पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः प्रभा. इति ॥ द्वषणुकनाशक्षणप्रभृति अष्टमक्षणे उत्पत्स्यमानस्य द्वथणुकस्य रूपादिमत्त्वं संभवतीति फलितार्थः । अत्रारम्भकसंयोगनाशात्पत्तिक्षणे उत्पन्न पणुकनाशककर्मवरपरम गुभिन्नपरमाणों उत्पत्स्यमानद्वषणुकार- म्भकसंयोगजनकक्रियोत्पत्तिः प्रामाणिकी याद तदा पञ्चम दिक्षणेषु रूपादिमत्त्वमपि प्रामाणिकं भवत् सेवा- प्रामाणिकी। तथाहि आरम्भकसंयोगनाशक्षणे परमाण्वन्तरस्यापि श्यामत्वेनारक्ततया रक्तद्रव्यारम्भानुगुणकि योत्पत्यसंभवास द्रव्यारम्भानुगुणकियां प्रति समवायन द्रव्यस्य प्रतिबन्धकतया आरम्भकसंयोगनाशक्षणे पर. माणो द्रव्याभावरूपकारणाभावेन तदा तत्र तानियोत्पत्त्य संभवात् श्यामरूपनाशक्षणे रक्तद्वयणुकारम्भकपर. मावोनीरूपत्वेन रूपवत्परमाणुरूपसमवाधिकारणस्यासत्त्वात् रक्कोत्पत्तिक्षणे पवव्यारम्भकसंयोगोत्पत्त्यसं भवाश्च पन्समक्षणे रूपादिमत्त्वमप्रामाणिकमेव । एवं द्वथणुकनाशक्षणे परमाण्वोः दयामत्वेनारक्ततया रक्तद्रव्या- रम्भानुगुणकियोत्पत्त्यसंभवात् द्रव्यारम्भानुगुणक्रिया प्रति समवायेन व्यस्य प्रतिबन्धकतया आरम्भकसंयो- गनाशक्षणे द्रव्याभावरूप कारणाभावेन तदुत्तरक्षणे ध्यणुकनाशोत्पत्त्यधिकरणक्षणे द्रव्यारम्भानुगुणक्रियोत्पत्त्यसं. भवाञ्च षष्टक्षणेऽपि रूपादिमत्त्वमप्रामाणिकमेव । एवं द्यणुकनाशक्षणे परमाण्वोश्श्याम नारक्ततया तदुत्तरक्षणे श्यामादिनाशोत्पत्त्यधिकरणक्षणे परमाण्वोनीरूपत्वेन तदानी च रक्तरूपविशिष्टपरमाणुस्वरूप समवायिकार- णाभावात् परमाण्वोः श्यामनाशक्षणे रक्तद्रव्यारम्भानुगुणकियोत्पत्त्यसंभवात् सप्तमक्षणेऽपि रूपादिमत्त्वमप्रामा. णिकमेव । एवं श्यामादिनाशक्षणे परमावोनीरूपत्वेन रूपादिविशिष्टपरमाणुस्वरूपसमवायिकारणस्य तदा. नीमसत्त्वेन तदुत्तरक्षणे रकोत्पत्त्याश्रये तन्त्र रूप व व्यारम्भानुगुणकियोत्पत्त्यसंभवात् अष्टमक्षणेऽपि रूपादिम- स्वमप्रामाणिकमेव । नच उत्पन्नघणुकारम्भकपरमावन्तरे पूर्वोक्तदोपण आरम्भकसंयोगनाशक्षणेयु उत्पत्स्यमा. नधणुकारम्भक संयोगजनक क्रियोत्पत्य संभवेऽपि घणुकादिद्वारा घटाद्यारम्भकपरमाणु सामान्याभिन्नोदासीना- कपरमाणुपु आरम्भकसंयोगनाशक्षणे पु तादृश क्रियोत्पत्तो बाध काभावात् पञ्चमादिक्षणेषु रूपादिमत्त्वमपि प्रामा णिकमेवेति वाच्यम् उत्पन्नधणुकारम्भकोदासी नरक्तपरमाणूनो उत्पत्स्यमानदयणुकानुपादानत्वेन तेषु धणुकार- म्भानुगुणकियोत्पत्त्यसंभवातु अन्यथा अग्नियन्त्रनिक्षिप्तघटयोपादानभूतपरमाणवो यावन्तः तावत्समसङ्ख्या कद्यणुकोत्पत्यापत्तिः तद्धटारम्भकयावत्परमाणुपु प्रत्येक तत्तद्वटोपादानपरमाणुसमसङ्ख्याकतत्तद्धटानारम्भ- कोदाचीनपरमाणुसंयोगानामपि द्यणुकारम्भकत्वात् । नचेष्टापत्तिः अग्नियन्त्रे निक्षिप्तघटापेक्षया तटनाशान. न्तरकालीनोत्पत्स्यमानघटस्याधिकावयवजन्यत्वेनोत्कृटमहत्त्वापत्त्या प्रत्यक्षविरोधापत्तेः । तस्मादुत्पन्नघणुकार. म्भक संयोगनाशककियावद्भिन्नतादृशयणुकोपादानपरमाणी तादृशद्वयणुकानुपादानोदासीनर कपरमाणौ वा आ- सम्भकसंयोगादिनाशक्षणे उत्पत्स्यमानद्वयणुकारम्भानुणक्रियोत्पत्तेरामाणिकतया द्वयणुकनाशप्रभृति पञ्चमादि- क्षणेपुत्पत्स्यमानस्य द्वयणुकस्य रूपादिमत्वमपि अप्रामाणिकमेवेति तन्मतमनुपादेयमेव । तत्सर्व हृदि निधाय परमाण्वन्तरे कर्मोत्पत्तेः पञ्चमादिक्षणेऽपीत्य नुक्त्वा स्वस्यासम्मतत्वसूचनायैव परमाण्वन्तरे कर्मचिन्तनादि. त्युक्तं विश्वनाथपञ्चाननेनेति प्रतिभाति । अपरेतु द्वषणुकनाशसमकालं द्वयणुकोत्पत्तिस्वीकारात् द्वितीयक्षणे- ताशनाशसमकालं आरम्भकसंयोमोत्पत्तिस्वीकारात् तृतीयक्षणे तादृशनाशसमकालं परमाण्वन्तरस्य पूर्व. संयोगनाशस्वीकारात् चतुर्थक्षणे च रूपादिमावं संभवति तथाहि उत्पन्नगणुकनाशकक्रियावत्परमाणुभिन्न परमाणावुत्पत्स्यमानद्वयणुकारम्भकस योगानुगुणक्रियाजनकादृष्टविशेषसहकृतारन्यन्तरसंयोगः ततस्तस्मिन् परमाणौ द्रव्यारम्भानुगुणाक्रियाद्वयणुकनाशकक्रियासमवाविपरमाणावग्निसंयोगश्च ततः परमाग्वन्तरपूर्वदेश विभागः परमाणौ घणुकनाशकाक्रिया च ततः परमाण्वन्तरस्य पूर्वदेशसंयोगनाशः परमाणुद्वयविभागश्च ततः अरम्भकसंयोगोत्पत्तिः पूर्वपरमाणुद्वयसंयोगनाशश्च ततः द्वयणुकान्तरोत्पत्तिः पूर्वमणुकनाशश्च ततः र. कोत्पत्तिरिति । एवमेकस्मिन् परमाणौ यणुकनाशकक्रियाजनकाग्निसंयोगोत्पत्तिसमकालं परमाण्वन्तरे घणुका. न्तरारम्भानुगुणक्रियाजनकादृष्टविशेषसहकृतारन्यन्तर संयोगोत्पत्तिश्च ततः तस्मिन् परमाणो द्वषणुकनाशका-- यान्यपरमाणौ द्रव्यारम्भा गुणक्रिया च ततः परमाण्वन्तरविभागः परमाणुद्रयविभागश्च ततः परमाण्वन्त- रस्य पूर्वदेशसंयोगनाशः परमाणुद्वय संयोगनाशश्च ततः परमाण्वन्तरेण एतत्परमाणो आरम्भसंयोगः