पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड अतः शेषगुणाः सर्वे मता एकैकवृत्तयः । बुद्धयादिपटकं स्पशान्ताः स्नेहः सांसिद्धिको द्रवः ।। ९० ।। अदृष्ट भावना शब्दा अमी वैशेषिका गुणाः । अत इति । रूपरसगन्धस्पर्शेक-वपरिमाणे पृथक्त्वपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्न- गुरुत्ववत्वस्नेह संस्काराष्टशब्दा इत्यर्थः ।। बुद्धयादीति !! बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना इत्यर्थः ।। स्पर्शान्ताः रूपरसगन्धस्पर्शा इत्यर्थः । द्रवो द्रवत्वम् ॥ वैशेपिकाः विशेपा एवं प्रभा. 1 नन्वेकवान्य सङ्ख्या वत्समवेतत्वं न लक्षणं घटादिगतै कत्वादावतिव्याप्तेः तस्याप्यकत्वान्यद्वित्वादिस - अयासमवाथिनि घटादौ समवेतत्वात् । नन तादृशमलयापर्याप्स्यधिकरणसमवेत स्वस्य तदर्थत्वान्नातिव्याप्ति- रिति वाच्यम् । घटादिसमुदायस्य तादृशप यात्यधिक मत्वे द्धटकस्यापि पर्याप्त्यधिकरणत्वात् समुदायस्यैक- देशानति तत्वादिति चन्न समदेतवस्त करवान्य राव थावनिरूपितत्वेन न निवेश: गौरवात् किन्तु व्यक्ति-- द्वयनिरूपितत्वेन तथा व्यक्तिद्वयनिरूपित्तसरवायसंवन्यावाच्छन्नधेियरवरूपाने काश्रितत्वं लक्षणमिति लभ्य- ते । एकत्वादिनिष्टसमवे तत्वस्य व्यक्तिद्वयान पितत्वाभावात् नातिव्याप्तिः । विवादिनिटसमवेतत्वस्यापि अधिक स्विति न्यायन व्यक्तिद्वयनि सपतत्वानपायानाव्याप्तिप्रसक्तिः । सामान्ये अतिव्याप्तिवारणाया- धेयतायां निवेशनीयं गुणमिणत्वम् । एवंच गक्तिद्वयनिरूपित गुणवृत्तिसमवायसंवन्धावच्छिन्नाधेयतावत्वं स्वसमवेतत्वस्यान्यनिरूपितगुणनिष्ठसमवेतत्वोभयसंबन्धेन किंचिद्विशिष्टत्वं वा अनेकाश्रितत्वं फलितम् । अतो न कुत्रापि दोष इति ध्येयम् । एतेन प्रत्येकपर्याप्त्यजीकर्तृमते एकघटव्यक्तेरपि पर्याप्तिसंवन्धेनैकत्वान्यसङ्ख्या- व त्यातू निरुवलक्षणस्व तादशैकत्वेऽतिव्याप्तिद्वारेवेति दूषणमपास्तम् । स्वाश्रय प्रतियोगिकान्योन्या- भावसमानाधिकरणगुणत्वं तदित्यन्ये । तन्न उत्तव्यक्तित्वेन लक्षणत्वे आपाततः तल्लक्षणसंभवेऽपि निरुतान्य- तरत्येन लक्ष्य त्ये स्वत्वस्य तत्तकविधान्तत्वेनाव्याप्तटुरित्वात् तस्य सामान्य लक्षणत्वासंभवात् ।। ८९ ॥ अतश्शेषगुणात्सर्वे मता एकवृत्तय इति नूलात् संयोगच विभागश्चेति मूलप्रतिपाद्यगुणान्यगुणानां एकैक- वृत्तित्वं लक्षणमिति लभ्यते । तादृशगुणान्य गुणत्वस्य लक्ष्यतावच्छेदकत्वे तादृश गुणानां विशिष्याज्ञानेन लक्ष- जोपपादनासंभवात् अतस्तादशगुणत्वेन लक्ष्यत्वं परित्यज्य तादृशगुणानां तावदन्यतमत्वेन लक्ष्यावलाभाय अ. तोपगुणा इति प्रतिपाद्यगुणानाह ॥ मुक्तावळ्यां रूपरसगन्धेत्यादि । तथाच निरुक्त गुणान्य- गुणानां विशिष्य ज्ञान एवं तावदन्यतमत्वेन लक्ष्यज्ञानसंभवातू तादृशलक्षणोपपादनं सुकरामिति भावः। ए. कैकवृत्तित्वं च स्वसमवेतत्वस्वभिन्न समवेतान्यत्वस्यत्तिगुणवत्तरित त य संबन्धेन किंचिद्विशिष्टत्वम् । अत्र संयोगादिवारणाय स्वभिन्नसमवेत वेतान्यत्वस्य संसर्ग कोटिप्रवेशः । कर्मादिवारणाय स्ववृत्तिगुणत्वस्य तरकोटिप्र. वेशः । स्वगृत्तित्वं च कालिकसम्बन्धेन बोध्यम् । तेन गुणत्वस्य समवाय संबन्धेन यत्किंचिद्व्यत्तित्वाभावेऽ- पिन क्षतिः । गुणत्ववत्वं च समवायेन विवक्षितं तेन कर्मादेः कालिकेन गुणत्ववत्त्वेऽपि नातिव्याप्तिः उभ. यसंबन्धेन किंचिद्विशिष्टत्वस्य लक्षणत्वे रूपादिव्य केरपि यत्किंचित्स्वभिन्नतद्धटसमवेतत्वेन तदन्यत्वाभा- वात् तादृशोभय संबन्धेन सुतरां किंचिद्विशिष्टत्वस्याप्रसिद्धत्वात् असंभवापत्तेः स्वसमवेतत्व घाटतैतान्त्रितयसं. वन्धेन किंचिद्विशिष्टत्वस्य लक्षणत्वे तु तद्रूपादिव्य फेरपि स्वपदार्थयब्याकसमवेतत्वं तदन्यव्यक्तिसमवेतत्वा- भावेन तदन्यत्वसत्त्वात् तद्वटितत्रितयसंबन्धेन किंचिद्विशिष्टत्वरूपलक्षणसत्त्वेनासंभवाभावात् । अस्मद्गुरु- चरणास्तु स्वसमवेतत्वस्वभिन्नसमवेतत्वैतदुभयसंबन्धेन किंचिद्विशिष्टं यद्यत्तत्तयक्तिभेदकूटवत्वगुणत्वाधिकरण- त्वोभयमेकैकवृत्तित्वमिति व्याचक्रुः । केचित्तु स्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वकत्वं स्वाश्रयान्योन्याभावव्याप कात्यन्ताभावप्रतियोगित्तं वा मूलाभिप्रेतं एकैकव्याक्तिवृत्तित्वमित्याहुः तदसत् । विशेषाणामपि ताशवेन तनातिव्याप्त्यापत्तेः स्वत्वघटितावेनाननुगमाचेति दिक् ॥ स्वार्थे ठ.