पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली " प्रभा. वारकस्यापि व्यभिचारावारकत्वंन व्यर्थतया. तद्विशषणावच्छेदन व्याप्तिग्रहासंभवेन व्याप्यत्वाभिश्चेत्यपि द्रव्यम् । न च व्यविशेषणस्याधिकोक्त्या निग्रहस्थानन्वेऽपि तज्ज्ञानम्य व्याप्तिज्ञान प्रतिबन्धकल्वे मानाभात्र इति वाच्यम् , तथापि गुरुधर्मस्यानवच्छेद कतना सा गसम्बन्धितावच्छेद कम्पव्याप्तम्तन्त्राभावेन व्याप्यत्वा- सिद्धेवारत्वादिति । तदुक्तमाचार्य : ‘एकामसिद्धि परिहरता द्वितीयापत्तिः इति दृशान्तरमाहुः । तदसत् गुरुधर्मत्व मात्र व्याप्यतानवच्छेदकले न तन्त्र, धूमप्रागभावत्वस्यापि व्या' यतानवच्छेदकत्वापत्तः । किन्तु लघुधर्मसमनियतत्वविशिष्टगुरुधर्मत्वं, पवन शरीराजन्यत्वस्य गुरुवर्मत्वेऽपि लघुधर्मसमनियतत्वाभावेन व्याप्यतावच्छेदकत्वसंभचात् । उक्तार्थ आचायोक्तिरपि नोपटभिका, द्वितीयापत्तिरित्यस्य द्वितीयाया: व्यायस्वासिद्धरापत्तिरिति नार्थः । परिहरत इत्यस्यानन्य यापत्तेः। किंतु एकां हेतुनिष्टासिद्धि परिहरतः विशपणा- न्तरदानेन निवारणकर्तुः पुंसः द्वितीयायाः निग्रहस्थानरूपाया अधिको क्तरापत्तिरित्यर्थः । तादशाचार्योक्त्या हेतोः स्वहापासिद्धिवारणाय विशेषणदाने नदातुर्गध कोक्तिरूपदीपप्राप्तिरित्याचार्याणामाशयों लभ्यते इति तदुक्त रुपष्टम्भकत्वासम्भवाच । कर्तृत्वेन कार्यत्वनेति ॥ यद्यपि कुलालादिकृतिसत्त्वे घटायुत्पत्तिः कुला- दिनकरीयम् पव्याप्तस्तत्राभावन व्याप्यवासिद्धेदुवारत्वादिति । तदुक्तमाचायः " एकासिद्धि परिहातो द्वितीयापत्तिः इति । कर्तृत्वेन कार्यत्वन कार्यकारणभाव एवेति ॥ नचान्व्यव्यतिम्काभ्यां घटत्वाद्यवछिन्न पनि रामद्रीयम् . किचिदवच्छेदन सत्त्वं किंचिदवच्छेदेन तदभाव इत्यत्र न किंचिदपि साधकम् । अग्रे वृक्षः कपिसंयोगी न मूल इत्यादिवत्तत्साधकप्रतीतेरभावात् , न च धमो घूमत्वेन बया यो न नीलमत्वनति प्रतीतिरेव तत्साधिकेति वाच्यम् । तत्रैव विवादान् । न च व्यवंशपणज्ञानमेव तदवच्छेदन व्याप्तिज्ञाने प्रतिबन्धक- मिति व्यर्थविशेषणत्वज्ञानदशायां व्याप्तरज्ञानरूपासिद्धिनि प्रत्यूह वति वाच्यम् । तादशप्रतिवध्यप्रनिबन्धक- भावे मानाभावात् । न चैव नीलधूमादिप्रयातुनिग्रहो न स्यादिति वाच्यम् , अधिकस्यापि निग्रहस्थानत्वन तत्सम्भवादित्याशङ्कतेन चति । मानाभाव इतीति । ग्राह्याभावाद्यनवगाहित्यादिति भावः । व्या. स्तत्राभावेनेति ॥ जन्यत्वभावत्वापेक्षया शरीरजन्यवाभावत्वम्य गुरुत्वेन साध्यसामानाधिकरण्यानव- छेदकत्वात् , स्वरूपसम्बन्धरूपावन्दकत्यस्य गुम्धमें प्राचीनरनी कादिति भावः । तदुक्तमिति ॥ कुसुमांजलाविति शेषः । एकामसिद्धिमिति || स्वरूपासिद्धिमित्यर्थः । द्वितीयापत्तिरिति । व्याप्य- स्वासिद्धयापत्तिरित्यर्थः । स्वरूपासिद्धिपरिहाराय हेता शरीरपदप्रवेशे, तस्य व्यभिन्नाराबारकावन शगगजन्यन्व. त्वस्य साध्यसम्बन्धितानवच्छदकत्वेन व्याप्यत्वामिद्धिप्रसज्ञादिति भावः । इदं पुनरिहानुसन्धेयम् । सम्भव- दवच्छेदकताकलधुधर्मसत्त्व एव गुरुधर्म स्वरूप सम्बन्धम्पमवच्छेदकत्वं न स्वीक्रियते, 'सम्भवति लघी गुरी सदभावात्' इति दीधित्युक्तः । प्रकृत च जन्यत्वसामान्याभावादनिरिक्त एव शरीर जन्यत्वाभावः, तनिष्ठ- साध्यसामानाधिकरण्ये च लघोरपि जन्यत्वाभावत्वस्य नावल्छेदकत्वसम्भवः, तत्र तस्यायन्यात् । अन्यथा विशिष्टसत्तात्वस्यापि द्रव्यत्वत्वायपेक्षया गुरुत्वेनानवच्छेदकत्वापातात् । न च जन्यत्वसामान्याभावत्वं जन्य- स्वत्वावच्छिन्नप्रतियोगिताक वे सत्यभावत्वं, जन्यन्वत्वावच्छिन्न प्रतियोगिताकत्वं च न तत्पर्याप्त प्रतियोगि- तावच्छेदकताकत्वं, किं तु तन्निष्पप्रतियोगितावच्छेदकताकत्वं, तथा च शरारजन्यवाभावेऽपि तदक्षतमेवति वाच्यम् । तथा सति घटवृत्तिजन्यत्वाभावस्य पटादो सत्त्वन व्यभिचारितया तादृशजन्यत्वाभावस्य कत्रजन्य- स्वसाधकत्वानुपपत्तेः । अत एव न व्यर्थविशेषणतापि, स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटित एव तत्प्रसरात् । जन्यत्वाभावत्व-शरीरजन्यत्वाभावत्वयोव्यंधिकरणत्वात् शरीरजन्यत्वाभावत्वस्य जन्यत्वा- भावत्वेनाघटितत्वात्सर्वमिदमसंगतामेति प्रतिभाति । तथागि परमते शरीरजन्यत्वं नास्तीति यत्र प्रतीति- स्तत्र सर्वत्रैव कृतिजन्यत्वं नास्तीति प्रतीतिरभ्युपगम्यते । शरीराजन्यस्य कृतिजन्यपदार्थस्य तैरनंगीकारान् । समनियताभावयोश्च भेदे मानाभावेन भवति शरीरजन्यत्वाभावनिष्ट कृतिजन्यत्वाभावत्वम् । एवं च कृति-