पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली तेन पृथगुपन्यासो न कृतः। एते च पदार्थाः वैशेषिकनये प्रसिद्धाः नैयायिकानामप्यवि- रुद्धाः, प्रतिपादितं चैवमत्र भाष्य । अत एवापमानचिन्तामणौ मप्रपदार्थभिन्नतया शक्ति- प्रभा. ननु अन्थान्तरे भावोऽभारश्चति पदार्थानां देवियन विभागो दृष्टः तथैवात्रापि कुतो न विभागः कृत इत्यत आह-मुक्तावळ्यां सप्तमस्यति । अभावत्वकथनादेचति ॥ समचायेनसत्तासंबन्धित्व-एकार्थ. समवायनसत्तासंबन्धित्व एतदन्यनरत्वावनिरस्वरूपसंबन्धावच्छिन्न प्रतियोगिताकामाववत्त्वरूपाभावत्व - ज्ञानजनक शब्दादेवेत्यर्थः । भावत्वमिति ॥ म्बा संबन्धन तादृशान्यतग्वत्वापभावत्यमित्यर्थः प्राप्तमिति । वाचकपदं विनापि उपस्थितमित्यर्थः । ननति ॥ उपस्थितत्वनेत्यर्थः । पृथगुपन्यासः भाव- त्वेनाधि पृथगुपन्यास इत्यर्थः । ननु व्यत्वाद्यभावबान्तपदार्थविभाजक्रधर्मान्यतमभिन्नाः पदार्थविभाजक धर्माः कथन्न सन्ति गौतमसूत्रनद्धाप्यादिषु पदार्थविभागजनकत्वेन प्रमाणत्वप्रमयत्यादिपोडशधर्माणां निरूपणादत आह. --- एते चेति । वैशेषिकति । कणादसूत्रताप्यादिगु प्रतिपादिता इत्यर्थः । कणादमत- प्रसिद्धा इत्यनन द्रव्यवाद्यभावन्वान्नानां पदार्थविभाजकत्वं सयुक्ति कमिति मूच्यते । तथा हि परस्परवैयधि- करण्यापन्नानामेव पदार्थविभाजकत्वं बाकायम , अन्यथा पृथिवीत्यादिनापि पदार्थविभागापत्तेः । तथा न प्रमाणत्वादिपोडशधर्माणां परस्पर वैयधिकरण्याभावन प्रमाणत्वादिभिविभागाऽनुचित त्यस्वरयं हृदि निधाय सर्वडेन कणादऋषिणा परस्परबैयधिकार प्रयापमान उक्त समयमा नादाय एतद्धमेव पोडश्या विभक्तपदार्थानां विभागः कृत इति प्रमाणत्वादीनां पदार्थविभाजकत्व प्रमाणरभाव नोक्त पदार्थावभाजक्रधमान्यतमभिन्नत्वं पदार्थ- विभाजकधर्म अप्रसिद्धमिति नोक्तानुपपत्तिरिति भावः । उक्तार्थे भाष्यकार सम्मतिमाह-प्रतिपादिन- मिति ।। द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाम्सप्तपदार्थाः घोडशपदार्थानामत्रैवान्न तत्वादिति प्रति- दिनकरीयम्. पदार्थाः कुतो नोक्ता इत्यत आह–कीर्तिता इति ॥ तथा चतेभ्योऽन्ये पदार्थाः न मन्येव कप्पाद- प्रभृतिभिरनुक्तत्वादिति भावः । नन्वितरपु ग्रन्थेषु पट भावपदार्धाः सप्तमस्त्वभाव इति निरूपितं, तथैवान कुलो न निम्पितमित्याशङ्कयाह । मुक्तावल्यां सप्तमस्यति ॥ अत्र समवायैकार्थसमवायान्यतरसम्बन्धेन सत्तावाचं भावत्वं तदभावाऽभावत्वमिति । प्राप्तं अर्थात्प्राप्त । तेन प्राप्तवन । पृथगुपन्यास इति ।। भावत्वेनोपन्यास इत्यर्थः । तेषामिति शेषः । नन्वन्य पदार्थाः कथं न गन्ति न्यायसूत्रे पोदशपदार्थनि- रूपणादित्याशङ्कय, नसायकानामपि मत सप्तपदाथा इत्याविरुद्धं पोडसपदार्थानां समापदार्थेषु अन्तर्भूतत्वा- दित्याह-एते चेति । उक्तार्थे भाञ्चसम्मतिमाह । प्रतिपादितं चति ॥ एवमति ॥ द्रव्य गुणकर्म- रामरुदोयम् . तद्वयवच्छेदाथमेव विभागकरणादिति भावः । कुतो न निरूपितमिति ॥ पदार्थो द्विविधः भावोऽभावश्च- द्रव्यादयः पट भावाः, सप्तमस्त्वभाव इति रील्या कुतो न निरूपिनमित्यर्थः । मूले सप्तमस्येति ॥ यद्यपि सप्तमस्याऽभावत्वकथनेऽपि तदितरेषां भावत्वं दुलभमेव, न कस्य ब्राह्मणत्वे प्रतिपादित तदितरेषां सर्वेपाम- ब्राह्मणचं प्रतिपादितं भवति, तथाप्येतस्य विभागवाक्यतया परस्परासङ्कीर्णव्याप्यधमकथनस्यैव विभागप- तया द्रव्यादीनामभावत्वेऽभावत्वं विभाजकमेव न स्यादिति द्रव्यादीनामभावभिन्नत्वात्परिशेषाद्भावत्वं प्राप्त मिति भावः । समवायेति ॥ यद्यपि समवाये समवायवटितसामानाधिकरण्येन न सतावत्वं, स्वरूपसम्बन्धे- नैव तस्य वृत्तेस्तथापि समवायत्वस्य संसर्गतानवच्छदकत्वेऽपि स्वरूपत्वेन रामबायस्यैव स्वसम्वन्धत्वेन, न तस्य समवायेन ऋत्तित्वक्षतिरिति मन्तव्यम् । अर्थात्प्राममिति ॥ अनुमानात्प्राप्तमित्यर्थः । अनुमानं च द्रव्यादयो भाषा अभावत्वव्याधिकरणधर्मवत्त्वादित्येवंरूपम् । न च द्रव्यत्वादी विभाजकधर्मेऽभाव- त्ववैयधिकरण्यामेवाग्रसिद्धमिति वाच्यम् । परस्परासमानाधिकरणब्याज्यधर्मरूपेण यावतां सामान्यवता प्रतिपादनस्व विभागरूपतया द्रव्यत्वादीनामभावत्वसामानाधिकरण्ये तेषां विभाजकत्वस्यवानुपपतेरिति