पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली च प्रतियोगिसवप्रसञ्जनासन्चितप्रतियोगिकस्वरूपा तदर्थश्च प्रतियोगिनो घटादेः सत्त्वप्र- सक्त्या प्रसञ्जित उपलम्भरूपः प्रतियोगी यस्य सोऽभावप्रत्यक्षे हेतुः । तथाहि यत्रालोकसंयो- गादिकं वर्तते तत्र यद्यत्र घदः म्यात्तहिं उपलभ्येते त्यापादयितुं शक्यते त- प्रभा. ध्य तनिष्ट योग्यतायाः उपयोगित्वं व्यवस्थापयितुं योग्यताबदार्थ निक्ति ॥ तत्रेत्यादि । अत्र प्रतियोगि यस्ये. नि बहुव्रीहि समासाश्रयणप्रतियोगिमत्त्वारोपजन्यरोपविषयोपलम्भप्रतियोगिकत्यरूपयोग्यत्वमभावे लभ्य.. ते । एवंचाभावप्रत्यक्षात्पूर्व नियमनापिसत्व प्रमाणाभावात् यत्रारोपाभावः तत्राभावप्रत्यक्षानुपपत्तेः आरोपघ- टितयोग्यताया। नशे गौरवाच प्रतियोगिसत्त्वस्यापादकत या उपलम्भस्याराद्यतया चावादकापादयोः व्याप्य- व्यापक भावस्य नियमात् प्रतियोमियत्वनिष्टव्या यतानिरूपितव्यापकता योपलम्भप्रतियोगिकत्वमेवारोपाध. टितं लघुरूप योगपत्वं निवेशनीयमिति हृदयम् । ननु घटदिसत्त्वे आलेकशून्यकाले भूतलादौ तत्प्रत्यक्षानुत्पत्त्या तहु पलम्भे तसत्त्वनिष्टव्याप्य तानिरूपित पापकत्वस्यैवाप्रसिद्धच! तादृाव्यापकताप्रयोपलम्भप्रतियोगिकत्वरू प योग्यत्यय सुनामप्रसिद्धा नोक्तानुमलटरे; कारणत्वमित्याशङ्का प्रतियोगिसत्त्वस्य व्याप्यत्वोपपादनेन परिहरति ॥ तशाहीत्यादिना ॥ यत्लेति ॥ यदन्यपि पूरणीयम् ॥ आलोकसंयोगादिकं वर्तत इति॥ अले। कमयागान्छिलो तरूपानाच्छन्न मह वायचिछ न च गंगोमो यदा बल बलते इति समुदायार्थः । तत्रति ॥ तदेयुपलक्षकम् ॥ आपादयितुं शक्यत इति ॥ घटादिरूपविषयातिरिक्तवादिनिष्टविषयता. दिनकरीयम्. निर्वक्ति ॥ सा चेति ॥ प्रसजितः अपादितः । स उपलम्भाभावः ॥ अभावप्रत्यक्षे हेतुरिति । अत्र त. दधिकरणविषयकाभान प्रत्यक्षे तदधिकरणकतादापादक कापत्ति प्रोग्य तदुपलम्भस्य विषयतासम्बन्धावच्छिन्न- प्रतियोगिताकाऽभावी हेतुरित्यर्थः । उनलम्भ तदधिकरणकत दापादकशापतियोग्यत्वं च तत्प्रतियोगिसत्त्व- रामरुद्रीयम्. योगिकल्वरूपयोग्यता निर्वचन मपि सम्भवतीति सूचिनम् ॥ एवमिति ॥ स्तम्मादिविशेष्यकपिशाचो पलम्भस्य जल परमो यादौ पृथिवीरकोपलम्मम्य च योग्य प्रकारकत्व योग्यविशेष्यकत्वावरहेणैव पिशा. चाभावस्य जलपर माण्यादी पृथिवीत्वाभावस्य च अप्रत्यक्षवोपपादनसम्भवादिति भावः ॥ भूले प्रतियोगिसत्त्वेति ।। प्रतियोगिसत्यप प्रत्यक्षविषयाभाव प्रतियोगिसत्त्वस्य प्रमअनेन आपत्त्या आहा- बारापोत्यर्थः । आपत्तावापाद्यव्यायापादकन त ज्ञानस्य हेतुतया निर्घटदेशादो प्रतियोमिसत्त्वज्ञानस्याहार्य- त्वाचेति भावः । प्रसजित इत्यस्यार्थमाह ॥ आपादित इति ॥ ननु जलादिविशेष्यकप्रतियोगिसत्त्वप्रस-. जनप्रताधितोपलम्भस्य विशेष्यतासम्बन्धन अभावस्य जलपरमादादी सत्त्वेन तत्र पृथिवीत्वाभावस्य प्रत्य- क्षत्वापत्तिः । समावायावच्छिन्नभूतलविशेष्यवघटप्रकारकोपलम्मामाघस्य घटवत्यपि भूनले सत्त्वेन तत्र विशे- ध्यतासंवन्धेन घटाभावप्रत्यक्षापत्तिः । न च घटाभावे सन्निकर्षाभावादेव नेयमापत्तिरिति वाच्यम् । अधिक. रणान्तरान्तर्भावेन घटामा सन्नियस्यापि सत्त्वात् । न च समवाय एव कार्यतावच्छेदकसम्बन्धो वाच्यः आत्मनि च ताशोपलम्भस्य सत्त्वादेवाभावनिर हान्न तत्र समवायेन भूतलविशेष्यकघटाभावप्रत्यक्षापत्ति- रिति वाच्यम् । तथा सति तदधिकरणकतदापादकका पत्तियोग्यत्वस्य तदधिकरणावृत्तिधर्मावच्छिन्नप्र. तियोगिसत्त्वनिष्टव्याप्तिनिरूपकत्वस्यैव वक्ष्यमाणतया भूतलातिरिक्तविशेष्यकघटप्रकारकोपलम्भदशाया- मपि भूतलविशेष्य कपटाभावप्रत्यक्षानुपपत्तेः तादृशोपलम्भाभावस्यात्मन्यभावादतो निष्कृष्टकार्यकारणभा. वं दर्शयति ॥ अत्रेति ॥ तदधिकरणविषयकाभावप्रत्यक्ष इति ॥ तदधिकरणनिष्ठलौकि. कविषयतासम्बन्धेन तदभावप्रकारकप्रत्यक्षं प्रतीत्यर्थः । तदुपलम्भस्य ॥ यदभावप्रत्यक्षं जननी- यं तत्प्रकारकोपलम्भस्य ॥ तत्प्रतियोगिसत्येति ॥ यत्प्रतियोगिकाभावप्रत्यक्षं जननीयं तप्रतियो. गिसत्त्वेत्यर्थः । ननु मूले आपादित इत्युक्त्या आपादनमेवापेक्षितमिति लभ्यते तत्कथ