पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डः प्रतिवन्धकत्वाच्छाब्दबोधं प्रत्यपि प्रतिबन्धकत्वं सिद्धम् । योग्यताज्ञानविलम्बाच शाब्दबो- धविलम्बोऽसिद्ध इत्याहुः ॥ ८२ ८३ ।। प्रभा. मावच्छिन्नप्रकारताशालिज्ञानत्वावच्छिन्न इत्यर्थः । अत्रानाहार्याप्रामाण्यज्ञानानास्कन्दितवाधनिश्चयसत्त्वेऽपि विशिष्टवुद्ध युदयात् प्रतिबन्धकतावच्छेदकाना हार्यत्वादिविशेषणद्वयनिवेशः । निरुक्तबाधनिश्चयसत्त्वेऽपि ल:- किकसन्निकर्षजन्यविशिष्टबुद्धयदयात् प्रतिबध्यतावच्छेदककोटौ लौकिकसन्निकर्षाजन्यत्वनिवेशः । शङ्खो न पीत इत्यादिनिरुक्तबाधनिश्चय सत्त्वेऽपि पित्तादिदोषजन्यपीतइशङ्ख इत्यादिनिरुतविशिष्टयुद्धबुदयात तस्कोटौ दोषविशपाजन्यत्वाने वेशः । दोषसामान्याजन्य त्वनिवेशे इदं न रजतामिति प्रमात्मकनिरुक्तवाधानिश्चयोत्तरं इदं रजतमिति लौकिक सन्निका जन्य भ्रमात्मकनिरुक्तविशिष्टयुद्धि वारणाय दोषविशेषाज न्यत्वनिवेशः । पित्तम ण्डकवसाचनादिदोपाजन्यत्वं तदर्थः । निरुक्त बाधनिश्चयोत्तरं आहार्यविशिष्टयुद्धशुदयात् प्रतिबध्यतावच्छेद ककोटावप्यनाहार्यत्वं निवेशनीयमिति ध्येयम् ॥ प्रतिबन्धकत्वादिति ॥ ग्राह्याभावावगाहित्वेन कृप्त- प्रतिबन्ध कवादित्यर्थः ।। छाब्दं प्रत्यपीति ॥ सेकादिविशेष्य कवलिकरणकत्वादिप्रकारकशाब्दं प्रत्यपीत्यर्थः । अपिशब्दात् आनुमानि कादिनि रक्तविशिष्टज्ञानपरिग्रहः तस्यापि निरुक्तप्रतिबध्यतावच्छेदकाकान्तत्वादिति भावः ॥ प्रतिवन्धकत्वमिति ॥ सेकादिविशष्य कहकरणकत्वाभावादिप्रकारकानेरुक्तबाधनिश्चयस्येत्या - दिः । प्रतिवन्धकत्वमिति ॥ ग्राह्याभावावगाहि त्वेन प्रतिबन्धकत्वमिति भावः । तादृशनिश्च यस्यापि निरुक्तप्रतिबन्धकतावच्छेदकाकान्तत्वादिति भावः । सिद्धमिति ॥ सर्वानुमतमित्यर्थः । तथाच तत्तद्रा- क्यजन्यशाब्दबोधं प्रति अयोग्यतानिश्चयरूपनिरुक्त वाधनिश्चयस्य ग्राह्याभावावगाहित्वेन प्रतिबन्ध कत्वस्य कृप्तत्वात्तदभावस्यापि प्रतिबन्धकाभावविध या हेतुत्वं कृप्तमिति लाघवम् ! योग्यताद्वानहेतुत्वस्याकृप्ततया कल्पनीयत्वेन गौरवमिति भावः । ननु यत्र न बाधनिययः न वा योग्यताज्ञानं तत्र शाब्दबोधापत्तिरत आ. द ॥ योग्यताज्ञानेति ॥ तथाचे टापत्तिारति भावः । अथवा योग्यताज्ञानशून्यकाले निरुक्त वाधनिश्चया- भावमात्रेण शाब्दयोधस्याननुभाविकतया अनुभवानुराधेन शाब्दसामान्य प्रति निरुक्तयोग्यताज्ञानस्यैव हे- तुत्वमावश्यकमत आह ॥ योग्यताझानेति ॥ निरुक्तायोग्यताज्ञानाभावादित्यर्थ: ॥ शाब्दबोधविलम्ब इति ॥ शाब्दबोधाभाव एवेत्यर्थः ॥ असिद्ध इति ॥ अप्रामाणिक इत्यर्थः । तथाच तादृशानुभवे माना- दिनकरीयम्. ति॥ शङ्खो न पीत इति निश्चयेऽपि पित्तादिदोषवशात् पीतः शङ्ख इति प्रत्यक्षोदयात् दोषविशेषाजन्ये - त्युक्तम् । शुको नेदं रजतमिति ज्ञानोत्तरं दोषजन्यस्येदं रजतामिति भ्रमस्य वारणाय विशेषेति। पित्तमण्डू. कवमाननादिदोपेत्यर्थः। तद्भानमात्रे तद्विशिष्टबुद्धिमाने ॥सिद्ध मिति ॥ तथाचायोग्यताज्ञानस्य शा. ब्दबोधं प्रति प्रतिबन्धकत्वस्य वलुप्तत्वात् तेनैव निर्वाहऽयोग्यताज्ञानस्यातिरिक्तप्रतिबन्धकरवं न कल्प्यत इति भावः । ननु यत्र नायोग्यताज्ञानं तत्र शाब्दबोधापत्तिरित्यत आह ॥ योग्यताज्ञानविलम्बाच्चेति ॥ त. थाचेष्टापत्तिरिति भावः । आहुरित्यस्वरसः । तद्वीजं तु यद्विषय कम नुमित्यादिकं न जातं शाब्दबोध एव जातः तद्विशिष्टयुद्धावयोग्यताज्ञानाभावत्वापेक्षया लाघवेन योग्यताज्ञानत्वेनैव हेतुतासिद्धिः । एवञ्च यद्विशे- षयोरिति व्याप्तिवलाच्छाब्दसामान्ये योग्यताज्ञानत्वेन हेतुतासिद्धिरिति । एवमिच्छाया उत्तेजकत्वानुरो- रामरुद्रीयम् . त्यादिनियमोऽध्यप्रयोजक एवेत्यस्वरसादाह ॥ एवमिच्छाया इत्यादि ॥ लौकिक सन्निकर्षाजन्यदोषवि. शेषाजन्यतद्वत्ताबुद्धिसामान्ये तदभावनिश्चयत्वेन सामान्यतः प्रतिबन्धकता न सम्भवति । घटाभाववद्भू तलमिति निश्रयोत्तरमपि घटप्रकार कभूतलविशेष्य कचाक्षुषं मे जायतामितीच्छाबलात् घटादेरुपनयसन्निकर्षे. ण भूतलादौ चाक्षुषोत्पत्त्या व्यभिचारापत्तेः । किन्तु तचाभुपेच्छाविरविशिष्टतदभावनिश्चयत्वेन विशिष्यैव प्र. तिबध्यप्रतिवन्धकमावो वक्तव्यः । अनुमितिस्थले व तत्प्रकारकानुमितित्वेन तदभावनिश्चयत्त्वेनेच्छाविरहविशि- तृत्वमन्ताहौव अतिदध्यप्रतिबन्धकभावः कल्पनीयः । परोक्षज्ञानस्याहार्यस्थानभ्युपगमात् । एवश्व शाब्दबुद्धाव-