पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली यितुं शक्यत्वात् । गुरुत्वादिकं यदयोग्यं तदभावस्तु न योग्यः तत्र गुरुत्वादिप्रत्यक्षस्या- प्रभा. धनाभावसत्त्वात् तत्र घटाभावचाक्षुषापत्तिरिति चेन्न । तत योग्यानुपलम्भसत्त्वेऽपि जलपरमाणौ महत्त्वा- बाकिछन्नत्वघटितचक्षुस्संयुक्तविशेषणतारूपसनिक भावान्न तत्र चाक्षुषापत्तिः । एवमन्धकारादिविशिष्टगृहे आलोकसंयोगावच्छिन्नत्यपटित चक्षुस्संयुक्तविशेषणतारूपसन्निकर्षाभावान्न घटाभावादिचाक्षुषापत्तिरिति विश्व नाथपञ्चाननस्य निगूढाभिप्राय इति प्रतिभाति । केचित्तु अपेक्षितति तेन जलपरमावादौ पृथिवीत्वाभावादेन प्र- त्यक्षमिति भावः। माणिकन्मत्तानुसारेण योग्यतां निर्वक्ति ॥ साचेति ॥ प्रसजितः आपादितः स उपलम्भाभा वः ॥ अभावप्रत्यक्षे हेतुरिति ॥ तत्र तदाधिकरणविषयकतदभावप्रत्यक्षे तदधिकरणकतदापादककापत्तियो. ग्यत दुपलम्भस्य विषयतासंबन्धावच्छिनप्रतियोगिताकाभावो हेतुरित्यर्थः। उपलम्भे तदापादककापत्तियोग्य- वं च तत्प्रतियोगिस त्वनिष्टव्याप्तिनिरूपकत्वं अन्न च तदापादक कापत्तिय व नोत्पन्ना तत्र तदभावप्रत्यक्षातु- पपत्तिरिति योग्यत्वनिवेशः । नच प्रतियोगिसत्त्वस्य उपलम्भव्यप्यत्वं न निर्विशेषितस्य उपलम्भसाम - यन्तराचिरहे प्रतियोगिसत्त्वेऽप्युपलम्भाभावात् किंतु महत्त्वोद्भूतरूपावच्छिन्नस्यैव एवंच महत्त्वादिविशिष्ट- स्यैव पृथिवीत्वस्योपलम्भव्याप्यत्वाजलपरमाणौ पृथिवीत्वाभाव प्रत्यक्षापत्तिरिति वाच्यं तदधिकरणावृत्ति- धमानवच्छिनत्वस्य योग्यताघटक भूनव्याप्त्यशे निवेशात महत्त्वस्य जलपरमाण्यवृत्तित्वेन तादृशव्याप्तौ ताद. शधर्मानन्दिन्नत्वाभावात् । नच गन्धव दणुभिन्नत्वविशिष्टस्यापि पृथिवीत्वस्य तदुपलम्भव्याप्यत्वात् गन्धवद- गुभिन्नत्तस्य जलपरमाणुवृत्तित्वाञ्च तद्दापतादबस्थ्यामिति वाच्यम् । योग्यताघटकव्याप्ती प्रतियोगिग्राहका- तिरिक्त धर्मानवच्छिन्नत्वस्यापि निवेशात् गन्धवदणुभिन्नत्वा देश्च प्रतियोगिग्राहकातिरिक्तत्वेन तादृशधर्मानव- च्छिन्नत्वस्य उक्तव्याप्तावभावात् । नच प्रतियोगिग्राहकत्वं प्रतियोगिप्रहजनकत्वं तच गन्धव दणुभिन्नत्व पृथिवीवोभ यसमूहालम्बनात्मकलौकिकप्रत्यक्षे विषयविधया हेतुत्वात् गन्धवदणुभिन्नत्वस्याप्यक्षतामति वाच्यं प्रतियोगिनकारतानिरूपितलौकिकविशेष्यताविरहप्रयोजकीभूतामावप्रतियोगित्वस्यैव प्रतियोगिग्राहकपदार्थ त्वात् । अथैवं पिशाचत्वप्रकारतानिरूपितलौकिकविशेष्यत्वाप्रसिद्धया तद्धटित योग्यानुपलम्भविरहात् तदभा- वप्रत्यक्षं न स्यात् इति चेन । नहि वयं सर्वत्राभावप्रत्यक्षे निरुक्तयोग्यानुपलम्भस्य हेतुत्वं ब्रूमः किन्तु यो- ग्यस्याभाव प्रत्यक्षे अयोग्यपिशाचत्वावभाव प्रत्यक्षे तु तदधिकरणीयत्वप्रसअनप्रजितप्रतियोगिकस्य तदधि करणीयत्वोपलम्भस्य विषयतासंबन्धावच्छिन्नाभाव एव प्रतियोगिनिष्ठो हेतुः अत्राप्यापादनस्य सर्वत्रासम्भ. बन तदाधिकरणीयत्वप्रसजनेन प्रराजितत्वं तदधिकरणीयत्वनिष्ठव्याप्तिनिरूपकत्वं जातिवादिविशिष्टस्य स्तम्भवृत्तित्वस्योपलम्भव्याप्यत्वात् स्तम्भे पिशाचत्वाभावप्रत्यक्षं जातित्वादिविशिष्टस्य पिशाचवृत्तित्वस्यो- एलम्भाव्याप्यत्वान्न पिशाचे स्तम्भत्वाभाव प्रत्यक्षं । एवं तादात्म्येन स्तम्भवृत्तित्वपिशाचवृत्तित्वयोरुपलम्भ व्याप्यत्वाव्याप्यत्वाभ्यां स्तम्भापिशाचयोः पिशाचभेदस्तम्भभेदयोः प्रत्यक्षत्वाप्रत्यक्षत्वे उपपादनीये इति ॥ न चाक्षुपमिति ॥ अनुपलम्भे विद्यमानेऽपि निरुक्तयोग्यताविष्टिम्य तस्य तत्राभावा- दिनकरीयम् . म्भव्याप्यत्वात् स्तम्भे पिशाचत्वाभाव प्रत्यक्षं जातित्वादिविशिष्टस्य पिशाचवृत्तित्वस्योपलम्भाव्याप्यत्वान्न पिशाचे स्तम्भत्वाभाव प्रत्यक्षम् । एवं तादात्म्येन स्तम्भवृत्तित्वपिशाचवृत्तित्वयोरुपलम्भव्याप्यत्वाव्याप्यत्वा- भ्यां स्तम्भपिशाचयोः पिशाचभेदस्तम्भभेदयोः प्रत्यक्षत्वाप्रत्यक्षवे अग्युपपादनीये इति । चाक्षुषप्रत्यक्षमिति ॥ अनुपलम्भे विद्यमानेऽपि निरुतयोग्यताविशिष्टस्य तस्य तत्राभावादिति भावः ॥ रामरुद्भीयम् , भावः । अथैवं वहीं पिशाचत्वाभावोऽयेताहशयोग्यानुपलम्भेनैव गृह्यत इत्यायातं तच न सम्भवति पनिवृत्तित्व- विशिष्टतृणादिजन्यतावच्छेदकजातीनामप्रत्यक्षतया जाति रादिविशिष्टवहिवृत्तित्वस्योपलम्भाव्याप्यत्वात् । न चजातिवादिशब्देन योग्यतापि प्राह्या चेत्तथा च तृणादिजन्यतावच्छेदकजातीनामयोग्यतया न व्याप्तिभाइ- ति वाच्यम् । तथासति पिशाचत्वस्याप्ययोश्वतया तस्य स्तम्भावृत्तित्वेऽपि तत्त्वेनोपलम्मासम्भवेन तदापादना- न