पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिकावली प्रभा. तत्तयत्तित्यापन्निप्रतियोगिताको फुचव वा एकत्यं समाने तादशानुमितिविषय इति दिनकरीयम बमात्र सा यं, पर्व च हेतावपि मत्त्ववैशिष्टचं नोपादेयं प्रयोजनामावान । एवं र 'वं मेपिपरीम । ति- जन्यत्वाय निरायाधतया कार्यमाने कृतिजन्यत्ववादोऽ युदत इति । न म कतिजन्यत्वमात्रस्य राय- वेशद्वारा दधिरादिगो परास्मदीयकृतिजन्यत्वमादाय सिद्धसाधन मिति वान्थम । अहमदारकल्वन कृति. जन्यताया विशेषणीयत्वादिति दिक । एतादशानुगिती साधवज्ञानमहरि हामिदा कति नित्यत्वमेकत्वं व भासत इति निव्यैकत्वसिद्धिः । अशेश्वरज्ञानादी कादशभेकत्वममित्या विषयीमियते । न तान संन्याम् गुणे गुणानहीकारान् । नच नित्यज्ञानवनिष्टभेदप्रतियोगिनानवल्छेदकन्यरूपमेकत्वं नदिपब दति वाय. इंद- शकत्वस्य नित्यज्ञानानुमितेः प्रागनुपस्थितन्वन नादशानुमिनी भागासंभवादिति चेत . अत्र केनिन , मामानाधिकरण्य सम्बन्धेनैव ज्ञानादावाश्रयगतमेकत्वम नुमितो भासने, या दियाममानाधिकरणात्य रूपमे- कत्वं तद्विषयः । नच जीवेश्वरगतद्वित्वसामानाधिकरण्यम्येदबरज्ञानादौ मत्वालाच इति वाच्य दुरावद- वृत्तित्वेन द्वित्वस्य विशेषणीयत्वान , न चैवमपि घटेवर गदित्यगामानाधिकरण्यस्य तत्र मत्त्वादाध इति वायं आत्मानात्मवृत्तिभिन्नत्वेनापि द्वित्वम्य विशेषणीयत्वादिलाहुः। नन्न । ईश्वरे ज्ञान याहाकार येतादर्शकन्यमानान बाहेणोद्देदयासिद्धः । वस्तुतस्तु स्वाधिकरणात्तिस्वभिन्नज्ञानकत्वमेकत्वम । एवमारिन्छाकृत्यापि द्रष्टव्यम् । एवं च तादृशज्ञानादिसिद्धी तत्र गुणत्वेन हेतुना द्रव्याधितन्वे माधनीये द्रव्यान्तरम्य बाधादाच मिकिरिति द्रष्ट. गमद्रीयम् . त्यस्योपगन्तव्यत्वादिति तात्पर्यात 1 लाघवज्ञानेति ॥ वहिव्यायधूमवानिति परामशाह महानसीयत्व लाघवमिति लाघवज्ञानसहकृताद्यथा हि पर्वतो महानसीयवह्निमानित्यनुमितिस्तथा कृतरेक व नित्यत्वे च लाघव भिति लाघवज्ञानमहकृतकृति जन्यत्वव्या यकायववानिति परामशात् नित्यक कृतिजन्यमित्याद्यनुमि- तिरिति भावः । ज्ञानेच्छाकृतिषु कीटशमेकत्वमनुमित्या विषयीक्रियते इत्याशने-अथेत्यादिना । न च नित्यज्ञानवनिष्टेति । एतादर्शकन्वज्ञानस्य फलं. नित्यज्ञानस्थैकत्वमिद्धिरिति भावः । अत्र केचिदिति ॥ नन्बाश्रयगतैकत्वस्य मामानाधिकरण्यसम्बन्धन ज्ञानेन्छादिषु भानापगमेऽपि नेश्वरकत्व- सिद्धिरीश्वरनानात्वेऽपि तत्तदावरगतज्ञानादिषु तत्तदीय गतकत्वस्य सामानाधिकरण्यसम्बन्धन भान बाधका- भावादित्यस्वरसाकल्पान्तरमाह---यद्वेति ॥ बाध इतीति ॥ इगयजाने एकत्वबाथ इत्यर्थः । आत्मानात्मेति ॥ अनात्मवृत्तिभिन्नत्वमात्रीपादाने दुःग्यवदत्यनात्मवृत्तिगिन्नद्वित्वाप्रसिद्धिः, ईश्वर- गतद्वित्वस्यैव तथात्वसम्भवेन तस्यानाकारात् अत आत्मवृत्तित्वं सत्यनात्मवृत्ति यत्तद्भिन्नत्वमेव, विशेषणमुपातम् । तथा च तादृशं द्विश्व बटपटादिगतद्वित्वमेधति नाप्रसिद्धिगिति भावः । उद्देश्या. सिद्धेरिति ॥ ईश्वरे सर्व विषयक्रमकमेव वानमिति सिद्धार्थ हि ज्ञानादायकत्वभानं स्वीक्रियते ईश्वरस्यैकत्वसिद्धावपि तदीयज्ञानादानामकत्वासिंद्धरिति भावः । स्वाधिकरणति ॥ यत्रैकत्वं भासते तदेव स्वपदार्थः । अत्र च स्वभिन्नज्ञानत्वावच्छेदन स्वाधिकरणावृत्तित्वं विवक्षणीयम्। अन्यथा ईश्वरीयज्ञाननानात्वेऽ. पि स्वभिन्नजीवज्ञानादो स्वाधिकरणावृत्तित्वमत्यनश्वरज्ञानादरकत्वासिद्धिप्रसङ्गात् । स्वभिन्नज्ञानत्वव्यापकस्वा- धिकरणावृत्तित्वकत्वमेव ज्ञानगतमेकत्वामिति फलितं । तच नित्यनानेकत्व एव सम्भवति नतु तद्भेदेऽपीति द्रष्टव्यम् । अथाऽत्र नित्यज्ञानव्यक्तिरेव स्वपदार्थः तद्धन्टिनं च निरुक्त कत्वं नित्वज्ञानानुमितः प्राक् दुर्ग्रहमिति कथं नित्यज्ञानानुमिती तादशैकत्वभानसम्भवः विशिष्टबुद्धी विश पणज्ञानस्य हेतुत्वात् । न च नित्यज्ञानानुमितेः पूर्वमपि ज्ञानत्वसामान्यलक्षणया प्रत्यासत्या निखिलज्ञानव्यक्तीनां ज्ञानं सम्भवत्येव, कधमन्यथानुपस्थित- ज्ञानव्यक्तेम्तादृशानुमिती विधेयतया भानसम्भवः उक्त कार्यकारणभावस्य जागरूकत्वादिति वाच्यम् । एवमपि स्वभिनेत्यत्र स्वत्वं न ज्ञानत्वस्वरूप, ज्ञाने ज्ञानत्वावच्छिन्नभेदासत्त्वेन स्वभिन्नज्ञानाप्रसिद्धिप्रसङ्गात् । अपि तु मित्यज्ञाननियतव्यक्तित्वमेव तदिति वाच्यम् , तथा च तम्य प्रमेयत्वादिसामान्यलक्षणया सुग्रहत्वेऽपि स्वरूप