पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली त्या गोपनिपिनमायाय अपने आकाशी च मिनिकन निकल गोरक्षनवानिति मात्र । मजपा. निस्पकनाव नछेदकलाइयायाधिकरणाचनदेटिनविशिणगामान्यावरूनच मान्यताप्राधिक पानानिय कलावन्डेटकाताप याप्तधिकरणच नरवानियत, नशा रोगायनाभिकर या हानिक पकनावा छेदयतापर्याजधाग- कधर्मवर वय सामान्यत्वे अभावान र मिनार: । पावं च प्रमेयन्यन्वयनामधममादाय प्रगरने मिनारप्रसक्त या गति कित्यविशेषण ।। ५ पचपदर्शितभी व्यकिवायतका अपरिगिलम । व्यतिकि नारदकत्वं च अत्यन्नाभाव प्रतियोगिनायव निरिया १२५ कला विशिरसामान्य मान्यता। प्रयन्वत्वं तु । नादशामिति प्रमेयवे व्यभिचारः । नवं मादसाय अनि किन्यागावावरूपामिद्धि- मिति कायम । नित्यत्वपमा राजधाभिव्यययविक्षिबाट सन्याय व्यनिकितावकम्य मानले दामिति । ५ बर्व क्रमेण नित्यत्वप्रकार प्रमाविशगवत्वमा दाग प्रमेयवे व्यभिचार प्रसन्यत । एवं सामचेनन्, किन्न ट्रादिषटकायतमन्यरूप मावले व्यभिचारानमा गि गमवाय कार्यसमला यान्यता सम्बन्धन मत्ताश्यया भारव नादशाश्य यत्वबमादाय व्यभिचारी दुवार इति । नरमादक धर्मपापावच्छेद- कताकमामान्य नियम मान्यतरतियोभयवचमव हेतुः । सामान्य व्यभिचामान्य अवच्छेदक- नाकान्तं । नाशिनिबद्व यस्य प्रमेय-बममवेतन्वभाववादि वसावा व्यभिचार गए गयाधाय तमु तत्रया- यम क मवेत्यम्म हरुवातीच्या च न स्वरूपाणिदिः । अत्र च माया लिरिकत्ववादिगां मने नम्वाधयाम- गवायिकारण । एवं च सामान्यादौ वर्गमानं मारलं मामा न्यादि गमवनं. स एव निशियतिरित्तात्या विशि पुरात्तायाम्सनाममनतत्वमुक्त्वा तदुपरि गामान्यादेः कथं गमवामित्वमिन्याशय यथा नारायं प्रति सामान्या- दासमवापि कारणत्वामेति इमान्तत योक्तम : लथान सामान्य गमवेतन्वमेव हनुः वनो न कुत्रापि व्यभिचारः । सामान्यान्यपियाब्दस्तु उक्त हे तोदर्शिनमा च्याप्यत्वे अविवादा फी मागनि यद्यपि शक्यने वच, तथापि मात्र हेतुभूतवृनिन्वे समवायावच्छिन्नन्य विशेषणं ग्रन्थक-दभिप्रेतं. नवामध्यजीव तुना अनाभिनन्यायाधि माधन सम्भवे नायगाव इति प्रयनान्तरवैफलगान : नामाव्यपिगढ़ प्रतीय मानन्यात दयपरि गंगोज्य सत्वना प्रतीयमानत्वादपि नाभान इति योजना, अपिशन्दभमुचित यामान्यसमवेत्यापितुलालामात्र विरोध इति व्याख्याने तु महान, कश: नम्मादम्मदचरणोतं या मान्य तरवृतित्व- सामान्य नित्योभया- विमेव हेतुः । उभयम्मिश्च धर्मपर्यापावच्छेदकताकन्वनिवशान्न सामान्य वादों व्यभिचार इत्य- वाचाम । अथात्र यदि मादट्यत्वावच्छेदन मा यमिद्धिम्या तदा मुखनिचन्द्र मादर यादी गागा- मिद्भिः , पक्षताबक्छेदकावन्द्र दनानुमिनि पनि नदवछंदन हनुमना ज्ञानम्यच कारणान्यान । यदि मा. दिनकरीयम् . वन यथा गोत्वं नित्यं तथा अन्यमित्य बाधित प्रतातिर्न म्यादित्यर्थः । अगाव ऽस्तावमाशय निगष्ट- गमरुद्रीयम् , बुद्ध युपपत्तये अपेक्षाबुद्धिरूपम्य स्वरूपसम्बन्धेन वृत्तेगवश्यकत्वादिति वाच्यम् । व्यामज्यवृत्यन्यत्वस्यापि देतो विशेषणत्वोपगमात । व्यास ज्यवृत्तित्वं च एकमात्रवृनियमावच्छिन्ना यांतिमन्वमिति न किंचिदनुप- पन्नम् । वस्तुतस्तु स्वरूप सम्बन्धावच्छिन्नमामान्य वृतित्वमेव हेनुरिति मूलकाता नात्पर्य, अपिकारस्तु सार- यस्य सामान्य मात्रवृत्तित्वे मुखादी चंद्रमादृश्यप्रनातिन स्यादित्याशंकानिरामाय म्वरूपसतम्सामान्येतर- नित्वस्यानुवादक एच नतु हेतुतावच्छेदक स्वेऽपि मूलकृतां तात्पर्यम् । न चैवं मामान्यत्वरूपे सामान्यत्वे व्यभिचार इति वाच्यम् । आधाराधेयभावप्रतीत्यनुराधनान्कसमवेतन्ये सति नित्यत्वस्वरूपताया एवं सामा. न्यत्वे स्वीकरणीयस्वान् । एवं प्रमेयत्वपि न प्रमैव विषयार्थकप्रत्ययादिविरोधान, अपि तु प्रमाविषयत्वा तथा च प्रमेयत्वस्य विषयतारूपस्य प्रतिविपयं भिन्नत्वेन कस्यामपि विष यतायां सामान्य तदितरोभव वृत्तिवासम्भ- वेन प्रमेयत्वेऽपि व्यभिचारासम्भवात् हेतौ व्यनिगकित्वविशेषणमप्यनर्थकमंत्र । परं तु विषयस्वरूपाया विषय.