पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. --- साधनम् । तथा च तादशज्ञानजन्यत्वामिच्छाजन्यत्वं कृतिजन्यत्वं वा साध्यमिति फलितम् । कार्यत्वादिति ।। अत्र कार्यत्वं न स्वरूप सम्बन्धविशेषः पक्षवृत्ति कार्यत्वस्य पक्षात्मकतया अनुगमकरूपाभावेन च सपक्षावृत्ति- त्या दमाधारण्यापत्तेः । अत एव न प्रागभावप्रतियोगित्वमपि, पूर्वोक्तदोषापत्तेः । किन्तु स्तवृत्तिमहाकालान्यत्व- कालिकाविशेषणत्वोभयसम्बन्धेन सत्तावत्त्वमेव कार्यत्वं सर्वानुगतं हेतुः, महाकालव्यावर्तनाय स्वयत्तिमहा- कालान्यत्वस्य सम्बन्धकोटी निवेशः । स्वत्तित्वं तद्वत्त्वच देशिकविशेषणतया बोध्यम् । परमाण्यादिवारणाय कालिकविशेषणतासम्बन्धनिवेशः । गत्तायाः सत्तात्वेन हेतुत्वं, निरुक्तोमयसम्बन्धः हेतुतावच्छेदक दति फलितम् । एतादशानुमितो ज्ञानेच्छाकृतिपु लाघवज्ञानसहकृतात्परामर्शात् नित्यत्वकत्व च भासत इति नित्यै- कत्वसिद्धिः । ननु ईश्वरज्ञानादी कीदृशमेकत्वं सिध्यति । न गुणरूपं, गुणे गुणानङ्गीकारात् । नापि स्वरूपसम्बन्ध- विशेषरूप, ईथरे ज्ञान माझीकारेऽपि प्रत्येकमेतादृशे कत्वसत्त्वान । अत एव सामानाधिकरण्यसम्बन्धे। श्रश- गतमेकत्वं अनुमितिविषय इति मतं प्रत्युक्तम् । तत्र ज्ञानद्वयानीकारेऽपि एतादर्शकत्वभानसम्गयेन अभि- भतार्थासिद्धेरिति चेन्न । स्वगिन्नज्ञानत्वव्यापकस्बाधिकरणावृत्तित्वकत्वरूपं स्वाभिकरणत्तिस्वभिन्न ज्ञानकं गद्यत्र दिनकरीयम् . वान्वयव्यतिरेकाभ्यां ज्ञानत्वेनेच्छालेन च हेतुत्वं स्वीक्रियते, तदा तादृशज्ञानजन्यत्वमिच्छाजन्यत्वं कृति- जन्यत्वं वा साम्पमस्तु । यत्तु कर्तृनन्यत्वमेव साध्यमिति, तन्न । कार्यमाने कनत्वेन जनकत्वे मानाभावा- साधवास्कृतित्वेनैव तत्र हेतुत्वात् । ननु कार्य विशेष्यतासम्बन्धावच्छिन्नकृतिनिष्टजनकतानिरूपितरामवाय. सम्बन्धावच्छिन्नजन्यताशालि, प्रानभावप्रतियोगित्वादित्यनुमानं फलितं, तत्र च ध्वंसे पक्षतावच्छेदकजन्य- स्याकान्ते विशेष्यतासम्बन्धावच्छिन्न कृतिनिष्टजनकतानिरूपितसमवायसम्बन्धावच्छिन्नजन्य त्वरूप साध्यस्या- भावादाध इति चेन्न । सत्त्वविशिष्टजन्यत्वस्यैव ध्वंसव्यावृत्तस्य पक्षतावच्छेदकत्वोपगमात् । न च हेत्वधि- करणे ध्वंसे उक्तसाव्याभावेन व्यभिचार इति वाच्यम् । सत्ववैशिष्टयस्य हेतौ विशेषणात । अथैर्वरीत्या व्यभिचारचारणेऽपि ध्वंसस्य कृतिजन्यत्वे मानाभावेन कार्यमात्रस्य कृतिजन्य त्ववादो व्याहन्ये तेति चेन्न । तादृशप्रवादस्य नियुक्तिकत्वेनाश्रद्धयत्वात । यद्वा जन्यत्वमानं ध्वंससाधारणमेव पक्षतावच्छेदकं, कृतिजन्य- रामरुद्रीयम्. प्रति ज्ञानचिकप्रियोस्तुत्वेन कृत्या तयोरीश्वरेऽनुमानमिति वाच्यम् । कार्येणैव कारणानुमानसम्भवेन नित्यकृतेः कार्यत्वाभावादनुमानेन तत्सिद्धयसम्भवादित्याशयंन ज्ञानेन्छयोः सिद्धयर्थ प्रकारान्तरमनुसरति-यदिचेति । स्वमतेऽन्वयव्यतिरेकाभ्यां कृतेरेच कार्यमाने हेतुतया, यः करोति स जानाति स इच्छतीति व्याप्तया जन्य- कुत्या तत्कारणत्वेन ज्ञानचिकीर्षयोः कल्पनम् । नित्यकृतेरजन्यतया तया ज्ञानचिकीर्षयोरनुमानं न सम्भवत्येव । परं तु यः सर्वज्ञः इत्यादिश्रुत्यैव ज्ञानेच्छयोः सिद्धिाच्योति स्वमतमभिप्रेत्य यदि चेत्युक्तम् । कृतिजन्यत्वं वेति ॥ विनिगमनाविरहादिति भावः । तथा च सर्तकत्वानुमानेनैव ज्ञानेच्छाकृतीनां त्रयाणामेवेथरे सि. द्धिरिति भावः । यत्त्विति ॥ मानाभावादिति ॥ ननु स्वनिष्ठकृतिविशेष्यतासम्बन्धेन यत्र कती तत्र सम- वायेन कार्यमित्यन्वयव्यतिरेकावेव भानमित्यत आह-लाघचादिति ॥ ननु जन्यत्वावच्छेदेन समवाय- सम्बन्धावच्छिन्नऋतिजन्यत्वसाधने ध्वंसादौ साध्यविरहेण बाधो व्यभिचारश्चेत्याशङ्कित पर्यवसितपक्षसाध्य- हेतूननुवदति-नन्धित्यादिना ॥ सर्वसिद्धप्रवादस्याश्रद्धेयत्वमसहमानः कल्पान्तरमाह-यद्धेति ॥ अथान कृतिनिष्टजनकतानिरूपिताटाद्वारकजन्यत्वस्य साधने कारणतावच्छेदकसम्वन्धः कार्यतावच्छेदक. सम्बन्धश्च पूर्वोक्त एव, तथा च वसे न कृतिजन्यलरूपसाध्यसिद्धिः सम्भवति । न च विशेष्यतासमवा- आभ्यां कथित्कार्यकारणभावः अन्यस्तु विशेष्यताविशेषणताभ्यामिति ध्वंसेऽपि कृतिजन्यत्वसिद्धिः सम्भवत्ये. बेति वाच्यम् । उपादानत्वाख्य विशेष्यतासम्बन्धेनैव कृतेः कारणत्वस्याजीकरणीयतचा ध्वंसस्योपादानविरहेण तं प्रत्युक्तविशेष्यतासम्बन्धेन कारणत्वासम्मवादिति चेन्न । कालनिष्ठप्रत्यारात्त्यैव कार्यमा प्रति कृते; कार- 6