पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । - प्रभा. धमान्यतमभिन्नपदाविभाजकधमदित्यर्थः । अत्र द्रव्यत्वादिसमवायत्वान्तान्यतमशून्यत्वे सति माला- शून्यस्यादिति हेतुः पुरणीयः । तादशहेतो सत्यन्तासिद्भिनिरस्यति-तद्धीति ॥ हि यतः । तथाच सादृश्य यस्मात् षड़भावानन्तभूत अभावानन्त तच्च तस्मात् अतिरिक्तपदार्थ इत्यों लभ्यते । अत्र येषु यत्साधम्र्य मम्जूषा. तत्र चातिरिक्तत्वमय माय न तु पदार्थत्वमपि तत्र प्रविष्टं प्रयोजनाभावान् । अतिरिक्तत्वस्य द्रव्यादि- पदार्थप्रतियोगित्वलाभाय पदार्थ इत्युक्त, प्रतियोगिवाचकपदासमभिव्याहृतान्यातिरिक्तादिपदानां स्वसम- भिव्याहतपदार्थतावच्छेदकाश्रयत्नेन कुपवस्तुप्रनियोगिकभदबोधकतायाम्स्वारसिकत्वात । यथा चित्रमति- रिक्तरूपमिति वाक्यापरवाश्रयत्वन कृतनीलादिप्रतियोगिकभेदबोध इति । एतदेवाभित्य सप्तपदाथाति- रिक्त इत्यर्थ उक्तो महादेवेन । तत्र हेतुमाह-तद्धीति ।। हि यतस्तत् सादृश्यं षड्भावान्तर्भूतं न भवति नाघ्यभावे अत्तस्सादृश्य मतिरिक्तः पदार्थ इति योजना । तेन षड्भावानन्तभूतत्वे सत्यभावानन्तभूतत्वा. दिनि हेतुः पर्यवसन्नः । तद्धटकदलयोः प्रत्येक साधकं हेतुद्रुयं सामान्येऽीत्यादिना सत्त्वंनत्यादिना च प्रतिपादितम् । एतेनात्र षड्भावानन्तर्भूतत्व सत्यभावानन्त तत्वादिति हेतुः पुरणीयः । तत्र विशेषणासिद्धि निरस्यति-तीत्यादि इति महादेवेन व्याख्याने पूरणमनतिप्रयोजनकं वेदितव्यम् । पूरितवाक्ये हि हेतुपंचम्या तादृशविशिष्टायस्यातिरिक्तपदार्थत्व हेतुत्वं बाध्यत तच्च हिशब्दनैव बोधितं हिशब्दस्य पूर्वोक्तार्थ- हेतुतायावसमभिव्याहृतपदाविशेषणतया बोधकत्वव्युत्पत्तेः । बोधकत्वं च शक्त्या लक्षणातात्पर्य ग्राहक तया वा । तत्र द्वितीयपक्षे न? एव अतिरिक्तपदार्थत्वहेतुत्वविशिष्टाभावलाक्षणिकत्वमवसेग्रम् । ननु किमत्र पक्षतावच्छेदकं । न तावत्सादृश्यत्वं, तस्य दुर्ववत्वात् । तद्धि न पदाथान्तरभृतसादृश्यवृत्तिरखण्डा धर्मः तस्य सादृश्यातिरिक्तत्वसिद्ध्यानामद्धिकत्वान । नापि तद्भिन्नत्वविशिष्टतहतभूयोधर्मवस्त्रं, तादृशधर्मरूपसादइये कुप्तपदार्थातिरिक्तत्वमाधने बाधापत्तेः । उच्यते । सदृशपदोनिखितप्रतीतिप्रकारत्वं सदृशपदवाच्यातावच्छेदकत्वं वा पक्षतावच्छदक, तच्च नैयायिकमते प्रसिद्ध परेषां तु तत् पदाधीन्तरवृत्त्येवेति न बाधः । साध्य तु न भिन्नपदार्थत्वावच्छिन्नत्वं अप्रसिद्भत्वात् । नापि कुमपदार्थत्वावच्छिन्नभेदः, कृप्तत्वस्य दुवचत्वात् । नापि द्रव्याअभावान्ता वर्तमानं असावद्विषयकप्रतीतिविषयत्वं तावदन्यतमत्वादि वा तदवच्छिन्नभिन्नत्वं साध्यमिति युक्त, नयायिकमत कोट्यप्रसिद्धया विप्रतिपत्तरसंभवात् । किंतु द्रव्यत्वाद्यवच्छिन्नभ- दक्टवत्वं, ताशकूटप्रसिद्धिस्तु काले कालिकविशेषणतया, माध्यतावच्छेदकसंबन्धेन कोटिप्रसिद्धरना- । नचैवं साध्यहे चारभेदः, द्रव्यादिसमवायान्तवृत्त्यन्यतमत्वाद्यवच्छिन्नभेदस्य हेतुघटकत्वन अभेदाप्रसक्तः । अथ वा द्रव्याचवृत्तिधमवत्वं साध्यं । द्रव्य वायत्रन्छिन्नभेदषट्कवस्त्रे सत्यभावान्यत्वं, द्रव्यादिषट्कान्यतमावृत्तिधर्मवत्व सत्यभावावृत्तिधर्मवत्त्वं वा हेतुः । अवृत्तित्वं च स्वरूप संबन्धाक- छिन्नवृत्तित्वाभावः, धर्मपदं वस्तुपरं, साध्यतावच्छेदकस्तु स्वरूपसंबन्धः । तादृशधर्मो नैयायिकमत रूपगमना. दिरेव प्रसिद्धः, परेषां तु सादृश्ये तादशो धर्मः तव्यक्ति वादिरेव अन्ततोऽस्ताति न बाधः । वस्तुतस्तु सालु. इयमप्यतिरिक्तः पदार्थ इति न प्रतिज्ञा, कि तु पक्षपरिग्रहः । तदर्थव द्रव्यत्वाद्यच्छिन्नभेदसप्तकवदिति। एवं परिगृहाते पक्ष भदास्खप्त सादृश्य साधायास्संग्रताः । तत्र चैकन हेतुना पडभेदः अन्य न चैकस्साध्यत ता- वता च भेदसप्तकं सादृश्ये सिद्धमिति नांतरालि कमनुमानमपेक्षितं प्रयोजनाभावात् । हेतुद्वयविषयकसगृहा- लंबनपरामर्शात्समूहालंबनानामतः प्रत्येक्रसिद्धयुत्तरकालीनमानसबुद्धा भेदसप्तकप्रकारिका यासंभवन पक्षप- रिग्रहनिर्वाहात् । हिशब्दश्वाथं परिगृहीत पक्षव्यवस्थापकोऽयमुत्तरग्रन्थ इत्येतादृशार्थबोधकस्तथा च वाशब्दतु. दिनकरीयम्. सबभावानन्तर्भूतत्वादिति हनुः पूरणीयः । तत्र सत्यन्तासिद्धि निरात । तद्धीति ॥ तत् सादृश्यम् , रामरुद्रीयम् . न्तरं पूरयति । षड्भावति । तत्रेति ॥ उक्तहेतावित्यर्थः । घटकत्वं सप्तम्यर्थः । तस्य च सत्यन्तेऽन्वयः । . वश्यकत्यात 8