पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. भावात् न तदनुरोधेन योग्यताज्ञानस्य हेतुत्वासद्धिरिति भावः । अत्र तादृशानुभव विवाद आहुरित्यस्वर- सबीजामिति हृदयम् । केचित्तु आहुरित्यस्वरस : तद्वी जन्तु यद्विषयकमनुमित्यादिकं न जातं शाब्दबोध एवं जातः तद्विशिष्टबुद्धौ अयोग्यताज्ञानामावत्यापेक्षया लायन योग्यताज्ञानत्वेन हेतुनासिद्धिः । एवञ्च यद्विशे- घयोरिति व्याप्तिबलात् शाब्दबोधसामान्य योग्यताज्ञानत्वेन हेतुतासिद्धिदुरिवेति एवं इच्छाया उत्तेजक स्वानुरोधेनायोग्यताज्ञानप्रतिबन्धकत्वस्थ विशेष पर्यवसानात् कृप्तप्रतिबध्यतावच्छेदकस्यानुमितित्वादेः शाब्दबोधसाधारण्याभावात् शाब्दबोधे अयोग्यतानिश्चयस्य अतिरिक्त प्रतिबन्ध कत्वकल्प ने गौरवात् लाघ. वेन योग्यताज्ञानहेतुत्वं युक्तमिति । नच योग्यताज्ञ नस्य हेतु वे अप्रामाण्यनिश्चयाभावस्तत्र विशेषणं तदपे. क्षया अप्रामाण्यज्ञानाभावविशिष्टायोग्यतानिश्चयाभावस्य हेतुत्वे लाघवमिति वाच्यम् । योग्यताज्ञानस्य हेतुत्वे तदभाववति तत्प्रकार कमिल्ये कविधाप्रामाण्यग्रहाभावनिवेशेन लाघवात् अयोग्यतानिश्चयस्य प्र- तिबन्धकत्वे तु तदभावाभाववति तदभावप्रकारकं तद्वति तदभावप्रकारकामिति द्विविधाप्रामाण्यप्रहाभावनि- वेशेन प्रतियोगितासंबन्धावच्छिन्न प्रतियोगिताकतदभाववति अभावे प्रतियोगितासंबन्धेन तत्प्रकारकमिति रील्या अप्रामाण्यग्रहाभावनिवेशेन च गौरवात् वाधनिश्चयस्येव तदभावव्याप्यतदभावावच्छेदकानश्चययोः प्रतिबन्धकत्वेन अति गौरवाच्चेति । एवं योग्य ताज्ञानस्य शब्दवोधाजनकत्वे शाब्दसामग्रीकाले योग्यता- ज्ञानाभावविशिष्टात्ममानसवारणान शान्दवावसामय्याः प्रतिबन्ध कत्वं कल्पनीयामिति गौरवं योग्यताज्ञानस्य शाब्दबोधजनकरवे तु तत्र योग्यताज्ञानाभावरूपविषयामावादेच न तादृशं मानसमिति तत्र शाब्दबोधसाम- ग्रीप्रतिबन्धकत्वं न कल्प्यत इति लाधवमित्यायव सेयमित्याहुस्तदसत् । यद्विषयकमनुमित्यादिकं न जात- मित्यारभ्य हेतुत्वासिद्धिदुर्वावल्यन्त ग्रन्थ; अयुक्तः अनुमित्याद्यविषयवस्तुविशेषाविषयकशाब्दस्वीकारेऽपि तच्छाब्दबोधोत्तरं तज्जन्यसंस्कारारकालान्तरे तादृशवस्तुविशेषविषयकतच्छाब्दसमानप्रकारकमानसोत्पत्त्या त. स्यापि तद्विशिष्टबुद्धित्वरूप कार्यतावच्छेदकाक्रान्ततया तत्पूर्व योग्यताज्ञानरूपकारणाभावात् व्यभिचारेण यो- ग्यताज्ञानस्य वस्तुविशेषविशिष्टबुद्धिं प्रत्यपि हेतुत्वासंभवात् । यदि तादृशशाब्दबोधात्मकानुभवजन्य संस्का- रस्य सर्वदा अनुद्भूतत्वमङ्गीकृत्य तादृशवस्तुविशेषविषयकस्मरणाप्रसिद्धया तादृशवस्तुविशेषप्रकारकबुद्धिसामा- न्ये योग्यताज्ञानम्य हेतुतायां नोक्तव्यभिचार इत्युच्यते तदा तादृशशाब्दकारणयोग्यताज्ञानस्यापि वस्तुविशे. पप्रकारकवुद्धित्वरूपकार्यतावच्छेदकाकान्ततया तत्पूर्व योग्यताज्ञानरूपकारणाभावेन व्यभिचारस्य दुर्वारत्वा- दिनकरीयम् . धनायोग्यताज्ञान प्रतिबन्धकत्वस्य विशेषे पर्यवसानात् क्लुप्तप्रतिबध्यतावच्छेदकस्यानुमितित्वादेः शाब्दयो- धसाधारण्याभावाच्छाब्दबोधे वयोग्यत्वनिश्च यस्यातिरिक्तप्रतिबन्ध कताकल्पने गौरवालाघवेन योग्यताज्ञान- स्यैव हेतुत्वं युवामिति । नच योग्यताज्ञानस्य हेतुत्वेऽप्रामाण्य निश्चयामावस्तत्र विशेषणम् । तदपेक्षया अ. रामरुद्रीयम् . योग्यता निश्चयस्य पृथगेव प्रतिबन्धकत्वं कल्पनीयम् । तदपेक्षया लाघवेन योग्यताज्ञानहेतुताकल्पनमवोचित- मिति भावः । न च प्रत्यक्षान्यत्तद्वत्ताज्ञानत्वेन तदभावनिश्चयत्वेन अनुमितिस्थले प्रतिबन्धकताकल्प नाच्छाब्दबो- धस्थले न प्रतिबध्यप्रतिबन्धकभावान्तर कल्पनीयमिति वाच्यम् । प्रत्यक्षान्चत्वज्ञानत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुभूतप्रतिवध्यप्रतिबन्धकभावद्वयापत्त्या प्रतिवध्यतावच्छेदककोटो शाब्दत्वानुमितित्वे निवेश्य लघुभूतप्रतिवध्यप्रतिबन्धकमावस्यैवोचितत्वादिति भावः ॥ अप्रामाण्यनिश्चयाभाय इति ।। संशयनिश्चयसाधारणक्षानं यत्र हेतुः तत्राप्रामाण्य सन्देही न कारणताविषद्र': । झाने अत्रामा सन्देहेन वि. षयसन्देहस्यैव जननात् सन्देहस्वापि कारणत्वादतस्तत्राप्रामाण्यनित्रयस्यैव कारणताविप कलेन निश्चया. भाव एव कारणतावच्छेदककोटौ निवेशनीय इति निश्चयत्वांशस्य निवेश नीयतया गौरवम् । अयोग्यतानिश्च- यस्य प्रतिबन्धकत्वे तु अप्रामाण्यसन्देहस्यापि प्रतिवन्धकताविघटकत्वेनाप्रामाण्यज्ञानसामान्याभाच एव प्र. तिबन्धकतारच्छेदककोटौ निवेशनीय इति निश्चयत्वांशानिवेशप्रयुक्तलाघवमिति भावः । यद्यप्ययोग्यतानि