पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली 1 थः एतन ईश्वरे प्रमाणं दर्शितं भवति तथाहि यथा घटादि कार्य कर्तृजन्यं तथा क्षित्यङ्करादिकमपि। प्रभा. सन्देहे श्रुतिप्रामाण्यस्यापि सन्दिग्धत्वादत आह-एतनति ॥ जगत्कारणत्वप्रतिपादनेनत्यर्थः । प्रमाण- मिति ॥ अनुमाननवकामित्यर्थ: : ‘कार्यायोजन त्यादेः पदात् प्रत्ययतः श्रुतः। वाक्यात् संग्याविशेषाच साध्यो विश्वजिदव्ययः ॥ इति वचनन नवानां ईश्वरसाधकानुमानानां आचार्यदर्शितत्वात् , तषां मध्ये कार्यत्र. हेतुकम्राथमि कानुमानमाततथाहीति ॥ घटादि कार्यमिति पदद्वयं । तथा च घटादि कार्य भवति यथा कर्नजन्यं तथा क्षित्यङ्करादिकमाल्यर्थलाभात् , क्षितिः सकर्तृका कार्यत्वात् घटवदित्यनुमानं लभ्यत इति भावः । ननु क्षितित्वसामानाधिकरण्यन साध्यसिद्धरद्देश्यत्व दृष्टान्त घटादी सिद्धसाधनं, क्षितित्वावच्छेदेन नथाव, परमाणो बाधः, कालिक-समायोभयसंबन्धन क्षितित्वस्य पक्षतावच्छेदकन्य, द्वयोः पक्षतावच्छेदकता- घटकसम्बन्धत्वकल्पने गौरवं अतः पक्षान्तरमाह-अङ्करति ॥ अत्र अङ्गुरशब्देन अरमदृशलक्षणया द्रवणुक दिनकरीयम् . ग्धत्वान् अत आह-एतनति ॥ प्रमाणमनुमानरूपं प्रमाणम । तथा क्षित्य इकुरादिकमपीति ॥ नम्वत्र कि पक्षतावच्छदकं. न तावत् क्षितित्वं, अंकुरादेरपि क्षितित्वेन पृथक् तदुपादानव यात् कंच क्षितित्व मामानाधिकरयन साध्यसिद्धेश्यन्वे, दृष्टान्ते घटादो अंशन: मिद्धसाधनम् , अवच्छ- दकावच्छेदन तथात्वं, 'परमाणो बाधः, जन्यक्षितित्वस्य पक्षतावच्छेदकत्वे पर मत जन्यपदव्यावृत्त्यसिद्धिः तन्म- तऽजन्यक्षितेरभावान , जन्यत्वम्यैव नथान्चसम्भवन पक्षतावच्छदककोटी क्षितित्वस्य व्यर्थत्वाच, नच तदपि सम्भवति, पक्षनावच्छेदकत्वोक्यप्रसङ्गादिति चन्न । स्वरूपसम्बन्धविशेषरूपकार्यत्वस्यैव पक्षनावच्छेदक- रामरुद्रीयम् . नन्वति ॥ अङ्कगदरपीति ॥ तथा च क्षितित्वस्यैव पक्षतावच्छे इकन्वे अङ्करस्थापि क्षितित्वेनांकुरादः पृथगुपादानमनर्थ कमिति भावः । नन्वत्र क्षितिपदं न पृथिवि जात्यच्छिन्न परं यनांकुरादरुपादानं व्यर्थ स्यात् अपि तु भूमण्डलपरमेव, तथा भूमण्डलामुगदीनां सर्वेषां पक्षत्वलाभे सर्वानुगतं पक्षतावच्छदकं किमिन्याशङ्कायां पृथिवीत्वमेव तथेन्युक्त नागदः पृथगुपादानवैययमत आहे । किं चेति-अवच्छ- दकावच्छेदनति । तथात्वं । गायसिद्धम्देश्यत्वे इत्यर्थः । तथा चावच्छेदकावच्छेदेनानुमिता सामाना- धिकरण्यन सायसिद्धरप्रतिबन्ध कतया न मिद्धसाधनमिनि भावः । परमत चार्वाकमत इत्यर्थः । जन्य- पदति । तर प्रत्यक्षवन नित्यपृथिव्य नाकारादिति भावः । ननु पक्षतावच्छदक कोटिप्रविविशेषणानां सर्व- मते प्रयोजनमक्षितमिति न नियमलथा च नित्यपृथिव्यां बाधवारकतयैव जन्यपदं सार्थ कमित्यत आह । जन्यत्वस्यैवेति । नन्वस्तु जन्यत्वमेव पक्षतावच्छेदकं कि नश्छिन्नमत आह । न च तदपीति । एक्य- प्रसङ्गात् इति । ननु पक्षतावच्छेदकहेत्वार वये को दोषः, न च व्याप्तिग्रहदशायामव पक्षतावच्छेदकीभूतहे- तौ साध्यसामानाधिकरण्यासिद्धया सिद्धसाधनमव दाय इति वाच्यम् , हेतुः साध्यसामानाधिकरण इति व्याप्ति- प्रहस्य हेतुमान्साध्यवानियनुमितितो भिन्नाकारत्वात् समानाकार कसिद्धेश्वानुमितिप्रतिबन्ध कत्वात् , अवच्छे. दकावच्छेदन साध्यसिंदरुद्देश्यत्वे सामानाधिकरणयमात्रावगाहिमिद्धर प्रतिबन्धकत्वाच्च, यद्यप्यवच्छेदकावच्छ. दन अनुमिती सामानाधिकरण्यादधिकं पक्षतावच्छेदकव्यापकत्वमेव साध्ये भाराते ; व्याप्तिज्ञानेऽपि साध्य हेतुब्यापकत्वं भासत एवंति तुल्यं तथापि व्याप्तिग्रहे व्यापकत्वं प्रकारतयेव, अनुमिती तु साध्यायसंसर्गघटक - तया भरसत इति भेदाचति चेन्न। उद्देश्य तावच्छेदकविधेययार स्येनापनय वाक्याच्छाब्दबोधानुपपत्तर व दायत्वात्। न च नवा नमते विधयांशऽधिकावगाहिनः शाब्बाधस्योपगमेन पक्षतावच्छेदकहत्वोरक्येऽपि साध्यव्याप्य. हेतुमान्यक्ष इत्याकारकस्योपनयजन्यशाब्दबोधस्य नानुपपत्तिरिति वाच्यम् । प्राचीनन्दाहरणवाक्या - देव व्याप्तिलाभादुपनयनापि तत्प्रतिपादने पोनरुक्क्यामिति, पक्षे हेतुमत्तामात्रमेवोपनयेन बोधनीयम् । तथाचायमित्युपनय वाक्यस्य हेतुमान्पक्ष इत्येवार्थ इत्यजीकारात्तन्मतानुसारेणैव पक्षतावच्छेदकहेत्वो-