पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । तपद्येऽवयवार्थपङ्कजनिकर्तुरन्वयो भवति सान्निध्यात् । यत्र तु रूढयर्थस्य बाधः प्रतिस- प्रभा. साडेज्ञानसत्वात् खनिनादिबोधतात्पर्यज्ञानसत्त्वेऽपि उद्भित्पदावथवशक्तिज्ञानप्रयोज्यखनित्रादिविषयकशा- ब्दवोधानुपपत्तिरिति दूषणस्य नाव काश: । अत्र रुढिज्ञानस्य निरुक्तशाब्दत्वावच्छिन्नं प्रति न प्रतिबन्धकस्वं प्राह्याभावाद्यनवगाहित्वात् जनकज्ञानाविरोधित्वाच | नचैवं सति अनुमितौ सिद्धेः प्रतिबन्धकत्वं न स्यादिति वाच्यं अनायत्या मणिमन्त्रादिन्यायेन सिद्धर नुमितिप्रतिबन्ध कत्त्वस्य सर्वानुमतस्वात् । अनतु पद्मे रूठि - ज्ञानकालेऽपि पङ्कजपदात् कुमुदादिविषयकावयवशक्तिज्ञानप्रयोज्यनिरुक्तविषयताशालिशाब्दत्वावच्छिन्नाप- तेः प्रकारान्तरेण वारयितुं शक्यत्वात् न रूढिज्ञानस्य मणिमन्त्रादिन्यायेन प्रतिवन्धकत्वमिति प्राचीनमते दोषमु. पपादयतां गोशोपाध्यायानां मतमाह ॥ घस्तुतस्त्विति ॥ गङ्गेशोपाध्यायानामभिमतार्थस्त्वित्यर्थः ।। अवधारणार्थकतुशब्दः पद्म इत्युत्तरं योज्य: ॥ समुदायशक्त्युपस्थितेति ॥ रूविज्ञान जन्यस्मृतिविषय - पद्म एवेत्यर्थः !! अवयवार्थति ॥ योगशक्तिज्ञानजन्यस्मृतिविषयपङ्कजनिकर्तृत्वावच्छिन्नस्येत्यर्थः ॥ अ- न्ययो भवतीति ॥ तादात्म्य संबन्धावच्छिन्न विषयताशालिशाब्दबोधो जायत इत्यर्थः । हेतुमाह ॥ सान्निध्यादिति । प्राथमिकोपस्थितिविषयत्वादियर्थः । व्यक्तिवचनानां सन्निहितविशेषापरत्वामिति नि. यमादेति भावः । व्यक्तिवचनानां किञ्चिद्वयक्तितात्पर्यकाणां सन्निहितविशेष ररत्वमिति नियमात उपस्थित तार्थविशेषपरत्वादित्यर्थः । तथाच पझे तात्पर्यशत्वात तदेव प.जानिकर्तृतया योगशक्तिज्ञानजन्योपस्थितिवि. षयो भवति न कुमुदादि अनुपस्थितत्वात् । इत्थंच कुमुदान्वयबोधौपथिकवृत्तिज्ञानजन्यपजनिकर्तृत्वप्रकारक कुमुदादिविशेष्यकोपस्थितिघटितसामय्यभावादेव केवलावयवत्था शाब्दबोधापत्तिवारणे मणिमन्त्रादिन्या. थेन रूढिज्ञानस्य न प्रतिबन्धकत्वं प्रमाणाभावादित्याशयः । ननु यन्त्र गृहे वर्तमान कुमुबोधतात्पर्येण पङ्कजमान- येत्युक्तं तत्र रूढयर्थप झस्य गृत्तित्वानयनकर्मत्वयोः बाधप्रतिसन्धानेन तस्य शाब्दबोधविषयत्वासंभवात् अ. वश्वशक्तिमात्रेण कुमुदबोधापत्तिः । ममतु रूढिज्ञानस्य प्रतिबन्धकत्वस्य सत्त्वात् न तदापत्तिरिति प्राचीनाक्षेप कुमुदत्वेन बोधतात्पर्यसत्त्वे लक्षणथैव कुमुदबोधः तादृशतात्पर्यासत्त्वे त्विष्टापत्तिरिति क्रमेण परिहरति यत्रे. ति ॥ यादृशपजमान येतिवाक्य घटकपङ्कज वृत्यर्थः । निरूपितत्वं सप्तम्यर्थः तस्य रूढावन्वयः यादृशपङ्कज. मानयेतिवाक्यघटकपङ्कजपदनिरूपितरूढिशक्त्या,यपदस्येति फलितोऽर्थः । बाध इति ॥ समभिव्याहतप. दिनकरीयम् . विशेष्यत्वानिरूपित्तपजपदयोगजन्यपङ्कजनिकर्तृत्वावच्छिन्नविषयताशालिवोधं प्रति रूढिज्ञानस्य प्रतिबन्ध- करवेन पार्मिकयोगार्थबुद्धेः प्रतिबध्यतावच्छेदकानाकान्तत्वादिति । विरोधिविषयकज्ञानस्य प्रतिबन्धक त्वं जनकज्ञानविघटकावेनैवेति नियमभङ्गमस्वरसं प्राञ्च इत्यनेन सूचयन् मणिकारमतमाह ॥ वस्तुतस्वि. ति ॥ सानिध्यादिति ॥ रूढ्यर्थस्य सन्निहितोपस्थितिकवादित्यर्थः । व्यक्तिवचनानां सन्निहितविशेषप. रामरुद्रीयम्. इति ॥ प्रतिवन्धकत्व इत्यस्य विरोग्यविषय कज्ञानस्येत्यादिः । तेनातुमितौ परामर्शाविरोधिनोऽपि वा. धनिश्चयस्यानुमितिप्रतिवन्धकत्वेऽपि नानियमानुपपत्तिरिति ध्येयम् । सान्निध्यादिति ॥ ननु मूले प. मत्वावच्छिन्नस्य सन्निहितोपस्थितिविषयत्वेन स्त्र पजनिक रवयवार्थस्याभेदान्वय एव भवति न तू. क्तप्रतिबध्यप्रतिबन्धकभावः प्रामाणिक इत्युक्तं नवीनैः । तन्न सङ्गच्छते । कुमुदतात्पर्येणापि योगव्युत्प. त्या पजपदप्रयोगस्येष्टत्वेन तत्रापि पङ्कजनिकभिन्नं पद्ममिति बोधापत्तेः । न च तत्र पद्मत्वाव- च्छिन्नस्योपस्थितिविरहादेव नेयमापत्तिरिति वाच्यम् । पङ्कजेत्यस्य पदो स्मारकशक्तिसत्त्वात्ततः पद्मस्मर- णस्यावश्यकत्वादित्याशङ्कानिरासाय सान्निध्यादित्यनेन तत्र पजपदस्य पद्मपार्थे तात्पर्यसत्त्वादि. येवोक्तमित्याह ॥ व्यक्तिवचनानामिति ॥ घटपटादिव्याक्तिवाचकानामित्यर्थः । जातिपरशब्दव्याव- त्यर्थ विशेषोपादानम् ॥ सन्निहितपरत्वं अव्यवहितोपस्थितव्याक्तितात्पर्यकत्वमित्यर्थः । घटमानयेत्युक्ती सनिधाने घटसत्त्वे न दूरस्थघटानयने लोकः प्रवर्तत इति भावः । तथा चौपस्थितप. 74 - अत एवं