पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः सङ्खयादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥ ९२ ॥ एते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः । बा_कैकेन्द्रियग्राह्या गुरुत्वादृष्टभावनाः ॥ ९३ ॥ अतीन्द्रिया विभूनां तु ये स्युवैशेषिका गुणाः । अकारणगुणोत्पन्ना एते तु परिकीर्तिताः ।। ९४ ॥ भागपरत्वापरत्वानीत्यर्थः ।' द्वीन्द्रियेति ॥ चक्षुषा त्वचापि ग्रहणयोग्याः ॥ वाह्ये ति ॥रू- प्रभा. लोरन्यतरवत्त्वम् । सङ्ख्याद्यपरत्वान्तानां वेगस्य च संग्रहायान्यतरघट कतया प्राथमिकजात्यन्तनिवे. शः । भावनावारणाय गुणत्वादिकमादाय अतिव्याप्तिवारणाय च प्राथमिकजाती भावनाव्यत्यत्तित्व विशेष णम् । गुरुत्वादिसंग्रहाय अन्यतर घटकतया द्वितीय जात्यन्तनिवेशः । सांसिद्धिकद्रवत्यादौ अतिव्याप्तिवारणा- य गुणत्वादिकमादाय तद्वारणाय च तादृशजातो अन्यतरासमतत्वविशेषणमिति । सङ्खयादिपरत्वान्तो द्रवत्वं स्नेह एव चेति मूलस्थ च शब्देन वेगस्य संग्रहः । स्थितस्थापकस्यातीन्द्रियत्वं संस्कार ग्रन्थे स्वयमेव वक्ष. ति । एवंच तावदन्यतमत्वावरि छन्नस्य लक्ष्यत्वलाभ: । एते तु द्वीन्द्रियग्राह्या इति मूलस्थावधारणार्थकतुश ब्देन द्वीन्द्रियग्राह्यत्वस्य पूनक्ति गुणान्यतमभिन्नावृत्तित्वलाभात् तस्य व्यावर्तकत्वरूप लक्षणवं लभ्यते तदनुप. पत्रं रूपादीनां चक्षुईयग्राह्यत्वात् परमावादिसङ्खयादीनां इन्द्रियग्र ह्यत्वाभावाच्च । अतः द्वीन्दिय ग्राह्यत्वश. ब्दार्थमाह ॥ मुक्कावळ्यां चक्षुपा चापीति ॥ ग्रहणयोग्या इति ॥ ज्ञाननिरूपितलौकिकविषय - स्वाश्रय जातिमन्त इत्यर्थः । तथाच च क्षुपनिरूपितलौकिकविषयत्वस्पार्शननिरूपितलौकिकविषयत्वोभयविशि भावनाध्यक्त्यवृत्तिगुणवृत्तिजातिमत्त्व लक्षणामिति भावः । रूपादावतिव्याप्तिवारणाय जाती उभयविशिष्ट स्वनिवेशः । संस्कारवगुणत्वादिजातिमादाय भावनादावतिव्याप्तिवारणाय जाती भावनाव्यक्त्यवृत्तित्वनि- वेशः । द्रव्य कर्मणोरतिव्याप्तिवारणाय तत्रैव गुणवृत्तित्वनिवेश इति । अध स्पर्शान्तशब्द का इति मूलात् स्वार्थ ककप्रल यान्तशब्दपदघटितात् रूपादिचतुष्टयशदान्यतमत्त्वावच्छिन्नस्य लक्ष्यत्वं लभ्यते । बायैकैके. न्द्रियग्राह्या इति मूलात् सावधारणेन्द्रियपदाटतात् बाह्म कैकेन्द्रियमात्रग्राहात्वस्य लक्षणत्वं लभ्यते बाहीकैकेन्द्रियमात्र ग्राह्यत्वं च चाक्षुधनिरूपितलौकिकविषयवस्वाशननिरूपितलौकिकविषयत्वोभयशून्यमान. सानिरूपितलौकिकर्विषयताश्रय महत्त्वावृत्तिगुगवृत्तिजातिमत्त्वं । सङ्ख्यात्वादिकमादाय संख्यादावतिव्याप्तिवार- णाय जातो तादृशेभियशून्यत्वविशेषणम् । गुरुत्वत्वधर्मत्वादि जातिमादायातिव्याप्तिवारणाय तत्रैव मा- नसानिरूपितलौकिकविषयताश्रयत्वविशेषणम् । त्रसरेणुमहत्त्वसमवेतापकर्षात्मकतादृशजातिमादायाति- व्याप्तिवारणाय तत्रैव महत्त्वावृत्तित्वविशेषणम् । प्रभात्वरूपतादृशजातिमादायातिव्याप्तिवारणाय तत्रैव गुण. दिनकरीयम् . श्यन्तं जातिविशेषणम् । कमादौ तद्वारणाय विशेष्यम् । पृथिवीत्वादिव्याप्यतावच्छेदकतत्तत्सङ्ख्यात्वादि- शून्यत्वस्य तत्तत्सङ्ख यायामभावाचव्याप्तिवारणाय जातिपदं । द्रब्यविभाजकतावच्छेदकरूपोपाधेश्च व्यापक- त्वं तत्तद्वयक्तिरोन विवक्षितं न तु तादृशोपाधित्वेन अन्यथा सङ्ख्यात्वादेरपि ताशजातिवादसम्भवापत्तरि- ति। सङ्खशादिरपरत्वान्तो द्रवत्वं स्नेह एव चेत्यत्र मूले स्नेहपदं वेगस्याप्युपलक्षकं स्थितस्थापकस्य स्वतीन्द्रियत्वं वक्ष्यते । ननु द्वीन्द्रियग्राह्यत्वं रूपादावतिव्याप्तं तेषां मनसापि ग्रहणातू बाहन्द्रियद्वय ग्राह्यत्वमपि तत्रैवाति- व्याप्त हपादीनां चक्षुयादिना प्रशादतीन्द्रियसङ्ख्यादावव्याप्तं च तत्रेन्द्रियग्राह्यत्वस्यैवाभावादत आ. ह ॥ चक्षुषा त्वचापीति ।। चक्षुबगुभयग्रहणयोग्यत्वं तदर्थः । चक्षुस्त्वगभय प्राह्यभावनावृत्त्यन्यधर्म- समवायिगुणत्वामिति तु निष्कर्षः । संस्कारस्वादिकमादाय भावनायामतिव्याप्तिवारणाय भावनावृत्त्यन्येति । कर्मादौ तद्वारणाय गुणत्वस्य निवेशः । ननु बाहकैकेन्द्रियग्राह्यत्वं सङ्ख्यादानतिव्याप्तं तेषामुमयमाह्यत्वेऽप्ये- -