पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२० कारिकावली तुणखण्डः मेषयोः सन्निपातो यः स द्वितीय उदाहृतः। कपालनरूसंयोगात् संयोगस्तरुकुम्भयोः ॥ ११ ॥ तृतीयः स्यान् कमजोऽपि द्विधैव परिकीर्तितः । अभिघातो नोदनं च शब्द हेतुरिहादिमः ॥ ११८ ॥ योगः ।। सन्निपातः संयोगः ॥ द्वितीयः उभयकर्मजः ॥ तृतीय इति ॥ संयोगजसंयोग इत्यर्थः । तृतीयः स्यादिति पूर्वेणान्वितम् ॥ आदिमः अभिघातः ॥ द्विवीयो नो- प्रभा. घटस्यायत्त्वात् । न चात्र तमशब्दचकलक्षक एवेति वाच्यं तथापि कमालचकसंयोगजनककपालकियाजन्यक- पालद्वयसंयोगस्य वकावन्छेयत्वाभावनारम्भकाच्यो गत्वानीकारा चकसंयुक्तकपाले कपालान्तरक्रियाजन्य कपा लद्वय संयोगस्य चक्रावरून्यत्वेऽपि तादृश संयोगजनकक्रियया कपाल वकसंयोगे भानाभावात् । अस्तु वा ता. शक्रियया युगपत् कपालय संयोगः कपालान्तर चक्रसंयोगश्च तथापि तत्तदुत्तरक्षणोत्पन्नघटे जायमान- चक्रघट संयोगस्य चकिया जन्यत्वमेवाभ्युपे यते क्रियाघटित सामग्र्याः प्राबल्यात् । नच ताब्दस्याकाशल- क्षकत्वस्वीकागत् यन्त्र कमालक्रिय या कपालाकाशसंयोगः कपालद्वयसंयोगश्च तदुत्तरक्षणे घटोत्पत्तिः तदन- तिरं जायमानघटाकाशगंयोगस्य न घटकांसमवायि कारण कत्वं उत्पत्तिकालिकघटे कर्माभावात् कपालकि- यायाच घोत्पत्तिकाले नाशेना समवायिकारणत्वासंभवात् । अत: तत्र कपालाकाशसंयोगस्यासमवाधिकार- पत्वावश्यकतया संयोगजसंयोगसिद्धिनिरावधिति वाच्यं घटोत्पत्तिद्वितीयक्षणे घटाकाशसंयोगानङ्गीकारे क्ष- तिविरहातू अनवरतपरिस्पन्दमानपचनक्रियाजन्य पवनघटसंयोगाच्चक्रक्रियाजन्य चक्रघटसंयोगाद्वा जायमानघ- रक्रिययैव घटाकाशसंयोगोत्पत्तिस्वीकारात तावतंबाकाशादेः त्रिभुत्वोपपादनसंभवात् कपालतरुसंयोगादित्यादि- मूल प्रतिपाद्यपालांक्रियाजन्य कपालतरसंगोगपत्तिद्वितीयक्षणोत्पत्तिककुम्भत संयोगस्य कपालक्रियायाः कार्य- समानकालीनत्वाभावान् त दसमचाथिकारणकत्वासंभवेन कपालतरुसंयोगासमचायिकारणकत्वादेव संयोगजसं. यो सिदिसंभवे एतादृशम्थलविशेषगवेषणप्रयासवैफल्याच । नच कार्य नाशजनकनाशप्रतियोग्यसमवायिकारण स्यैव कार्यसभानकालीनत्वात् क्रियाया:अताशित्वेन पूर्ववृत्तित्वमात्रेण हेतुत्वस्य वक्तुं शक्यतया कपालकियाज- न्यकपालतरुसंयोगजनककपालकियायाःकुम्भसहसंयोगपूर्वकालीनतया तादृश संयोग प्रत्यसमवायिकारणत्वसंभ वादुक्तरीत्या संयोगजसंयोगसिद्धिर्न भवतीत्याशयेन स्थलविशषान्वेषणं कृतमिति वाच्यम् । तथा सति विनश्यद. स्थापनक्रिययाव्युत्तर संयोगोत्पत्तिसंभवात् कियाया उत्तर संयोगनाश्यत्वमिति सकलतान्त्रिकसिद्धान्तविरोधाप. लेः । तस्मात् क्रियाया अपि कार्यकाल गृत्तितयवासमनायिकारणत्वावश्यकतया यथाश्रुतमूलप्रतिपाद्यस्थल एव सं. योगजसंयोगसिद्धिसंभवे एतादृशस्थलविशेषपर्यन्तानुसरणवैफल्य मनिवार्य मेव । नत्रोकदोषात् हस्तक्रियया हस्तत्तसं योगोत्तरं शरीर तसं योगोत्पत्यसंभवेऽपि इस्ततरुसंयोगकाल तादृशसंयोगोत्पत्तौ बाधकाभावात् सुयोगजसंयोगोऽनङ्गीकर्तव्य एवेति वाच्यम् । अवयवावय विभ्यां तहसंयोगस्यैकक्रियाजन्यत्वे मानाभावात् । अन्यथा यावदवयवकियाजन्य शरीरक्रियायाः स्वजन्योत्तरसंयोग रूपनाशकाभावेनाश्रयनाशपर्यन्त स्थायित्वाप- तेः हस्तकिययैव हस्तपूर्वदेश विभागः शरीर पूर्व देशविभागश्च ततो हस्ततद्देशसंयोगनाशः शरीरतद्देशसंयोगना- शश्च ततो हस्ततहसंयोगः शरीरतरुसंयोगति रीला हस्तक्रियाया एव शरीरपूर्वदेशविभागादिपूर्वक शरीरतरु- संयोगोत्पादकत्वात् हस्तक्रियाजन्य शरीरकियायाः शरीरपूर्वदेशविभागादिपूर्वकशरीरतरुसंयोगस्वरूपोत्तरसं. योगोत्पादकत्वासंभवेन शरीरक्रियाजन्योत्तरसंयोगाप्रसिद्धेः तस्मात् हस्तक्रियायाः शरीरतरुसंयोगजनकत्व. दिनकरीयम् . योगस्ततः कुम्भतरुसंयोगस्तन कपालक्रियया एव तहसंयोगस्तत्र कपालक्रियाया एव कुम्भतरुसंयोगं प्रति कारणत्वं न तु कपालतरुसंयोगस्येति चेन्न समवायेन संयोग प्रति समवायेन क्रियायाः कारणत्वात् कुम्भे समवायन क्रियाया अमावन कुम्भ तरसंयोगानुपपतेः क्रियायाः सामानाधिकरण्यसम्बन्धेन हेतुत्वान्तरक-