पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डम् वयवशस्किविषये समुदायशक्तिरप्यास्ति तद्योगरूढम् । यथा पङ्कजादिपदम् । तथाहि । ५- ङ्कजपदं अवयवशक्त्या पङ्कजनिकर्तृरूपमर्थ बोधयति समुदायशक्त्या च पश्यत्वेन रू- पेण पञ बोधयति । नच केवलावयवशक्त्या कुमुदेऽपि प्रयोगः स्यादिति वाच्यम् । रूविज्ञानस्य केतलयौगिकार्थबुद्धौ प्रतिबन्धकत्वादिति प्राञ्चः । वस्तुतस्तु समुदायशक्त्युपस्थि- प्रभा. यस्यापि दुटत्वेन प्रामादिकत्वं परिकल्ल्य निर्दुष्टत्वात् अन्यपाठ एवं स्वीकार्य इति ॥ यत्र स्वषयवशक्तिविषय इति ॥ यादशपदघटकाष यवनिरूपितशतयाश्रय इत्यर्थः । तुशब्दः काचित्काभि- प्रायः । तथाच अवयवशक्त्याश्रयविचिद्धर्मिणीति फलितम् । एतेन जलूकादेरपि अवयवशक्त्याश्रयतया त. न हाटिशक्यभावान व्यापकत्वासंभवेन पजप दस्य योगरूढत्वानुपपत्तिरिति दूषणं प्रत्युक्तम् ॥ समुदाय शक्तिरपीति ॥ अपिशब्दः उक्तसमुसायकः । एवंच रूटि शक्तिनिरूपकतावच्छेदकं रूढिशक्तिसमानाधि- करणशक्ति नरूपकपदघटितं रूदिशक्यताच्छेदकसमानाधिकरणधर्मावच्छिन्नशक्तपदघटितं वा यत्समुदायत्वं त- द्वन्वं योगरूढत्वमिति लक्षणं पर्यवसितम् । यौगिकरूढ अतिव्याप्तिवारणाय सामानाधिकरण्यनिवेश इति ॥ यो- गरूढ मु दाहरति । यथेति ॥ उदाहृतपदे योगरूइत्वमुपपादयति । तथाहीत्यादिना ॥ बो. घयतीति ॥ ५.ननि कर्तृत्वनेत्यादिः ॥ केवलावयवशक्तयेत्यादि । रूढिज्ञानासह कृतावय. वशक्तिज्ञानजन्यार्थ मृत्येत्यर्थः ॥ कुमुदऽपीति ॥ आपिना खनित्रादिपरिग्रहः ॥ प्रयोगस्स्यादिती. ति ॥ शाब्दबोधविषयत्वापत्तिारीत्यर्थः । तथाच उद्भिपदस्य यागविशेष रूद्धिानकालेऽपि खनित्रादौ तात्प. यज्ञानसत्त्वे केबलावयवशाक्तज्ञानप्रयोज्यो-भेदनकर्तृत्व प्रकारकशाब्दबोधविषयत्ववत्पङ्कजपदस्य रूविज्ञान काले कुभुदेऽपि अवयवशक्तिज्ञानप्रयोज्यपङ्कजनिकर्तृत्वप्रकारकशाब्दबोधविषयत्वापत्तिरिति भावः । प्राचीन मतानुसारेण समाधत्ते ॥ रूढिज्ञानस्येति ॥ रूढिप्रकारकज्ञानस्येत्यर्थः ॥ केवलयौगिकार्थबु- द्धाविति ॥ रुदयतावच्छेदकावच्छिन्नविशेष्यत्वानिरूपितरूढयर्थतावच्छेदकसमानाधिकरणावयवार्थता- वच्छेदकाचमिछानविषयताशालिशाब्दत्वावछिन्न इत्यर्थः । प्रतिवन्धकत्वादिति ॥ स्वनिरूपिताप्रकार- ताध्यामायवत्त्व संबन्धेनेयादिः । एलेन उद्वित्पदस्य यागविशेष रूढिज्ञान काले निरुक्तसंबन्धेन खनित्रादौ दिनकरीयम्. मण्डपादीति पाठः । स प्रामादिकः ॥ प्रतिवन्धकत्वादिति ॥ न च रूढिज्ञानस्य यौगिका. र्थबुद्धौ प्रतिबन्धकरवे पद्मेऽपि योगार्थस्य पङ्कजनिकर्तृत्वस्य वोधो न स्यादिति वाच्यम् । पद्मत्वावच्छिन्न- रामरुद्रीयम् . गिकत्वामुपपत्तिः । रूढलक्षणे अवयवशक्तिरहितस्येत्युपेक्ष्य अवयव शक्तिनिरपेक्षस्येत्येतावत्पर्यन्तानुसरणवै- यापाताचेति ध्येयम् । वस्तुतो दाक्षिणात्यामरकोशादी मण्डपास्तु जले गृह इति पाठदर्शनात् गौ. डास्तु जपाशब्दस्थाने जतिवत् मण्डपस्थाने मण्डपेत्येव प्रयुअते इति गौडनन्धपरम्परया मुकावल्या बहुपुस्तकेषु मण्डपशब्दमुपलभ्य ग्रन्थकृता तदंभिहितमित्ति बोध्यम् ॥ मूले अवयवशक्तिविषय इ. ति ॥ अवयवशक्तिज्ञानजन्यशाब्दबोधाविषय इत्यर्थः । समुदायशक्तिरप्यस्तीत्यस्य समुदायशक्तिस्मारि तार्थविषयकत्वमप्यस्तीत्यर्थः । यथाश्रुते पाचकादिपदस्थापि योगरूढत्वापत्तेः । पाककर्तरि प्रयुक्तस्य एका. दशेऽहनि पितृसङ्केतितपाचकपदस्यावयवशक्तिविषये समुदायशाकिसत्वात् । अस्माकं पक्कजपदादित एव. पद्मत्वावच्छिन्ने पङ्कजानिकर्ताधभेदान्वयबोधेऽनादितात्पर्योपगमात् । पाककत्रीभिन्न. पाचक इति शाब्द. बोधस्य अनुदयेन तस्य योगरूटत्वापत्तिविरहादिति बोध्यम् ॥ मूले स्यादिति । कुमुदेऽपि अ वयवार्थमात्रस्याबाधितत्वेन तदर्थविषयकबोधेच्छया तत्रापि पङ्कजपदप्रयोगसम्भवादिति भावः । केवलेत्य- स्य समुदायशक्तिम्मारितार्थाविषयकेत्यर्थः । यौगिकार्धज्ञाने अवयवार्थज्ञानेत्यर्थः ॥ नचेत्यादि । आपात. त इयमाशङ्का । मूलोक्तकेवलपदानुसन्धाने एतस्यानुदयादिति सुधीभिर्विभावनीयम् ॥ प्रतिबन्धकत्व