पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणग्वण्डा ति । अत्र च व्यतिरेफव्याप्तिग्रहे व्यतिरेक सहचारज्ञानं कारणम् । केचित्तु व्यतिरेकसह- भा. येव परमार्थ इति प्रतिभाति । नन्नन्चरसह वारझानग्यानयाप्प्रिहे कृप्त कारणताकस्य प्रकृते अभावात् कथं व्यतिरेकव्याप्तिग्रह इत्यत आह ॥ अनंति ॥ कालव्यात राहण्यपीत्यर्थः सप्तम्यर्थो विशेष्यत्वं तस्थ प्रहपदार्थेऽन्वयः तथाचान्वयव्यतिरोकावशष्यकव्यारे कव्याप्तिग्रहे पूर्वमन्वयसहचारग्रहसंभवेऽपि तस्यानुपयोगित्वात् तत्र यथा व्यक्तिरेकसहचारज्ञानं कारणं तथानापीति भावः । केचिसु ननु विना साध्य. प्रसिद्धिं तदभावाशाने व्यतिरेकव्याप्तदुग्रहत्वं स्यात् साध्यप्रांसद्धौ च सिद्धसाधनमिति चन्न साध्यस्य घटा- दावेच प्रसिद्धत्वात् पृथिवी इतरेभ्यो भिन्न-युद्देश्यप्रतीते: आसिद्धत्वान्न सिद्धसाधनं पक्षतावच्छेदकनानात्व एवांशतः सिद्धसाधनस्य दोषत्वात् अत एवानित्ये वाड्मन इत्यत्रानित्या वागिति बुद्धेरुद्देश्यायाः सिद्धत्वे नांशतः सिद्धसाधनामिति । ननु तथापि घटः कथं पक्षः साध्यात्य निश्चयेन तत्सन्देहसिषाधयिषयोरभावा- दिति चेन्न यतस्सर्वा पृथिवी इतरभिन्ना नवेति संशयस्य तत्प्रकारकासघाधयिषायाच घटादिविषयत्वात घटत्वेन विशेषदर्शनेयु सिद्धी वा तेन रूपेण संशसिषाधायषे न भवतः पृथिवीत्वेन भवत एवेति । ननु पृथिवी इतराभिन्ना पृथिवीत्वात् घटवादल्यनेनैव इतरभेदासद्धेः व्यतिरेकिचैयर्थ्यमिति चेन्न अ. न्वयव्याप्तेरग्रहे व्यतिरेकव्याप्तिस्फूर्तिदशायां व्यतिरेक्य नुमितिजननसंभवेन व्यतिरेक्यनुमानप्रवृत्तेर्निष्प्रत्यूह- स्वादिति मुक्ताबळीग्रन्थ तात्पर्यवर्णनमाहुः तदसत् । इत्थंच यत्रेतरत्वव्यापकत्वमित्यारभ्य स एवान्योन्या- भाव इत्यन्तप्रायन साध्यतावच्छेदकरूपेण साध्यप्रसिद्धि विनापि व्यतिरेकण्याप्तिग्रहस्य विश्वनाथपश्चान- नेनैव उपपादितत्वात् पूर्वपक्षानुस्थानात् पक्षकदेशे घटादौ साध्यतावच्छेदकरूपेण साध्यापक्षसंभवस्यो- पपादितत्वेन परिहारानुत्थानाञ्च । य चोक्तं पक्षतावच्छेद कनानात्व एवांशतस्सिद्धसाधनम्य दोषत्वादिति त- दप्ययुक्तं वचः यथाहि घटादिकार्य कर्तृजन्यं तथा क्षिस्य कुरादिकमपीति मुक्कावळांप्रन्थव्याख्यानावसरे किंचेत्यादिना केवलक्षितित्वस्य पक्षतावच्छेदकत्वे पक्षतावच्छेदकसामानाधिकरण्येन साध्यासद्धरुद्देश्यत्वे अं- शतस्सिद्ध साधन अवच्छेदकावच्छेदेन साध्यसिदरुद्दश्यत्वे परमाणौ बाध इति प्रन्थेन एकपक्षतावच्छेदक- स्थलेऽपि अंशतम्सिद्धसाधनरूपदोषस्य स्वनैवोक्तत्वात् । दीधितिकारप्रभृतिभिरपि पर्वतो वाहमान् धूमादि- सादी सामानाधिकरण्येन साध्यसिद्धरुद्देश्यले यत्किञ्चिन्पर्वते साध्यसिद्धिकाले सिद्धसाधनरूपदोषस्य कण्ठ- रवेणोक्तत्वाच यच ननु पृथिवी इतरभिनेत्यारभ्य व्यांतरे किवैययामात चेत्यन्त तदप्ययुक्तं वचः घटे साध्य तावच्छेदकरूपेण साध्यांनश्चयासंभवम्य दर्शितन्धेन तदन्तभावण अन्वयव्याप्तग्रहस्य सुतरामसभवेन पूर्व पक्षानुस्थानात् । यच्च नेत्यारभ्य निष्प्रन्यूहत्वादत्यन्तं तदपि न युक्तिमहं अन्वयव्याप्त्य प्रहकालीनव्यतिरेक- व्याप्तिग्रहादनुमितिनिहाय व्यतिरेक्यनुमानप्रवृत्त्पनीकारे इसरभेदसाध्य कगन्धवत्वहतोरपि बवयादिसा- ध्यकधूमादिलिङ्गस्येवान्वयव्यतिरोकिलिङ्गतया असत्सपक्षस्वरूप केवलव्यातरोकित्वाभावेन लिजस्य त्रैविध्यं दिनकरीयम्. व्यतिरेकव्याप्तिज्ञान मित्यत आह ॥ अत्र चेति ॥ तथा च व्यतिरेकसहचारेणैव व्यतिरेकव्याप्तिग्रहानान्व- यसहचारप्रहापेक्षेति भावः । ननु साध्यप्रसिद्धि विना तदभावाज्ञाने व्यतिरेकव्याप्तेहत्वं स्यातू साध्यसि- द्धौ च सिद्धसाधनामिति चेन्न । साध्यस्य घटादावेव प्रत्यक्षसिद्धत्वात् पृथिवीतराभिन्नेत्युद्देश्यप्रतीतेरसिद्धत्वा- प्रसिद्ध साधनं पक्षतावच्छेदकनानात्व एवांशतः सिद्धसाधनस्य दोषत्वात् । अत एवानित्ये बाङ्मनसे इ. त्यत्र बागितिबुद्धेरुद्देश्याया अनित्यत्वस्य सिद्धन्दे नांशतः सिद्धमानमिति । ननु तथापि घटः कथं पक्षः सा. ध्यस्य निश्चयेन तत्सन्दहसिषाधयिषयोरभावादिनि चे- यतः सर्वा पृथिवीतरभिन्ना न वेति संशयस्य तस्त- कारकसिषाधयिषायाश्च घटविषयत्राद्धटत्वेन विशेषदर्शने सिद्धौ वा तेन रूपेण संशयासषाधयिषे न भवतः पृथिवीत्वेन तु भवत एवेति । ननु पृथिवीत भिन्ना पृथिवीत्वात् घटवदित्यन्वायनैवेतरभेदसिद्धौ व्यतिरोकि वैयमिति चेन्न अन्वयव्याप्तरग्रहे व्यतिरेकव्याप्तिम्फूर्तिदशायां व्यतिरेक्यनुमितिजननसंभवेन व्यतिरेक्य- नुमानप्रवृत्तेर्निष्प्रत्यूहत्त्वात् । आचार्यमतमाह ॥ केचित्विति ॥ व्यतिरेकसहचारेण अन्वयसहवारनिरपे-