पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली प्रभा-जूषा-दिनकरीग-मद्रीयसमन्विता । प्रभा. विशेष्यागिद्धिं बार पति-नापीति ॥ अगावव शुन्यमित्यर्थः । अत्र नैयायिकमने अमावस्यासिरितात्यार मजूपा. दृश्यत्वमामानाधिकरण्येन, तदापि सिद्धसाधनं, सदशपदोलिग्वितप्रतीतौ नद्भिन्नत्वविशिष्टतद्गत भयोधर्मवय. म्येच तङ्गनभूयाधीवत्वविशिस्य तभिन्नत्वयापि कदानित्प्रकारताया भैयायिकमते अशक्यच नाना नत्र माध्यम न्याय गतेऽपि सिदत्वात् ! एवं न्यायमने विशेषणविशेयभावे विनिगमनाविरहेण नायित्वस्यापि गदशपदवाच्यतावच्छेदकत्वं दुवारम् । अस्तु वा माधारणधर्मस्यैव तत्पदोल्लिखितप्र- नानिकारत्वं नत्पदवाच्यताबन्दकत्वं च, तथापि यत्रामावस्य साधारधर्मत्वं तत्र षड्भावभिन- स्वस्य न्यायमनेऽपि सिद्धन्वादेशतस्गिद्ध साधनं दुर्गारमेव । अथ भावगाधारणधर्मस्थलीयसादृश्यव्य परेन पक्षवान सिद्धसाधनमागासिद्धी, पथासादयत्वहेतुना नद्यांतदान्तेन माश्यत्वावच्छेदेन पभावशिलव- माधनामिद्धिरिति चेन्न, नया सनि नित्यत्वसाधारणधमक सादृश्यम्य अन्य कदुपातम्यानन्वयनसंगार , नित्य स्वाय स्वंगप्रतियोगित्वाभावरूपम्य भावत्वाभावात । उच्यते, सादृदय वमेव पक्षतावन्द्र दकं दर्शितवृत्तिता- द्वयनद्वनिधर्मवत्त्वस्य हेतुत्वाञ्च न भागासिद्धिः । तादी धर्मश्च गादृश्यत्वमेव । नचवं सादृश्यत्तिप्रमेयत्वा. दिधर्ममादाय द्रव्यादौ व्यभिचार दात वाच्यम् । भादश्यनिष्टप्रमेयत्वब्यस्तो प्रव्यादावसत्त्वात् । धर्मपदं न भाव परं नाता गगनाभावादिकमादाय ब्यभिचारः । वाच्यत्ववस्तुंवादिकमपि प्रतिव्यक्ति भिन्नमवेति न तदा- दायामि व्यभिचारः । मच प्रतीयोगितासंवन्धेन मामान्य तदितरवृनौ समवाये, एकार्यसमवायेन सामान्यतदिन- ग्नता मसायान व्यभिचार इति वाच्यम् । तयोवृत्तिनियामकत्वाभावात् । नच तथापि स्वरूपसंपन्न मामान्यवृत्ती कालिकसंबन्धेन कालवृत्ती सामान्यत्वं व्यभिचार इति वाच्यम् । एकसंबन्धावच्छिन्नत्वस्य वृत्ति- दयविशेषणत्वान । अथ स्यादेवं सर्व, यदा तत्मधर्मसु तत्सादृश्यैकत्वं सयुक्तिकं, न त्वेवे, तथासत्ये कस्मिन्का- मिनावद रोगदितमालिन्यादिना चन्द्रमादयस्य क्षये कामिन्यन्तम्ब दनेऽपि तदपक्षयप्रसंगात , श्यामने कुरुविन्दमादृदयस्य पाकोत्तरकालोत्पत्तिकत्वानुपपत्तेथेति लेत्तथापि यत्र यत्सादृश्यं सादिक, तदेकत्वे बाधका- भावान् । अनश्च नित्यत्वेन गोलसादश्यमवये गगने चैकमे वास्तु लाघवात् । अथ तव प्रतियोगिभेदेन सादृश्यभेद आवश्यकः अन्यथा गोत्वेऽपि गोत्वसादृश्यप्रसंगात , नथाचैकैकस्यां नित्यव्यक्ती तदितरयायन्नित्यव्यक्तिपति- योगिकाना सादृश्यानां भेदम्वन्मते सिद्धः, मम वेकै कव्यक्तिनिशानां भेदः न तु प्रतियोगिभेदेन भेद इति तुल्य किंतु वन्मते एकैकस्य सादृश्यस्य तदितरयावनित्यव्यक्तिसंबन्धकल्पनागौरवं परमतिरिच्यत इति चेदस्तु गौरवं तथापि तन्मतरीन्या हेतुपरिष्कारो न विरुद्ध इत्यस्मद्गाचरणानामभिप्राय: । यदि च द्वित्वादिकं प्रत्येकवा. दिवुद्धरिव परत्वादिकं प्रति विप्रकृष्टन्त्र ज्येष्टत्वादिबुद्धरित्रच सादृष्ट्यं प्रति साधारणधर्मबुद्धेनिमित्तकारणत्वं तद्- भिमतमित्युच्यते नदा वहुव्यक्तिचेक साधारणधर्मज्ञानस्थले द्वित्वादिरीत्यनुसरणेन नानुपपत्तिगन्धः । परत्वा- दिरीत्यनुसरण तु सामान्य समवेतत्वमेव हेतुः । नाप्यभाव इत्यत्रापिशब्दस्य भिन्न क्रमेण पूर्वोपदर्शितयो- न सन्दर्भविरोधः । नापीत्यादिप्रन्थः प्रत्यक्षप्रमाणप्रदर्शनपर इति कल्पे तु न दोपर्ग- वः। अभावभिन्नत्वस्य अनुमाननिरपेक्षनया अनुमितौ तदप्रवेश इत्यभिप्रायवर्णनसंभवान् । मुखत्तिचन्द्र सादर दिनकरीयम्. नापीति । यद्यायतिरिक्ताभावमनीकुर्वतः प्राभाकरस्य मतेऽभावेऽन्तर्भावचिन्ता न सम्भवति तथापि परगत- रामरुद्रीयम् . साया: स्वरूपसम्बन्धेन सामान्यवृत्तित्वसत्त्वातत्र व्यभिचारवारणाय सामान्य वृत्तित्व विषयतात्वायनवच्छिन्न- त्वं विशेषणं देयं । एवं च द्वित्वादिकमपि अपेक्षाशुद्धिविषयत्वमेव नत्वपेक्षाबुद्धिरूपं ज्ञाने विषयवृतित्वस्थ प्राप्य कलप्सत्वादिति तत्रापि न व्यगिचार इति । सामान्यभिन्नत्वं वा हेतोविशेषणम् । साये सामान्यभेद- स्थ अभाववृत्तित्वेन साधनसम्भवादिति । एतल्लाभायैव अपिपदमपि सार्थक इति युक्तमुत्पश्याम: । ननु भानत्वेन प्रतीयमानत्वं भ्रान्त पुरुषस्थाभावेऽप्यक्षतं तन्न अभावानन्त नत्वाभावादयं देतव्यभिचारीत्याशं. जनया च