद्धसाधनस्य दोषत्वादिति त- दप्ययुक्तं वचः यथाहि घटादिकार्य कर्तजन्यं तथा क्षियकुरादिकमपीति मुक्कावळीग्रन्थव्याख्यानावसरे किंचेत्यादिना केवलक्षितित्वस्य पक्षतावच्छेदकावे पक्षतावच्छेद कसामानाधिकरण्येन साध्यासद्धरुद्देश्यत्वे अं- शतस्सिद्धभाधनं अवच्छेदकावच्छेदेन साध्य सिद्धरुद्दश्यत्वे परमाणो बाध इति प्रन्थेन एकपक्षतावच्छेदक- स्थलेऽपि अंशताम्सद्धसाधनरूप दोषस्य स्वनैवोत्तत्वात । दाीितकारप्रभृतिभिरपि पर्वतो वाहमान् धूमादि- खादो सामानाधिकरण्येन साध्यसिद्धरुद्देश्यन्ये यत्किञ्चिपर्वते साध्यमिरिकाले सिद्धसाधनरूपदोषस्य कण्ठ - रवेणोक्तत्वास यच ननु पृथिवी इतरभिन्नत्याग्भ्य व्यतिरेकियामांत चेत्यन्त तदप्ययुक्तं वचः घटे साध्य. तावच्छेदकरूपण साध्यनिश्चयासंभवस्य दर्शितत्वेन तदन्तभावण अन्वयव्याप्तग्रहस्य रामसंभवेन पूर्व पक्षानुत्थानात् । यच्च नेत्यारभ्य निष्प्र-यूहत्त्वादिस्यन्तं तदपि न युक्तिमहं अन्वयव्याप्त्य ग्रहकालीनव्यतिरेक- व्याप्तिप्रहादनुमितिनिहाय व्यतिरेक्य नुमानप्रवृत्वङ्गीकारे इतरभेदसाध्यकगन्धवत्वहतोरपि वयादिसा- ध्यकधूमादिलिङ्गस्येवान्वयव्यतिकिलिङ्गतया असत्सपक्षत्वरूप केवलव्यातरोकत्वाभावेन लिजस्य त्रैविध्यं दिनकरीयम्. व्यतिरेकव्याप्तिज्ञान मत्यत आह ॥ अत्र चेति । तथा च व्यतिरेकसहचारेणैव व्यतिरेफव्याप्तिप्रहामान्च- यसहचारप्रहापेक्षेति भावः । ननु साध्यप्रसिद्धि विना तदभावाशाने व्यतिरेकव्याप्तदुर्घहत्त्वं स्यात् साध्यास- द्धौ च सिद्धसाधनामिति चेन्न । साध्यस्य घटादावेव प्रत्यक्षसिद्धत्वात् पृथिवीतराभिनेत्युद्देश्यप्रतीतरसिद्धत्वा- प्रसिद्धसाधनं पक्षतावच्छेदकनानात्व एवांशतः सिद्धसाधनस्य दोषत्वात् । अत एवानित्ये बाङ्मनसे इ. त्यत्र वागिांतबुदेरुद्देश्याया अनित्यत्वस्य सिद्धये नांशतः सिद्धसाधनामिति । ननु तथापि घटः कथं पक्षः सा. ध्यस्य निश्चयेन तत्सन्देहासषाधयिषयोरभावादिति चे - यतः सर्वा पृथिवीतरभिन्ना न वेति संशयस्य तस्त्र- कारकसिषाधयिषायाश्च घटविषयत्वाद्धटम्वेन विशेषदर्शने सिद्धौ वा तेन रूपेण संशयासषाधयिषे न भवतः पृथिवीत्वेन तु भवत एवेति । ननु पृथिवीतभिन्नः पृथिवीत्वात् घटवदित्यन्वायनवेतरभेदांसद्धौ व्यतिरोकि वैयमिति चेन्न अन्वयव्याप्ताप्रहे व्यतिरेकठयाप्तिस्फूर्तिदायां व्यतिरेक्यनुमित्तिजननसंभवेन व्यतिरेक्य. नुमानप्रवृत्तेर्निष्प्रत्यूहत्वात् । आचार्यमतमाह ॥ केवित्त्विति॥ व्यतिरकसहचारेण अन्वयसहचारनिरपे.