पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली भावे, सत्वेन प्रतीयमानत्वादिति चेन्न । मण्यादाभावविशिष्टबह यादे हादिकं प्रति, स्वा- प्रभा. खान मारगम्यान्तीयनिंगकरणमाचश्यकामिति हदयम् । तत्र प्रनानि प्रमाण यति--सत्वेनेति ॥ भावत्वेने- त्यर्थः । प्रनीयमानन्वादिति । प्रमाविषयवादित्यर्थः । उत्तरीत्या तटम्मकृतशी आदी शक्तिखण्टगेन मञ्जूषा. भागामिदिवाणं नु पृर्वचदिति सर्व समझ मम ।। सत्त्वेन भाववेन । प्रतीयमानत्वात् ॥ प्रमीयमानत्वादि. व्यर्थः । नन्वत्र हेनासा या विशिष्ट अमिदामावमिन वेन भावत्वप्रकारकपनीनेः प्रमात्वासिद्धः, तथाहि नान गाव मलायकार्थ गमवामान्य तम्बन्धन मनावन्वं, सामान्यायत्तिभावादिमात्रवृत्तिसादृश्यव्यक्ती भागा- मिद्धिप्रजात , भावगाधारणायमाबलीयमाटरशेप्यभावभिन्नत्यम्य न्यायमतेऽपि सिद्ध वनांशतरिसद्धसाधनवार- पायावरदकाचछेदन साध्यमिझेग्योद्देश्यत्वात । नापियादिपट पदार्थान्यतमत्वम् , म्वरूपासिद्धिप्रसज्ञान । गाणि द्रव्याटिपटपदार्थमाय नमतकायतमत्तमप्रयोज कन्वात , नहि यवाभाव भिन्नत्वं साध्यं तब तहटि. नान्थनमत्वमेव हेतुःभवितुमर्हति, तथासनि द्रव्यादिषटपदार्थ वा तत्सप्तकान्य तमत्वेन हेतुना ध्वरोऽयमाघ- नियमिागमाल , अनः परिशंषादभावभिन्नत्यमेव भावलं । तथापीभाव भिन्नत्वे साध्य अभावभिनत्वप्रमा. विषयत्यमेव हेतुरिति माध्यामिशिगन्य दुर्वामिनि दर्शितमहादेवव्याख्यानमयुक्तमिति चेताह सत्त्वेनेत्यागर नादरहिनप्रतीनिविषयवादित्यर्थः । नवं न लग्यर्गहनप्रभयत्व सत्यादिप्रकारकप्रमाविषये सादी ध्यभिचार इनि वान्यं । महिमिततात्यविषयाचम्य तदर्धत्वात् । ध्वंसादरपि घटी नन्यादिप्रतीतिविपयत्वस्य प्राचीन ग्युपगमन तन्त्र व्यभिचागभावात् । एतेनेदं तम नि प्रतीनिविषय तमम्यपि व्यगिचारो निरस्तः । मेजा ननियनीतिविपसनाया अपि तत्र सत्यान् पूर्वपक्षिमते तमगा द्रव्यत्वाच । नच सादृदयाभावो नेति प्रताति- विपनामादाय स्वरूपासिद्धिरिनियानयं, अभावाप्रकारकत्वस्य प्रतातिविशेषणत्वात् । भ्रमादान्यत्वमपि प्रती- दिनकरीयम गाभ्युपन्यद निराकृतमिति भावः। सत्चन भावत्वेन । प्रतीयमानचात् प्रमीयमानत्वात् । मणिसमवधानका- लागवहिना दाहापत्तिवारणाय प्राभाकरेण साधितां शक्ति पयति। मण्यायभावेति ॥ अतिरिक्तशक्तिकणा- गांपूर्ण तानाश्यनाशकभावकल्पना चापेक्ष्य लापवाद्दाहत्वावच्छिन्न प्रति मण्यभावविशिष्टवाहिन्वादिनैव हेतुत्य- कपनमुदिनामिति भावः । दाहादिकमिति ॥ आदिपदेन बड़े; गइप्रहः, मणिसत्त्वे वहेर यनुत्पत्तेः । वथा च मणिरूपप्रतिवन्धकगद्भावान दावही इति भावः । ननु यदा कदाचिन्मण्य भावविशिष्टाददा- हापन्निः कारणतावच्छेदकावलीडकारणसत्त्वस्यैव कार्योत्पत्तिनियामकत्वात, मण्यभावविशिष्टच नित्वं वहनिधि- शिप्रमण्यभावत्वं वा कारणनावच्छेदकामित्वत्र विशेषणविशेष्यभावे विनिगमनाविरहण गुरुभूत कार्यकारभा- रामद्रीयम् . कानिरासाय तदर्थमाह । प्रमीयमाणत्वादिति ॥ यदा कदाचिदिति ॥ मणिसत्वदशायामपि पूर्व. कालावच्छेदेन मण्यभावसामानाधिकरण्यरूपवैशिष्ट्यवती बढे दहापत्तिरिति भावः । ननु छदकविशिष्टकारणसत्त्वमेव कार्योत्पत्तिप्रयोजक, तदधिकरणे मण्य भावासत्त्वदशायां सामानाधिकरण्य- सम्बन्धन मध्यभावविशिष्टवन्यधिकरणास्वाभावान दाहापत्तिरित्यत आह । कारणतावच्छेदका. वलीदेति ॥ कारणतावच्छ इकोपलक्षितेत्यर्थः । अन्यथा विशेषण ज्ञानस्य विषयितासम्बन्धेन विशेषण- विशिष्टज्ञानरूपम्य विशिष्टबुद्धिहेतुत्वे गतानागतविशेषण ज्ञानजन्यविशिष्टज्ञाने व्यभिचारापत्तेरिति भावः । ननु चिपयितासम्बन्धेन विशेषणस्य न कारणतावच्छेदकत्वमपि तु विशेषणनिरूपितविषयिताया एव, विषयिता च ज्ञानसमानकालीनति कारणतावच्छेदकविशिष्टस्य कार्योत्पतिप्रयोजकत्वेऽपि न क्षतिरित्वस्वर सादाह । मण्या- द्यभावेति ॥ गुरुभूतेति ॥ वहित्वेन मण्यभावत्वन कारणत्वाशीकारेऽपि कार णताद्वयमेव, किं तु लघुधर्मा- वच्छिन्नं । मण्यगावविशिष्टवदित्वादिना कारणत्वे तु गुरुधर्मावच्छिन्न कारणताद्वयमापद्यतेति भावः । नन्वेवं मणे: कारणताव- -