पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रमा-दिनकरीय-रामरूद्रीयसमन्विता । प्रभा. 11 सेवरूपं व्याप्तिस्मरणं तस्य भवति पश्चाच्च बहिव्याप्यधूमवानयमिति सान भवति स एव परा. मर्श इत्युच्यते । तदनन्तरं पर्वतो वह्निमानित्यनुमितिजीयते । अव प्राची नास्तु व्याप्यत्वेन ज्ञाय- तावता संस्कारस्य धूमदर्शनरूपोद्बोधक समाहितत्वमाविष्कृतम् इत्येवंरूपमिति ॥धूमे बलियाप्यत्वमित्या- कारकस्मरणस्वीकारे वक्ष्यमाणपरामर्शानुपपत्तिः विशेषणलावच्छेदकप्रकारकनिर्णयाभावादिल्याशहानिराकर- णाय एवंरूपमित्युक्तमिति ध्येयम् ॥ तस्य भवतीति ॥ तस्यैव भवतीत्यर्थः । अनुभवस्मरणयोः सामा- नाधिकरण्येन कार्यकारणभावादिति भावः ॥ पश्चादिति ।। तादृशस्मरणानन्तरमित्यर्थः ॥ ज्ञानं भवती- ति ॥ पूर्व विशेषणतावच्छेदकप्रकारकनिर्णय सत्यादिति भावः ॥ इत्युच्यत इति ॥ परामर्शशब्देन व्य- वहियत इत्यर्थः । नच विशिष्टवैशिष्टचावगाहिपरामर्श प्रति विशेषणतावच्छेदकप्रकारकनिर्णयविधया व्या- प्तिस्मरणस्य हेतुत्वेऽपि विशेष्ये विशेषणमिति रीत्या जायमानपरामर्श प्रति तादशव्याप्तिस्मणस्य हेतुत्वे मानाभावात् व्याप्तिज्ञानस्य कारणतायां व्यभिचार इति वाच्यं विशेष्ये विशेषणमिति रीत्या जायमानप. रामर्शस्य पक्षविशेष्य कसाध्यप्रकारक संशयनिवर्तकत्वाभावेन सादशपरामर्शोत्तरं पुनस्संशयोत्पत्तो वाध काभा. वेन तादृशसंशयाविरोधिपरामर्शस्यानुमितिकारणत्वासंभवात् हेत्वंशेऽधिकरणांशे वृत्तित्वांशे च निश्चयत्वानि- वेशप्रयुक्तलाघवाच व्याप्तिविशिष्टवैशिष्टयावगाहिनिश्च यस्यैवानुमितिकारणत्वावश्यकतया च्याप्तिज्ञानस्यानु. मितिकरणतायां व्यभिचाराप्रसक्तः । न च स्मरणात्मकपरामर्शस्थल व्याप्तिज्ञानस्य करणतायां व्यभिचारो दुवा. र इति वाच्यम् । तत्रापि व्याप्तिविषयकसंस्कार सत्त्वात् प्रयोजनाभावात् शानत्वमनिवेश्य व्याप्तिविषयकत्वेनै- व करणत्वस्वीकारात् अत एव व्याप्तिविषयकत्मनिवेशने प्रयोजगावरहेण परामर्श द्वारा केवलज्ञानत्वेनैव क- रणत्वामिति तत्र तत्रोक्तं सङ्गच्छते । नच तथापि व्याप्तिज्ञानवव्याप्तिविधयकत्वज्ञानवादीनां परामर्शत्व- व्यापकतया व्यापकधर्मपुरस्कारेणापि कारणताया प्रमाणाभावेन तेन तेन रूपेण कारणत्वाप्रसक्त्या कुतः क- रणत्वामिति मनस्त्वेनैव करणत्वमिति वाच्यं व्याप्यधर्मावच्छिनागद्वारी कृत्य व्यापक पुरस्कारेण कारणत्व- स्यैवानजीकारात् अत एव घटं प्रति दण्डादेः द्रव्यत्वादिना साक्षाद्धेतुता निराकृता ग्रन्थकृता अन्यथा १- दज्ञानत्वस्य पदार्थस्मृतित्वव्यापकज्ञानस्वघटिततया तेन रूपेण शाब्दप्रमितिकरण त्यानापत्तेः । नच तत्रापि मनस एव करणत्वमिति वाच्यं तथा सत्यनुमित्युपमितिशाब्दवोधेषु मनस एव करणत्वापत्या तुल्यन्या- येन चक्षुस्संयोगादिसहकृतस्य त्वसंयोगादिसहकृतस्त्र एवं घ्राणसंयोगादिसहकृतस्य मनस एव चाक्षुषादि- प्रमितिकरणत्वसंभवेन चक्षुरादीनामपि प्रत्यक्षप्रमाणत्वानुपपत्तेः । तस्मादुकरीत्या पदज्ञानादीनां शाब्दादि- प्रमितिकरणत्वात्यावश्यं वाच्यतया व्याप्तिज्ञानस्यापि करणत्वं निरायाधसेवेत्यास्तां बिस्तरः ॥ ज्याप्यत्वेन शायमानमित्यादि ॥ व्याप्यत्वप्रकारकवर्तमानमहाविषयीभूतमित्यर्थः । तथाच लिङ्गविशे- दिनकरीयम्. हेतुत्वसम्मत्त्यर्थं यादृशविशेषणविशिष्टस्य धूमस्य सम्बन्धितया ज्ञानं तादृशधूमदर्शनस्यैव व्याप्तिस्मृतावुद्रो- धकत्वमित्यभिप्रायेणाविच्छिन्नत्वमुक्कम् ॥ एवंरूपं व्याप्तिस्मरणमिति ॥ उद्बुद्ध संस्कारस्य पूर्व सन्या- दिति भावः ॥ स एव परामर्श इति ॥ तथा च स्मरणात्मकज्ञानस्य पूर्व सत्त्वात् न व्यभिचार इति भावः । नच तथापि यत्र व्याप्तिघटकानां पदार्थानां विशृङ्खलोपस्थितिमूलको विशेष्ये विशेषणं तत्रा- पि विशेषणमिति रीत्या परामर्शस्तत्र विशिष्टव्याप्तिज्ञानस्य व्यभिचारो दुरुधर एवेति वाच्यम् । ब्याप्लांशे निश्चयत्वानिवेशप्रयुतालाघवेन विशिष्टस्य वैशिष्ट्यामिति रीत्या परामर्शस्यैवानुमितिहेतुत्वादित्यभिप्रायात् । रामदीयम्. कार्यानुकूलत्यामिति दिक् ॥ सम्बन्धितयेति ॥ व्याप्तिसम्बन्धितयेत्यर्थः ॥ विशेष्ये विशेषणमिती- ति ॥ विशिष्टवैशिष्ट्यावमाहित्ये वहिव्याप्यो धूम इति ज्ञानं विना शाब्दपरामासम्भवादिति भावः ॥ ला. घवेनेति ।। व्याप्तितदभावबमवान्पर्वत इति व्याप्त्यंशे संशयाकारपरामर्शादनुमितिवारणाय धूमोश इव व्याप्त्यशे निश्चयत्वं निवेशनीयामेति गौरवम् । विशिष्टवैशिष्टयावगाहिज्ञानस्य कारणत्वे तु कारणीभू विशे. 60