पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरोय-रामरूद्रीयसमन्विता । - तन्त्र्येण मण्यभावादेरेव वा हेतुत्वं कल्यते । अनेनैव सामजस्ये अनन्त शक्तितत्प्रारामावध्वं- प्रभा. अनन्तरं साहश्यम्य अतिरिक्तत्वखण्डनेन च परिहरति-मण्याघभावेति ॥ दाहादिकं प्रतीत्यादिना बक्षित परिप्रहः । मण्यादिसत्त्वे दाहस्येव बढेर प्यनुत्पत्तेः । तथाच दाहत्वाचवच्छिन्नं प्रति मण्याद्यभावविशिष्टवाहिलेन तद्धेतुत्वस्वीकारेणैव मण्यादिस साकाले दाहाद्यापत्तिवारणे शक्तिना हॉकर्तव्यति गावः । ननु दाह प्रति मण्याद्यभावविशिष्वहिरवन बहिावेशियमण्यायभावत्वेन वेत्यत्र विनिगमकाभावात् गुरुतरानन्तकार्य- कारणभावापत्त्या वह्नदशक्तिमत्तेन हेतुत्वमेवोचितमिस्त्यत आह-मण्यभावादेरिति ॥ आदिना गन्त्रा. भावोषध्यभावयोः परिग्रहः । तथान प्रतिबन्धकत्वं न कार्यानुकूलधर्मविघटकर, अनुमिति प्रति बाधसत्यति- पक्षयोः प्रतिबन्धकल्लानापत्तेः । किन्तु कारणीभूनाभावप्रतियोगित्वरूप, तच मण्यभावहेतुत्व एव सम्भवतीति भावः । ननु प्रतिबन्धकवस्यैतादशत्व घटकारणदण्डात्मका व प्रतियोगिनि दण्डाभावे, घटकारणीभूतघ, टनागभावप्रतियोगिनि घटे, विषयविधया प्रत्यक्षकारणघटात्यन्ताभावप्रतियोगिनि घटे, अतिव्याप्तिरिति चेन कारणातावच्छेदकाभावत्वघटकप्रतियोगित्वस्त्रोत्र कारणीभूताभावप्रतियोगित्वपदार्थत्वात् । प्रकृते दण्डाभावाभाव. स्वस्य कारणतावच्छेदकत्वाभावात् , प्रागभावस्य तत्तद्वयक्तित्वेनेव हेतुत्वात् , प्रत्यक्ष घटाद्यभावस्थ विषयत्वेन तत्तद्वयक्तित्वेन वा हेतुत्वाच्चाक्तस्थल वतिव्याप्तरभावात् । ननु वह्नः मण्यभावादीनाच हेतुत्यापेक्षया एकस्य वह्नेश्शक्तिमत्त्वेन हेतुत्वमेवोचितमित्यत आह-अनेनैवेति ॥ दाहादिकं प्रति मण्यभावादः हेतुत्वनैवेत्यर्थः । सामञ्जस्य इति ॥ मण्यादिसमवधानकाले दाहाद्यापत्तिवारण इत्यर्थः । अनन्तशक्तीति ॥ वहिनिष्टाः मञ्जूषा. तिविशेषणं तेन घटो नेतिप्रतीतो घटाभावत्वेन रूपेण कदाचित्सादृश्यस्य भानेऽपि न क्षतिः। तथाच प्रतियोगि- तासंबन्धावच्छिन्नाभावावृत्तिप्रकारतानिरूपितभ्रमानिरूपितविशेष्यताशुन्यत्वादिति पर्यवसितोऽर्थः । तेन न नअलिखितत्वनिर्वचनप्रयासगौरवप्रसक्तिः। अम्मद्गुरुचरणाम्तु तत्र प्रतीति प्रमाणयति-सन्वेनेति भावत्वेनेत्यर्थः । प्रतीयमानत्वादिति प्रमाविषयत्वादित्यर्थः' इति व्याचक्रुः । तथाच सत्त्वे नेयादिग्रन्या न सादृश्यस्याभाव- भिन्नत्वेऽनुमानप्रदर्शनपर: किन्तु प्रत्यक्षप्रमाणप्रदर्शनपर इत्याशयः । एतद्व्याख्यानेऽपि भावत्वेनेत्यस्याभावभि- नवेनेत्यर्थः अभावभिन्नत्वे तद्विषयकप्रत्यक्षप्रतीतेरेव साधकत्वादिति बोध्यम् । अनन्तशक्तीति ॥ ननु मणेर्दाहप्रतिबन्धकत्वव्यवहारान्यथानुपपत्त्येव शक्तिसिद्धयति, कार्यानुकूलधर्मविघटकत्वस्यैव प्रतिबन्धक- स्वपदार्थत्वात् । यत्तु प्रतिबन्धकत्वं न कूलधर्मविघटकत्वं, बाधज्ञानस्यानुमितिप्रतिवन्धकत्वाभावापत्त. रिति महादेवेनोक्तं, तत्तुच्छं मणेर्वह्निनिष्ठदाहानुकूलशक्तिविघटकताया इव बाधज्ञानस्यापि परामर्शात्ममनस्सं. योगादिनिष्ठानुमित्यनुकूल शक्तिविघटकतायास्सुवचत्वादिति चेदत्र पृच्छामः, शक्ति प्रति किं कारणं । वारिति वेत्तहि मणिसमवहितेन वह्निना कुतो नोत्पद्यते। मणिना प्रतिबन्धादिति चेन्मणहि शक्तिनाशकत्वं त्वया स्वीकृतं नतु शक्तिप्रतिबन्धकत्वं । तथाच पूर्वशक्तेमणिना नाशेऽपि शक्तयन्तरोत्पत्तिदुबारा । अथोत्पन्नाऽपि दिनकरीयम् . भावद्वयापत्तिश्चेत्यत आह । मण्यभावारिति ॥ तथा च प्रतिबन्धकत्वं न कार्यानुकूलधर्मविघटकत्वं शाधज्ञानस्यानुमितिप्रतिबन्धकत्वाभावापत्तः । किं तु कारणीभूताभाव प्रतियोगित्वम् , तब मण्यभावस्य हेतुत्व एवोपपद्यते न त्वतिरिक्तशक्तिसत्त्व इति भावः । ननु प्रतिबन्धकत्वस्येदशत्वे कारणीभूतबहिरूपाभावप्रति- रामरूद्रीयम्. प्रतिबन्धकत्वानुपपत्तिः कारणविघटकस्यैव प्रतिबन्धक्रत्वान्मणमण्यभात्रानाशादित्यत आह-तथा चेति॥ बाधज्ञानस्येति ॥ यत्र परामर्शनाशानन्तरं लौकिकप्रत्यक्षरूपो बानिश्रयस्तत्र बाधनिश्चयोत्पत्तिद्विती- यक्षणे परामर्शनिष्टशक्तिनाशो वक्तव्यः, तथा च बाधोत्पत्तितृतीयक्षण बाधेनानुमितिप्रतिबन्धो वाच्य : स च न सम्भवति तत्पूर्वं परामाभावादेवानुमित्यनुत्पादसम्भवात् , अाधद्वितीयक्षणेऽनुमित्यापत्तेश्च तत्पूर्व शक्तिविशिष्टपरामर्शसत्त्वादिति भावः । न त्वतिरिक्तेति ॥ अतिरिक्तशक्तथंगीकारे मण्यभावस्य कारणत्वे