पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४६ कारिकावली [गुणखण्ड: कपालादौ संयोगादिना घटादिज्ञाने नातिव्याप्तिः । एवं सति निर्विकल्पकं प्रमा न स्यात् तस्य सप्रकारकत्वाभावादत आह ॥ न प्रमेति ।। ननु वृक्षे कपिसंयोगज्ञानं भ्रमः प्रमा च स्यादिति चेन्न प्रतियोगिव्यधिकरणकपिसंयोगाभाववति संयोगज्ञानस्य भ्रमत्वात् । नच वृक्षे कपिसंयोगाभावावच्छेदेन संयोगज्ञानं भ्रमो न स्यात् तत्र संयोगामावस्य प्रतियोगिसमानाधि- प्रभा. प्रकारे तु विपर्यय इति धर्मितावच्छेदकाशे याथार्थप्रतिपादकमणिकारोक्तिपि सङ्गच्छत इति व्याचक्रुः । अनेदमपि लक्षणं व्यतिरेकिधर्मप्रकारकप्रमाया एव । केवलान्वयिधर्मप्रकारकप्रमायास्तु ज्ञानीयतद्धर्मप्रका. रताकत्वमात्रमिति हृदयम् ॥ एवं सतीति ॥ प्रकारताघटितप्रमाविशेषलक्षणस्वीकार इत्यर्थः ॥ निर्वि- कल्पकमिति । घटत्वादिनिर्विकल्पकमित्यर्थः । प्रमा न स्यादिति ॥ प्रमाघि न स्थादित्यर्थः घटत्वादि-- प्रमाभ्रमयोः लक्षणलक्षितं न भवेदित्यर्थः तत्र हेतुमाह ॥ तस्येति ॥ घटत्वादिनिर्विकल्पकस्येत्यर्थः ॥ सप्रकारकत्वाभावादिति ॥ प्रकारतानिरूपकत्वाभावादित्यर्थः । नन्वेवं सति ज्ञानस्याप्रमात्वप्रमात्वनि- विकल्पकत्वरूपधर्मस्वैविध्यस्यैव वक्तव्यतया तदपहायाप्रमाचप्रमाचल्यादिना ज्ञानस्य वैविध्यप्रतिपादने मूलकारस्य न्यूनतेति चेन्न । तत्र लघुभूतप्रमाविशेषलक्ष्याभावेऽपि तदभाववान्निष्टविशेष्य तानिरूपिततनि- प्रकारताभिन्नज्ञानीयतन्निष्टप्रकारताकत्वस्यनिरुक्त गुरुभून प्रमाविशेषलक्षणत्वात् निर्विकल्पकस्यापि तत्प्रमात्वम- व्याहतमित्याशयेन मूलकृता द्वैविध्य माभिहितं लघुभूततद्वद्विशेष्यतानिरूपितस्वक्तित-प्रमात्वस्थ तत्राभावा त् तादृशामात्वद्भिन्नत्वमव्याहतमित्याशगन न प्रना नापि भ्रमस्स्यादिति ग्रन्थेन प्रमात्ववद्भित्रत्व. मभिहितमिति न पूर्वोक्तग्रन्थविरोधः नवा मूल कारस्य न्यूनतेति ध्येयम् । ननु सर्वप्रमासु गुरुभूतनिरुक्त- प्रमालक्षणस्वकिारे वृक्षः कपिसंयोगीति ज्ञानीय कपिसंयोगनिष्ठप्रकारतायाः कपिसंयोगाभाववन्निष्टविशेष्यता- निरूपितकापसंयोगनिष्ठप्रकारताभिन्नत्वाभावात् तादृशज्ञानस्य प्रमात्वानुपपत्तिः तस्य लघुभूतप्रमालक्षणमा- त्रलक्ष्यत्वमङ्गीकृत्य प्रमात्वोपपादने वृक्षांश तादृशज्ञानस्य कपिसंयोगत्वप्रमात्वयोरापात्तिरित्याशङ्कामन्या दृशभ्रमत्वाङ्गीकारेण परिहर्तुमाक्षिपति ।। नन्विति । वृक्षे कपिसंयोगज्ञानमिति ॥ वृक्षविशेष्यकाप संयोगप्रकारकज्ञानमित्यर्थः ॥ भ्रमः प्रमा च स्यादिति ॥ उक्तभ्रमलक्षणस्य लघुभूततत्प्रमालक्षणस्य च तत्र सत्त्वादिति भावः ॥ प्रतियोगिव्यधिकरणति । कपि संयोगानधिकरणं यत् कपिसंयोगाभावचत तद्विशेष्य ककपिसंयोगप्रकारकज्ञानस्यैवेत्यर्थः ॥ भ्रमत्वादिति ॥ कपिसंयोगभ्रमत्वाकारादित्यर्थः । तथा चाधिकरणांशे कपिसयोगाभावविशेषणस्य व्यर्थ तया तदपहाय कपि संयोगानधिकरणविशेष्यककापसंयोग- प्रकारकज्ञानत्वमेव कपिसंयोगनमलक्षणं वाच्यं तस्य च वृक्षः कपिसंयोगीति ज्ञाने असत्त्वानोक्तापत्तिार- ति भावः । प्रकारान्तरेण भ्रमलक्षणं परिष्कतु निरुभ्रमलक्षणस्य मूले वृक्षः कपिसंयोगीति भ्रमेऽव्याप्ति. भाशङ्कते ॥ नचेति ॥ वृक्ष इति ॥ वृक्षविशेष्यकमूलावच्छेद्यपिसंयोगाप्रकारकं मूले वृक्षः कपिसंयो- गीति ज्ञानमित्यर्थः ॥ भ्रमो न स्यादिति ॥ कपिसंयोमनमलक्षणलक्षितं न स्यादित्यर्थः । अत्र हेतुमाह ॥ तत्र कपिसंयोगाभावस्येति ॥ वृक्षवृत्तिकपिसंयोगाभावस्येत्यर्थः ॥ प्रतियोगिसमानाधिकरण- स्वादिति ॥ कपिसंयोगसमानाधिकरणत्वादित्यर्थः । वृक्षस्य कपिसंयोगाभावनिष्ठकपिसंयोगसामानाधिकर- दिनकरीयम् . तथाविधेच्छायामतिव्याप्तिवारणाय ॥ एवं सति तत्प्रकारकत्वस्य प्रमात्वघटकत्वे सति ॥ भ्रमः प्रमा च स्यादिति ॥ लक्षणद्वयस्य तन्त्र सत्वादिति भावः । नन्वेचं लक्षणाननुगम इत्यत आह । लक्ष्यस्ये ति ॥ अथ पाकरके घटे श्यामरूपवत्ताप्रतीतेः प्रमात्वं स्यादिति चेदिष्टमेवैतत् घटस्य कदाचिच्छ्यामत्वा- त् वर्तमानस्य प्रमात्वघटकत्वात् । अत्र यद्यपि स्मृत्यन्यज्ञानस्वरूपानुभवत्वस्य निवेशे चैयर्थ्यात् ज्ञानत्व- घटितमेव प्रमात्वं सुवचं तथापि तस्य स्मृति साधारणतया तत्करणस्य प्रमाणान्तरतापत्त्या शास्त्रे प्रमाण- व्यवहारौपयिकरूपमनुभवत्वघटितमेवानुमन्यन्ते ते तान्त्रिकाः । वस्तुतस्तु विशिष्टवशिष्टयानुभवे विशेषण.