पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. वं, अनन्तकृतीनां जनकतावच्छेदकल्वे गौरवात् । नापि स्वोपादानगोचरापरोक्षज्ञानचिकीपांकृतिजन्यत्व म्वत्वघटितत्वेनामनुगमात , उपादानगोचरापरोक्षज्ञानवादे गुरुधर्मत्वेन जनकतानवच्छेदकत्याच्च । किन्तु ममघाय-दशिकविशेषणत्वान्यनरमंबन्धेन कार्य प्रत्यन्वयव्यतिरकाभ्यां जानत्वावच्छिन्नस्य विषयतासं- बन्धन हेतुत्वम्य कुलतया, विषयतासंबन्धावच्छिन्नरजानन्यायन्छिन्नजनकतानिरूपिततादशान्यतरसंबन्धा- वलियम बन्यत्वरूप सकतकरवं साध्यमिति । यदि चान्यतरत्वेन संसर्गताया मानाभावान तादश कार्ग- कारणभावोऽप्रामाणिक इति तादृशमाध्यं अप्रसिद्धर्भाित विभाव्यते, तदा कालिकसंबन्धन कार्य प्रति विषयनासंबन्धन ज्ञानस्वायवचिन्द्रनारय हेतु स्वीकृल्ल ताशकार्यवापप्रकृतसायं सिध्यतीति । जनक- नायां विषयतागंवन्यावच्छिन्न त्वनिवेशात अद्वारा हविगदिगोचरारमदायज्ञानादिजन्यत्वमादाय न सिद्ध- दिनकर्गयम् . ज्ञानचिकीर्षाकृतिजन्यत्वम् । कार्यमा प्रति कृतेरेवान्वयव्यतिरेकाभ्यां हेतुन्वेन, तजनकज्ञानचिकीर्षगोरत. धान्यथासिद्धत्वेन तस्विनयजन्यत्वरूपमा यम्य नत्र बाधान , दृष्टान्तपक्षसाधारणस्य स्वत्वस्यैकस्याभावेन तहटितस्वोपादानगोचखादिमाध्यस्यासम्भवात , कृतित्वापेक्षयोपादानगोचर कृतित्वम्य गौग्येण जनकता. नवच्छेदकत्याच । किन्तु शिष्यतासम्बन्धावच्छिन्न कृतित्वावच्छिन्न कारणतानिरूपितसमवायसम्बन्धापरिटन्न- कार्थत्वम् , तेनाद्वाराऽम्मदीयकृतिजन्यत्वस्य पक्षे सत्त्वेऽपि न सिद्धमाधनम् । यदि च कार्यमाले कृतित्वे- रामद्रीयम्. भावः । न चवमावरस्य कुलालत्यापत्तिरिनि वाच्यम् । घटकरणसमर्थस्यैव कुलालवनेश्वरं तस्ये प्रत्वान । अत्त एव नमः कुलालभ्यः कमारेभ्यः' इत्यादिश्रुतिर्गपि सङ्गन्छते। यदि च सगाद्यस्य विवादग्रस्तत्वेन मर्यायवा- लोनम्य घटस्य पक्षत्व पक्षामिद्धिमिति मन्यने, तदास्तु खण्टघट एवादिपदार्थः, तत्पूर्वमपि फुलालकृत्यत्वेन तत्पक्षकानुमानेनेश्वरकृतिमिद्धेगवश्यकत्वादिति युक्तमुत्पश्यामः । व्यता भविष्यति चदमुपरिपात् । ननु सकर्तृ- त्वं कर्तृजन्यत्वमेव वाच्यम् तच न सम्भवति, कतुजनकत्वेऽनन्तकृतिव्यत्तनिां कारणतावच्छेदकत्वापत्त्या गौरवात , लाघवेन स्वरूपनः कृतित्व जानेर व कारणनाबच्छेदकत्वादित्याशहां निराकुर्वन्प्राचीनमतनिराकरणापूर्वक स्वमतेन सककत्वं निर्वस्तुभारभते-माध्यं चंति ॥ नित्यज्ञानेन्छाकृतिमानवश्वरः मककत्वानुमानेन साधनीयः, अन्यथा ईथरे नित्यज्ञानेन्दछयोरमिद्धिशमशादतः मकतूकत्वमुपादानां चरागोक्षज्ञानाचिकापकृिति- जन्यत्वरूपमेव साधनायं, तथा तदनुमानेन नित्यज्ञानेच्छा कानां सिद्धा, तत्पक्षगुणत्वहेतुकानुमानेन लाघ- वादकद्रव्याथितत्व सिद्धी तदेव द्रव्यमीश्वर इति नित्यज्ञानेच्छाकृतिमानक ईश्वरः सिध्यतीति प्राचामभिप्रायः । तत्र बाधादिति ॥ कार्यरूपपले बाधादित्यर्थः । नन्वन्वयव्यतिरंकाभ्यां लानचिकार्ययोहेनुनासिद्धी व्या- पारस्वनैव कृतेः कार्यमानं प्रति कारणत्वमिति, व्यापारण व्यापारिणो नान्यथासिद्धिरिति न्यायविरोधेन कृत्य तयोर्नान्यथासिद्धिरित्यत आह-दृष्टान्तति ॥ असम्भवादिति ॥ दृष्टन्तपक्षवृत्तिसाभ्यद्वय गतानुगतसाध्य. ताबच्छेदकामावादिति भावः । ननु तर्हि स्वेति परित्याज्यमेव, यदि चान्वयव्यतिरेकाभ्यां कृतेरेव प्रथमतः कार्यमाने हेतुत्यमबधार्यते, तज्जनकत्वेनैव ज्ञानीकापयोरनुमानमित्याग्रहस्तदास्तु तयोरप्यन्यथामिद्धत्वं, तथा- 'युपादानगोचरकृतिजन्यत्वस्यैव सकर्तकत्वम्य साध्यत्वान्नास्माकं कापि क्षतिरित्यशङ्कायामाह-कृतित्वापे क्षयति । स्वमतेन सकर्तृकत्वं निर्वक्ति । किं त्विति ॥ विशेष्यतासम्बन्धावच्छिन्नेत्यस्य प्रयोजनं तेनेत्यादिना स्वयमेव वश्यति। कृतित्वावच्छिन्नत्योपादानं तु सविषयकत्वेन कृतेः कारणत्वे ज्ञानेन्छयोनान्यथासिद्धिः सम्भवति तयोरपि सविषयकत्वेन कारणत्वात् , स्वेन तु तयोरन्यथासिद्धत्वस्यवांगीकरणीयत्वादित्यभिप्रायेण । कार्यस्वे स. भवायसम्बन्धावच्छिन्नत्वप्रवेशस्तु यदुपादानिका प्रवृत्तिस्तवैव समवायेन कार्यमिति नियमस्य तन्त्वादी वटापत्तिवारकस्य निर्वाहायैवेति बोध्यम् । न सिद्धसाधनामिति । तादृशजनकतायाः स्वजन्यादृष्टसम्ब- धावच्छिन्नतया विशेष्यतासम्बन्धानवच्छिन्नत्वादिति भावः । नन्वेषमुक्तानुमानेन नित्यकृतिसिद्धी तत्र दव्यानितत्वानुमाने नित्यकृतिमदीश्वरसिद्भावपि तस्मिन्नित्यज्ञानं नित्येच्छा च न सिध्येत् , न च कृति