पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ कारिकावली पादयितुमशक्यत्वात् बायावु इतरूपाभावः पापाणे सौरभाभावः गुडे तिकाभावः वह्नाव- प्रभा. 1 कागत्युक्तम् ॥न योग्यः न प्रत्यक्षविषयः ॥ अशक्यत्वादिति ।। निरुक्तयोग्यताघटकव्याप्तौ प्रतियोग्य- वृत्तिधर्मानवांच्छन्नत्वस्य निवेशात्प्रकृते च जातित्वविशिटतेजोवृत्तित्वस्योपलम्मव्याप्यत्वेऽपि जातिवस्य गु- मन्यावृत्तिवेन तादशव्याप्यत्वे प्रतियोग्यवृत्तिधर्मानच्छितत्वाभावादिति भाव इत्याहुः ।। कचित्को पृथि- वात्वामावादन प्रत्यक्षमिति भाव इति । इदमापाततः जलपरमाणों केवलप्रतियोग्युपलम्भाभावसत्त्वेऽपि मह- स्वावच्छिन्नत्वयाटित चक्षुस्संयुक्तविशेषणतारूपसान्निकर्षविरहादेव तत्प्रत्यक्षापत्त्यमावादिांते हृदयम् । तदाधिक- रणा वृत्तिधमान वच्छिन्नत्वस्य योग्यताघटकव्याप्ती निवेशादिति इदमापाततः कारणत्वस्य स्वस्वव्याप्येतस्या वत्कारणसत्त्वे यसत्त्वे अग्रिमक्षणे यत्सत्त्वं यदभाव अग्रिसक्षणे यदभाव इत्येतादृशान्वयव्यातिरेकयोरेष वक्तव्यत्वात् स्वस्वव्याध्येतरस कलसामग्रीविशिष्टय सत्त्वेत्युक्तो असंभवः । घटप्रागभावविशिष्टदण्ड सन्चे घट रास्वासंभवात् घटनागभावघटयो ककालावृतित्वात् एवंच पृथिवर्वावस्यापि विषयविधया उपलम्भकारणत्वेन घृथिवितरप्रत्यक्षजनक सामग्री कालोत्तरकालावच्छेदेन पृथिवीत्वाधिकरण वर्तमानो योऽभावः तदप्रतिया मित्वमेव व्यापकत्वमुरलम्भस्य वाच्यामांत पृथिवीत्वनिष्टव्याप्यताया उपलम्भसामय्यन्त रामवच्छिन्नतगा वि. शिष्टपृथिवी त्यस्ता व्यर्थविशेषणर्घाटतधर्मेण व्याप्यताया प्रमाणाभावेन विशिष्टपाथवीत्वनिष्ठव्याप्यतामादायो तदीपास:तः उक्तदोपवारणाय व्यापयतायां तदाधिकरणावृत्तिधर्मानवच्छिन्न त्वविशेषणदानासङ्गतश्चति हृदयम् नच गन्धवदणुभिन्नत्वविशित्यापीत्यादि इदमापाततः पृथिवीत्वनिष्टलौकिकविषयताशालिचाक्षुष. स्वव्यापकद्रव्यवृत्तिलौकिक विषयताशालिचाक्षुपत्यावच्छिन्नं प्रति महत्त्वाचवच्छिन्नचक्षुःसंयोगस्य हेतुतया तत्सत्ताकाल एवं पृथिवीत्वनिष्टलौकिकविषयताशालिचाक्षुषसंभवात् चक्षुस्संयोगोत्पत्तिक्षणस्यापि तादृश- क्षु संयोगाधिकरणतया तत्क्षणे पृथिवीत्वचाक्षुषानुत्पत्या उत्तरक्षणघटितमेव व्यापकत्वं वाच्यम् । तथाच तादृशचक्षुसंयोगाधिकरणक्षणोत्तरक्षणावच्छेयः पृथिवत्विसमानाधिकरणी योऽभावः तदप्र. तियोगित्वरूपमेव व्यापकत्वं पर्यवसितं । एवंच पृथिवीत्वनिष्ठस्य तादृशचाक्षुषरूपकार्यनिरूपितव्या ५स्वस्यावच्छेदक केवलपृथिवीत्वत्वमेव नतु गन्धवदणुभिन्नत्वविशिष्टपृथिवीत्वत्वं स्वसमानाधिकरण- व्याप्यतावच्छेदकपृथिवीत्वत्वरूपधर्मान्तर घटितत्वेन प्रमेयमत्वादिवत्तस्यानवच्छेदकत्वात् । इत्थंच ग- न्धवदणुभिन्नत्वविशिष्टपृथिवीत्वस्य व्याप्यत्वाप्रसिद्धधा तद्धटितयोग्यत्वस्य सुतसमभावेन अप्रसिद्धयो. ग्यानुपलब्धिमादाय जलपरमाणों पृथिवीत्वाभाच चापापादनं तादृशापति वारणाय व्याप्यतायां प्रति- योगिमा केन्यादिविशेषणदा ताशविशपणस्य यथाश्रुतार्थमादाय दावारणाय प्रतियोगितकारतानि- दिनकरीयम् . त्वात् गुरुत्वादिकमित्युक्तम् ॥ न योग्यः न प्रत्यक्षविषयः ॥ अशक्यत्वादिति ॥ निरुक्त- योग्यताघटकव्याप्ती प्रतियोग्यवृत्तिधर्मानन्छिनत्वाय निवेशात् प्रकृते च जानित्य विशिष्टतेजोवृत्तित्वस्यो-- पलम्भव्याप्यत्वेऽपि जातित्वस्य गुरुत्वात्तित्वेन तादृशव्याप्यत्वे प्रतियोग्यवृत्तिधमीनवाच्छिन्नत्वाभावादिति भावः । न च तदधिकरणीयत्वप्रसझनप्रसमितप्रतियोगिकन्तदधिकरणीयत्वोपलम्भस्याभाव ऐन्द्रियकघटा- भावादिप्रत्यक्षे हेतुरास्तां कि पूर्वोक्तयोग्यानुपलम्भहेतुतयेति वाच्यम् । तथा सति परमावादी महत्त्वाभा. वप्रत्यक्षानुपपत्तेरिति ॥ बायावुद्भूतरूपाभाव इति ॥ रूपत्वावच्छिन्नाभावस्यातीन्द्रियाजुद्भूतरूपप्रतियो- रामरुद्रीयम्. प्रत्यक्षापत्तिरिति भावः । ननु न योग्य इत्यस्य गुरुत्वादिकं यदयोग्यं तद्वद्गुरुत्वाद्यभावोऽपीलर्थकत्वे आषा- दयितुमशक्यत्वादित्यन्तहेतोर्मूलोक्तस्यासङ्गतिः गुरुत्वादिवत्तस्याप्रत्यक्षत्वादिस्यस्यैव चक्नुमुचितत्वादतस्तस्य रु प्रत्यक्ष इत्यर्थकतामाह ॥ न प्रत्यक्षेति ॥ ऐन्द्रियकेति ॥ इन्द्रियग्राह्यं यत् घटादि तदभावप्रत्यक्षेऽ. पीत्यर्थः ॥ परमाण्वादाविति ॥ परमाणौ महत्वसत्वे तद्वृत्तित्वेन परमाणूपलम्भापादनस्य कर्तुं शक्य तया परमाणावपि महत्त्वाभावस्य प्रत्यक्षत्वोपगमादिति भावः ॥ प्रत्यक्षानुपपत्तरिति ॥ परमाणोरयो-