पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीयसमन्विता । परमाण्व- णौ कर्म ततो विभागः । तत आरम्भकसंयोगनाशपरमाण्वन्तरकर्मणी। ततो द्वयणुकनाशः परमाण्वन्तरकर्मजम्य विभाग इत्येकः कालः १ ततः श्यामादिनाशो विभागाच्च पूर्वसंयोग- नाशश्चत्येकः कालः २ ततो रक्तोत्पत्ति च्यारम्भकर्मयोगश्चेत्येकः कालः ३ अथ द्वयणु- कोत्पत्तिः ४ ततो रक्तोत्पत्तिः ५ इति पञ्चक्षणा ।। द्रव्यनाशसमकालं परमाण्वन्तरे कर्म- चिन्तनात् षष्ठे गुणोत्पत्तिः । तथाहि परमाणुकर्मणा परमाण्वन्तरविभागः । तत आरम्भक- संयोगनाशः । ततो दयणुकनाशपरमाण्वन्तर कर्मणी १ अथ श्यामादिनाशः परमाण्वन्तरे कर्मजो विभागश्च २ ततो रक्तोत्पत्तिः परमाण्वन्तरे पूर्वसंयोगनाशश्च ३ ततः न्तरसंयोगः ४ ततो द्वयणुकोत्पत्ति: ५ अथ रक्तोत्पत्तिः ६ इति षटक्षणा । एवं श्यामनाशक्षणे परमाण्वन्तरे कर्मचिन्तनात् सप्रक्षणा । तथा हि परमाणो कर्म । ततः परमाण्वन्तरेण विभागः। ततः आरम्भकसंयोगनाशः । ततो द्वयगुकनाशः १ ततः श्यामादिनाशपरमा-- ण्वन्तरकर्मणी २ ततो रक्तोत्पत्तिः परमानन्तरे कर्मजविभागश्च ३ ततः परमाण्वन्तरेण. पूर्वसंयोगनाशः ४ ततः परमाण्वन्तरेण संयोगः ५ ततो व्यणुकोत्पत्तिः ६ ततो रक्तो- त्पत्तिः ७ इति सप्तक्षणा ।। एवं रक्तोत्पत्तिसम्मकालं परमाण्वन्तरे कर्भचिन्तनादष्टक्षणा! तथा हि परमाणौ कर्म । ततः परमाण्वन्तरविभागः । तत आरम्भकसंयोगनाशः । ततो द्व-थणु- कनाश: १ ततः श्यामनाश: २ ततो रक्तोत्पत्तिपरमाण्वन्तरकर्मणी ३ ततः परमाण्वन्त-. रकर्मजविभाग: ४ ततः परमाण्वन्तरे पूर्वसंयोगनाशः ५ ततः परमाण्वन्तरसंयोगः ६ ततो द्वयणुकोत्पत्तिः ७ अथ रक्तोत्पत्तिः ८ इत्यष्टक्षणा ।। १०५ ॥ प्रसा. अनारम्भक- त्पन्नशणुकारम्भकसंयोगनाशाचुत्पत्तिक्षणे उत्पत्स्य मानद्वयणु कारम्भककतिपत्तिस्वीकारादित्यर्थः ॥ पश्च.. मादिक्षणेऽपीति ॥ द्वयणुकनाशक्षणप्रनृतीयादिः । अपिशब्दो नरमायुक्तक्षणसमुच्चायकः ॥ गुणो- त्पत्तिरिति ॥ रक्तादिमत्यमित्यर्थः । संभवतीति शेषः। संभवप्रकार भेवाह ॥ तथाई संयोगनाशक्षणे परमाण्वन्तरे कर्मोत्पत्तिपक्ष द्वयणुकनाशक्षणप्रभृति पञ्चमक्ष रूपादिमत्त्वं स्थणुकनाशक्षणे परमाण्वन्तरे तदुत्पत्तिपक्षे षष्ठक्षणे रूपादिमत्त्वं श्यामादनाशक्षणे परमाण्वन्तरे तदुत्पत्तिपक्षे सप्तमक्षणे रूपादिमत्त्वं रक्तोत्पत्तिक्षणे परमानन्तरे तदुत्पत्तिपक्षेऽधमक्षणे रूपादिमत्त्वं संभवतीति फलितम् । तत्रैतेषु. क्षणेषु द्वयणुकस्य रूपादिमत्त्वं क्रमेणोपपादयति ॥ एकत्र परमाणो कर्मेत्यादिना ॥ अष्टक्षण दिनकरीयम्. कसंयोगनाशाद्युत्पत्त्यादिक्षणे द्वयणुकान्तरारम्भककमचिन्तनादित्यर्थः । पञ्चमादीत्यत्रादिना धष्ठसप्तमाष्टमक्ष- | गानो परिग्रहः ॥ इत्यष्टक्षणा इति ॥ ननु यौकस्मिन् परमाणावनिसंयोगसमकालं परमाण्वन्तरे को- त्पत्तिस्तदुत्तरक्षणेषु क्रमेणैकत्र क्रियाविभागपूर्व संयोगनाशद्वयणुकनाशाः अपरत्र विभागपूर्वसंयोगनाशोत्तर- संयोगोत्पत्तिद्वयणुकोन्पत्तिरूपोत्पत्तय तल दिक्षणा । एवं यत्रै कस्मिन् परमाणौ कर्मोत्पत्तिसमकालं परमा- | ण्वन्तरे कर्मोत्पत्तिस्तत्र विक्षणा । एवं यत्रैक स्मन् परमाणो विभागसमकालं परमाण्वन्तरे कत्पित्तिस्तन | चतुःक्षणापि सम्भवति प्रक्रियति चेन्न द्वषणुकनाशमन्तरेण परमाणौ श्यामादिनिवृत्तिस्तामन्तरेण च रको. त्पत्तिर्न सम्भवतीत्युक्तप्रायम् । इत्थं च द्वयणुकनाशक्षणे परमाणुझ्यामनाशक्षणे रक्तोत्पत्तिक्षणे वा द्वथणुका- न्तरोत्पत्ती द्वित्रिचतुःक्षणा प्रक्रिया वाच्या । न चैतेषु क्षणेषु द्वषणुकान्तरोत्पत्तिः सम्भवति तथा सति तत्पूर्वक्ष. गेषु परमाणोररक्तत्वेन तदारधद्वयणुकस्याप्यरतत्व प्रसङ्गादित्यन्यन्न विस्तरः ।। 1०५॥ 87