पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्त्रिता । प्रभा. रूपितलौकिकविशेष्यतेत्यादिपरिष्कारकरणं च वन्ध्यापुत्रककशशशृगकरणकगगनारचिन्दकमकभेद नतुल्याम ति प्रतिभाति । तदाधकरणीयत्वप्रसजन प्रसश्चित प्रतियोगिक इत्यादि । अत्रायोग्यपिशाचत्वाद्य- भाव प्रत्यक्षस्य प्रकारान्तरेणोपपत्ति संपाद्य तदधिकरणीयत्यादि द्वितीययोग्यापलब्धः हेतुत्वं न मूलकारा भिप्रेतमिति केचित्कारेणैवाय दूषणायचेन नास्माभिर्दूष्यत हात हृदयम् । जातित्वादिविशिष्टरय स्तम्भवृत्ति स्वस्योपलम्भव्याप्यत्वादिति । इदमापाततः केवलस्तम्भसमवेतत्वव्यरेवोपलम्भव्याप्यत्वसम्भवन जातित्ववै- शिष्टयस्थ व्याविशेषणत्वेन तद्घाटतरूपेण व्याप्यत्वासंभवात् गुरुत्वत्व जातेः कालिकसंवन्धन स्तम्भवृत्ति स्वात् जातित्वादिविशिष्टं यत्संबन्धसामान्यावच्छिन्न स्तम्भानिरूपितवृत्तित्वं तस्य गुरुत्वत्वसाधारणत्वेन उपल. म्भाव्याप्यत्वाच्च । नच गुरुत्वस्य स्तम्भसमवेतत्वात् व्याभिचार इति वाच्यं अनेकसमवेतत्वघटित जातित्वस्य जातिव्याक्तभदेन भिन्नतया जातत्वव्यक्तस्तत्तद्व्याक्तत्वेन व्याप्यतावच्छेदककोटिप्रवेशापेक्षया जातिनिष्टस्त- म्भसमक्तत्वब्यक्तरेव व्याप्यत्वौचित्यात् स्तम्भसमवेतत्वव्यक्तरुपलम्मव्याप्यत्वमुक्तादशा उपपादनामिति प्रतिभाति । अनुपलम्भे विद्यमानेऽपि निरुक्तयोग्यताविशिष्टस्य तस्य तत्राभावादिति भाव इति । इदमापाततः घटादिनिष्ठलौकिकावषयताशालिचाक्षुषत्वव्यापकद्रव्यनिलौकिकविषयताशालि चाक्षुषत्वावच्छिन्न जनकमह... स्वावच्छिन्नाले कसंयोगाद्यवच्छिन्नचक्षुसंयोगायधिकरणक्षणोत्तरक्षणघटितस्यैव घटादिव्यापकत्वस्य पूर्वोक्त- युक्तया उपलम्भस्य वक्तव्य तया घाधिकरणालोकसंयोगाद्याधिकरणदेदो प्रसिद्धता दशोपलम्भप्रतियोगित्वरूपयो. ग्यताविशिष्टानुपलम्भस्यान्धाराविशिष्टगृहेऽपि सत्वात्तस्मादन्धकारावशिष्टगृहवृत्तिघटाभावादेरालोकसंयोगा- अवच्छिन्न चक्षुस्संयुक्तविशेषणतारूपसनिक भाचादेवान्धका विशिष्टगृहे घटामायादेनं चाक्षुषामित्रोव वक्तव्य. मिति प्रतिभाति । ननु जातित्वविशिष्टतेजोवृत्तित्वस्येत्यादि । इदमापाततः जातित्वविशिष्टतेजोवृत्तित्वस्य चक्षु. ट्वजातौ घर्षणादिना जातखण्डचक्षुसंवर्तमानतच्याप्य जातौ तपोविशेषाज्जायमानार्दव्यचक्षुनिष्टपैजात्ये च सत्वात्तत्रोपलम्भाभावेन तादृशतेजोवृत्तित्वस्य उपलम्भाव्याप्यत्वात्कथं तेजसि तदापत्तिः । नच तस्यो - पलम्भाव्याप्यत्वेऽपि आदिपदनासत्तात्वविशिष्टतेजोवृत्तित्वस्य उपलम्भव्याप्यतया तदादाय तेजसि तदा- पत्तो बाधकामाच इति वाच्यं तथा सति केवल सत्तात्वस्य व्याप्यत्वसंभवेन तेजोवृत्ति विशेषणस्य व्यर्थतया व्यर्थविशेषणघटितधर्मावच्छेदन व्याहरभावात्तद्रीत्यापि तेजारा गुरुत्वाभावप्रत्यक्षापत्तरभावादिति प्रतिभा ति । प्रतियोग्यवृत्तिधर्मानवच्छिन्नरवनि शादिति । इदमापाततः जातित्वविशिष्टस्तम्भसमवेतत्वशरी- रघट कजातिनिष्टस्तम्भसमवेतत्वव्यारेच व्याप्यत्वसम्भचेन जातित्वविशिष्टत्व विशेषणवैयर्थ्य स्योपपादि- तत्वेन केवलस्तम्भसमवेतत्वव्यक्तिनिष्ठव्याप्यतायां प्रतियोग्यवृत्तिधर्मानवच्छिन्नत्वस्यापि सत्याजातित्व- विशिष्टतेजोवृत्तित्वस्यैवोपलम्भाव्याप्यत्वस्योपपादितत्देन तनिष्ठव्याप्यत्वाप्रसिद्धया तत्र तादृशधर्मानवच्छि- नत्वविशेषणदानस्य सुतरामसंभवात् तेजस्वरूपजातिनिष्ठतेजस्समवेतत्वव्यक्तरुपलम्मव्याप्यत्वेन तद्दोषता- दवस्थ्यामिति तु न शकथम् तद्याक्तिनिष्टव्याप्यतायाः तादृशधर्मानवच्छिन्नत्वस्यापि सत्त्वेन तेन वारणासं. भवात् तस्मात्केचिन्मतमप्रामाणिकमिति प्रतिभाति । ननु गुरुत्वादिनिष्टप्रकारतानिरूपितलौकिकविशेष्यत्वा- प्रसिद्धया तेन संबन्धेन गुरुत्यादिचाक्षुषाभावरूप योग्यानुपलम्भविरहाकुत्रापि गुरुत्वाभावप्रत्यक्षानुपपत्तिरि- त्याशङ्कामिष्टापत्त्या परिहरति ॥ गुरुत्वादिकमित्यादि ॥ आदिना पिशाचादृष्टादेः परिग्रहः ॥ तत्रेति ॥ गुरुत्वाद्यधिकरण इत्यर्थः । अशक्यत्वादिति ॥ तथाचान्यत्र प्रसिद्ध स्यैवापादनसंभवेन गुरुत्वादिनि- लौकिकप्रकारताया एषाप्रसिद्ध्या तच्छालिप्रत्यक्षाप्रसिद्धरिति भावः । इदानीं चक्षुरादिमनोन्तानामेकै- केन्द्रियजन्य मेकैकेन्द्रियमात्र ग्राह्यगुणप्रतियोगिकाभावलौकिकप्रत्यक्षं कमेणोपपादयति ॥ वायावित्या. दिना ॥ रूपत्वावच्छिन्नाभावस्य अतीन्द्रियादिप्रतियोगिकतया वक्ष्यमाणयोग्यमान प्रतियोगिकत्वाभावात् प्रत्यक्षानुषपत्तिरिति तादृशाभावव्यावर्तनायोद्भूतरूपमुपात्तं तथाचालोकसामान्याभावे आलोकसंयोगावच्छि. वचक्षुस्संयुक्तविशेषणताया अप्रसिद्धधा तदनवच्छिन्नचक्षुस्संयुक्तविशेषणताया एव यथा तत्प्रत्यक्षकारणत्वं तथा उद्भूतरूपाभावे उद्भूतरूपावच्छिनचक्षुस्संयुक्तविशेषणताया अप्रसिद्धया तदनवच्छिन्नविशेषणताया एप