पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकाबली भावो वास्तीति न व्यभिचार इत्याहुः ।। प्रभा. सम्ब- अत्र प्रन्यादौ विघ्नध्वंसकामनया मालाचरणे विवाद इत्यस्वर: आहुरित्यनेन सूचितः । श्रीः ।। दिनकरीयम् . विध्नध्वंसस्य तदारकमङ्गलस्य च व्यवच्छन्दः । समाप्तिसाधनं, समाप्त्यव्यवहितपूर्ववर्तितया निश्चितः । तथा च तेनैव मङ्गलस्थलायसमाप्तिनिर्वाहे मङ्गलस्य तज्जन्यविघ्नध्वंसस्य चान्यथासिद्धिः, वसप्रागभावा- रत्यन्ताभावेन विराधे मानाभावात् वंसस्थलेऽपि अत्यन्ताभावसत्त्वादिति भावः । नन्वन्योन्याभाव- भिन्नाभावत्वेनैव लाघवाद्धतुताऽस्त्वत आह-प्रतिबन्धकसंसर्गति ॥ प्रतिबन्धक सत्त्वेऽपि न्धान्तरावच्छिन्नाभावस्य सत्त्वात्कार्योत्पादवारणाय तत्तत्संसर्गावच्छिन्न प्रतियोगिताकाभावत्वेनैव हेतुत्वस्य वाच्यत्वेन, न ध्वंसस्य हेतुता, तस्य संसगावच्छिन्नत्वे मानाभावादिति भावः । दुरितध्वंसः दु. रितध्वंससामीप्रयुक्तः । स्वतः सिद्धो दुरितकारणाभावप्रयुक्तः । एतेन विघ्नध्वंसस्य तदत्यन्ताभावस्य वा समा- प्तिहेतुताविचारस्याप्रकृततया तद्वयवस्थापने प्रकृतानुपयोगः । एवं प्रतिबन्धकाभावकूटस्य हेतुत्वेऽतीतानागतप्राग- भावध्वंसयोयुगपदवस्थानासंभवनैकत्र कूटाप्रसिद्धिः, पूर्वोक्तरीत्या तत्तत्संसर्गावच्छिन्न प्रतियोगिताकत्वस्य प्रति- बन्धकाभावविशेषणत्वेन ध्वंसप्रागभावयोर संग्रहवेति दूषणानि निरस्तानि । उक्तरीत्या प्रतिबन्धकात्यन्ता- भावस्यैव कार्यमाने हेतुत्वादिति । मूले नूतनेत्यादि ॥ नूतनो यो जलधरो मेघस्तस्य मुचिरिब रुचिर्यस्य तस्मै । एतेन यथा नूतनजलधरः शीघ्रं वृष्टिप्रदस्तथाऽयमपि स्वाभिलषितफलप्रद इत्ति मूचितम् । नमस्कार्य- स्य भगवतः सन्तुष्टतां सूचयितुमाह-मूले गोपति ॥ गोपानां वधूट्यः स्त्रियस्तासां दुकूलानि वत्राणि रामरुद्रीयम् . दकधर्मवत्वस्येव कारणतारूपत्वादतस्तत्पदं व्याचष्टे-समाप्त्यव्यवाहितेति ।। ननु मङ्गलाद्विनध्वंसस्थले वंसप्रागभावाभ्यामत्यन्ताभावस्य विरोधाद्विप्नात्यन्ताभावस्यैवासत्त्वेन कथं तन विघ्नध्वंसस्यान्यथासिद्धिरि- त्यत आह -ध्वंसप्रागभावेत्यादि । अन्योन्याभावभिन्नाभावत्वनति ॥ सर्वत्र विनात्यन्ता. भावसत्त्वेऽपि न विघ्नात्यन्ताभावत्वेन हेतुता सम्भवति, विघ्नसंसर्गाभावत्वापेक्षया नित्यत्वटितस्य तस्य गुरुत्वात् , सति च ल धर्म गुरुधर्मस्य कारणतावच्छेदकत्वानङ्गीकारात् तथा चायातमेव त्रया- णामपि कारणत्वमिति भावः । तत्तत्संसर्गेति ॥ प्रतिबन्धकतावच्छेदकसंसर्गत्यर्थः । वाच्यत्वेनेति ।। तथा च प्रतिबन्धकसंसर्गाभावस्येति मूलस्य प्रतिबन्धकतावच्छेदकसंसर्गावच्छिन्न प्रतियोगिताकामावस्येत्यर्थ इति भावः । मानाभावादिति ॥ समवायेन घटाधिकरण संयोगेन घटो नास्ति, संयोगेन घटा- धिकरणे समवायेन घटो नास्तीति प्रतीत्युपपत्तये हि संयोगसमवायसम्बन्धावच्छिन्नघटाभावयो)दोप. पत्तये अत्यन्ताभावप्रतियोगितायां सम्बन्धावच्छिनत्वमङ्गीक्रियने, स च तादृशयुक्त्यसम्भवन सं. सर्गावच्छिमप्रतियोगिताकत्वमप्रामाणि कमवति भावः । नन्वेचं विघ्नध्वंसस्याकारणत्वे दुरितध्वंसः स्वतः- सिद्धविघ्नात्यन्ताभावो वत्याद्यग्रिमप्रन्थासङ्गतिरित्यता दुरितध्वंमपदं व्याचट । दुरितध्वंस इत्यादिना ॥ अत्यन्ताभावस्य नित्यत्वेऽपि प्रतियोगिसत्वदशायामत्यन्ताभावसम्बन्धासत्त्वेनाधिकरणसम्बन्धात्यन्ताभावे दुरिसध्वंससामीप्रयुक्तत्वमिति भावः । द्वितीयव्याख्यानादरणे स्वयमेव बीजं प्रकटयति-एतेनेति ॥ ननु मङ्गलस्य विघ्नध्वंसफलकत्वे समाप्तिकामनया तत्र प्रवृत्तिः समाप्तिजनकविघ्नध्वंसजनकत्वेनवायपा. दनीया, विघ्नध्वंसस्य समाप्तिहेतुत्वं च व्यभिचारेणासम्भवदुक्तिकमित्याशङ्कय क्वचिच्चेत्यादिप्रन्थस्या- वतारितत्वेन न प्रकृतानुपयोग इत्यतो दूषणान्तरमाह-एवमिति । ननु प्रतिबन्धकसंसर्गाभावकू. टत्वेन न हेतुतामङ्गीकुर्मो येमाप्रसिद्धिः स्यात् अपि तु तत्तद्विध्नसंसर्गाभावत्वेनेत्युक्तमेवेत्याशङ्कय दृष. णान्तरमाह । पूर्वोक्तेति ॥ द्वितीयव्याख्याने तद्दोषनिवारणे हेतुमाह । उक्तरीत्येति । प्रति- बन्धकाभावस्यति ॥ प्रतिबन्धकतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिताकतत्तत्प्रतिबन्धकाभावत्वेनेत्यर्थः।। यत्तदोर्निस्यसम्बन्धात्प्रकृतश्लोके यत्पदाभावात्कथं तत्पदसङ्गतिरित्याशक्य प्रकृते तच्छब्दस्य प्रसि-