पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा दाहानुशतयः मणिमालीपधिनिष्टाः शक्तिनाशकलावादकाः शक्तयः तागा मानाः तासां साथ कर पनीगा इति गोमित्यर्थः । इदमुपलक्षणं । शक्तिनाशं प्रांत : गच्यादानान, शक्तिम् प्रति मण्यभावादीनान काणचकल्पनागौरबमाप बोध्यम् । ननु मण्यादिम्थलीयदा प्रति उत्तजनकस्यैव हेतुलाऽस्तु लाघवादिति चन्न मण्याद्यानुसार दाई पनि मध्याअभावम्य हेतुनावःयकनया कार्यकार- मजूया. शक्तिनाशकगमवधानाध्यतीति चन नदयनाम् तृतीयक्षण, द्विनाशक्षण न दादः केन वारणीयः । अथ मण. शक्तिनाशकांमव गांक्त प्रतिवन्ध कन्चमाप वाकियन इनि चनकि मणशक्तिप्रतिवन्यकत्वं नाम । शक्यनुकुलधर्मानघट कन्वमिनि चेन कोऽमी शक्यनुकुलथमः, वहिनिप्रशस्यन्त मिति चत्तदेव कुतो नानदानी मणिना नाशादिति चन नयना पूर्वमन्यदुत्पद्यताम् । तत्रापि मणिः प्रतिबन्धक इनि बनाई. नालाप्युक्तच फक्किका | नवाच शक्तानामनवस्था । तंदनदभिमन्य ग्रन्थकताक्तमनन्तशतीति । अथ माणिसगवधानकालीनवाहनिप्रदाह शक्तिचायवछिन्नं प्रति उनकानी, द्विनिटदाहशक्तित्वावच्छिन्नं प्रति तृणारणिमणिन्यायन मश्य भावान न कयामतेजक भावविशियमण्यभावस्यैव वः, हेतुवकल्पनानांक्तदोष इति चेत्सत्यं किंतु दाई प्रत्यवेटश कारणता वाकियना किमन्नग शक्किमभ्युपगम्य तां प्रन्युक्त कारणा- नाम्चीकारणा । तदनदमियन्योक्तम् --अननव सामञ्जस्य हति नथाचायानं कारागुताभावप्रत्ति- बागिन्यम्य प्रतिबन्धकत्वपढाथनाया । किचाव कारगताम्बा कारः, तथापि हिनिप्रदाहानुकुलशक्ति नाशं प्रति मणः केन रूपेण कारगाव, मांग-वनात नानज कम महिनेन मणिना कुलो न शक्ति- नाशः, अन एव न शक्ति मन्वन मशवहिनिप्रशक्तिनाशकला, मणिमत्वे निशक्तरताशात । अथ मणि- शतमनीज का विघटिका इति चन किं. नदविधर कन्वं नाशकन्न प्रतिबन्धकान्य वा आय एक शक्तिनाश शकन्यन्तग- याद बाधकाभावः । द्वितीय नु उनकस्य मणिशक्ति प्रतिबन्धकतानुपपन्या शक्तिसिद्धावपि वहिनित. दाहशक्तिनाशानुकुलमणिशक्युवादनानुकुलशक्यता मणी तदन्यस्मिन वा पत्र कचिदङ्गीकार्य । नदीप दिनकरीयम. योगिनि वन्य भावऽनिल्याषिः, स्वप्रागावप्रतियोगिनि घटादी चनि बन्न । लादाम्यातिरिक्तसम्बन्धाच- च्छिा या कारणता नदायाभूतो या भावभिन्नात्यन्न भावनप्रतियोगियय विवक्षिनत्वात् । कारणाना- विशापादानाय स्वालन्ताभाव प्रत्यक्ष स्वस्थ प्रतिबन्ध कल्वापतिः पगला । विपग्रस्य तदात्म्य सम्बन्धनत्र प्रत्यक्ष तुव्यात् । ननु वदनिमण्य भावोद्रयाहतुन्वा रक्ष यानिक्तिशक्तरका या पात्र हेतुना युक्ता लाघवादि. त्यत आह । अननैवति । दाहक प्रति मण्य भाव दहें तुम्बकल्पनेनं वत्यर्थः । सामञ्जस्य माणसमवधान रामरूद्रीयम् . युकिविरहात कारणामतामान प्रान याविपप्रतिबन्धकत्वम्य मणावसंभवादिति भावः । वन्ह्यभावति ॥ कारणाभावे प्रतिबन्धकतान्यवहाराभावात् कारणसत्वे कार्यानुन्पनिप्रयोजकम्यच प्रतिबन्धक रचन व्यवलिय - माणवाचेष्टापत्तिसंभव इनि भावः । घटादा चति । तथा च स्वम्य स्वोत्पनी प्रतिबन्ध करवाप- त्तिरिति भावः । प्रतिवन्ध कामासस्य कार्यकालब नवन कारणतया नात्रापाधापत्तिः । भावभिन्ना- त्यन्ताभाव इति ॥ वनयभावाभावं लिम्वन्धमादाय वन्यभाव प्रतिबन्धकत्यापत्तिवारणाय भाव भिन्न इनि, प्रागगाव मादाय स्वास्नन् स्वप्रतिबन्धका बापनिवारणाय-अत्यन्ताभाव इति ॥ या. प्यत्यन्ताभावत्वं नित्यत्वे सति संसर्गाभावत्वं नच्च न बद यादो, भावभिन्न वरूपाभावत्वस्यैव तत्रासत्त्वात् तथापि प्रकृत अत्यंनाभावत्वं नाभावत्वघटितं कि तु अन्यान्याभावभिन्न व सनि वंसप्रागभावभिनत्ये राति सप्रतियागिकत्वमा न भावभिन्न इत्यस्य सभ्यम् । अत एव यत्र अनुयागिवाचकपदोत्तरं सप्तमा तत्र नया अत्यन्ताभावा बोध्यत इति नियमाऽ-युपपद्यते अन्यथा भूतल घटी नास्तीत्यादौ न स्यादव नमा अत्य- न्ताभावस्य बाध्यत्वमिति ध्ययम् । परास्तेति ॥ न चोक्कापत्तिवारणाय देशिकविशेषणतासम्बन्धावनिछ- 4