पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावला अत्राभावप्रत्यक्षे योग्यानुपलब्धेः कारणत्वं तथाहि भूतलादो घटादिज्ञाने जाते घटाभावादि- प्रभा. मेव हेतुरिति नियमः स्वीकार्य इति वैसिधिकनव्योभयात्मकनवीनाभिप्रायः । प्राचस्तु संबन्धप्रत्यक्ष इत्यादि- नियमे मानाभावः यावदाश्रय प्रत्यक्ष विनापि प्रमेयत्वादिना संबन्धप्रत्यक्षजननात् नच संबन्धत्वेन प्रत्यक्ष तहेतुरिति वाच्यं सर्वसंबन्ध साधारणसंवन्धत्वस्याभावात् संयोगसमवायायन्यतमत्वरूप संबन्धत्वस्यानुगत. स्वेऽपि तेन रूपेण संयोगादिप्रत्यक्षे याच दाश्रय प्रत्यक्षस्य हेतुल्वे मानाभाचात संयोगत्वेन संयोगप्रत्यक्षस्य कार्यतावच्छेदकाक्रान्ततया अावदाश्रय प्रत्यक्षं बिना तदापत्तदुरित्वाच । नच संसर्गतावच्छेदकरूपेण संस- प्रत्यक्षे तद्धेतुरिति वाच्यं संसर्गतावच्छेदकानां संयोगत्यसमवायत्वादीनां भिन्नतया तनिष्ठावच्छेदकताना- मपि समवायस्वरूपादिरूपनानासंबन्धावच्छिन्नत्वेन भिन्नतया संसर्गतावच्छेदकधर्मावच्छिन्नविषयताशालि. प्रत्यक्षत्वस्याप्यननुगतत्वात् किन्तु संसतावच्छेदकसंयोगत्वादि के विशिष्योपादाय तत्तद्धर्मावच्छिन्नलौकिक- विषयताशालिप्रत्यक्षवमनुगतं कार्यतावच्छेदकं वाच्यं तत्रापि संयोगवावच्छिन्नलौकिकविषयताशालिप्रत्य- क्ष प्रति तद्वविच्छिन्नाश्रययावा प्रत्यक्षस्थ हेतुत्यं न संभवति संयोगत्वावच्छिन्नाश्चय यावद्दव्याणां प्रत्यक्षाप्र. सिद्धशा कस्यापि संयोगस्य लौकिकप्रत्यक्षानुपपत्तेः । परन्तु संयोगत्वावच्छिन्नतत्तत्संयोगनिष्ठलौकिकविषय- ताशालिप्रत्यक्ष प्रति तदाश्रययावयक्ति प्रत्यक्षस्य हेतुत्वामति रीत्या व्यक्तिविशेषमन्तव्यैव कार्यकारणभा- वो वाच्यः । एवंच समवायत्वावच्छिन्न समवायांनष्टलौकिकावषयताशालिप्रत्यक्ष प्रति समवायाश्रययावद्यक्ति- प्रत्यक्षम्य हेतुत्वानी कारेऽपि बाधकाभावात् तादृशकार्यकारणभावस्याप्रामाणिकतया समवायस्य लौकिक प्रत्यक्षस्वीकार न किमपि बाधकमिति वदन्ति । मीमांसकाम्नु अभाव प्रत्यक्ष याद प्रमाणं स्यात् तदनुरोधेन विशेषणतापि सनिकर्पस्यात् तस्यैवासिद्धत्वात् किन्तु अमावस्यानुपलब्धिप्रमाणजन्यानुपलम्भात्मकप्रमिति- विषयत्वमेव तैस्समवायानगीकारेणेव तत्प्रत्यक्षानुराधेनापि विशेषणता न स्वीकार्येति वदन्ति ॥ तन्मतं दूपयति ॥ मूले यदि स्यादिति ॥ तथाचानुपलब्धिसहकृतेन्द्रिोणवाभावप्रत्यक्षमभवे अनुपलम्भप्न- मित्यन्तरं तत्करणत्वेनानुपलब्धिरूपनगाणं च न स्वीकार्य गौरवादिति भावः उक्तार्थमेव प्रकाशयति ॥ मुक्तावल्या अभावप्रत्यय इति ॥ कारणत्वमिति ॥ कारणत्वमेवत्यर्थः । न करणत्वमिति भावः ए- तदवोपपादयति ॥ तथाहीत्यादिना ॥ बटादिशान इति || तदिन्द्रियजन्यरायोगादिसंबन्धावच्छि- दिनकरीयम्. नामाक्षरं पयितुं मूले यदि स्यादिति । तथा चन्द्रियाणामभाव प्रत्यक्षे जननीये योग्यानुपलब्धेः सहकारिता- मात्रण निर्वाहेऽतिरिक्त प्रमाणकल्पनमनुचित मिति भावः । तत्र योग्यानुपलब्धेरभाव प्रत्यक्षे हेतुत्वे युक्ति- माह ॥ तथा हीति ॥ घटादिशाने घटादिभ्रमे । न च घटादिनमहेतुदोष एव तत्प्रतिबन्धकः अ- रामरुद्रीयम्. ते विशेषणतया तद्वदभावानां ग्रहो भवेदिल्यनेन मूलेन नोक्तभमतनिराकरणं सम्भवति तत्र तादृशमतानिरासकयुक्तरस्फुरणादतस्तद्भावमाह ॥ तथाचेति ॥ निर्वाह इति ॥ विशेषणतासन्नि कर्षगाभावप्रत्यक्षोपममे तया पिशाचादीनामप्यभावप्रत्यक्षापत्तिरित्यनिर्वाहः योग्यानुपलब्धेरभावनाह- कत्वे तु पिशाचस्यायोग्यतया योग्यप्रतियोग्युपलम्भाभावरूपकारणाभावेन न. तत्प्रत्यक्षापत्तिरिति भा- वः । इदानीं तु अभावग्राहकसन्निकर्षसत्वेऽपि सहकारिणा योग्यानुपलम्भस्याभावादेव न पिशाचा- भावादिप्रत्यक्षापत्तिरिति भावः ॥ अनुचितमिति ॥ यद्यप्यनुपलब्धेः कारणत्वकल्पनं विशेषण- तासन्निकर्षकल्पनं चापेक्ष्य अनुपलब्धौ प्रमाणत्वकल्पनमेवोचितं तथापि अनुपलब्धध्यापाराभावेन व्या. पारवत्कारणत्वघटितप्रमाणत्वासम्भवात् अभावज्ञानस्य अधिकरणाविषयकस्य अननुभवेन अनुपलब्धि. अन्याभावज्ञाने अधिकरणभानानुपपत्तश्चाभावज्ञानस्य प्रत्यक्षरूपताया एव स्वीकरणीयमांतथासति था- भावस्य विशेषणतयाधिकरणस्य च संयोगादिना एकस्मिन्नेव ज्ञाने भानसम्भवानानुपपत्तिरिति भा.. ननु - घटस्य प्रमारूपज्ञानदशायामभावप्रत्यक्षमेव न सम्भवति घटसत्त्व एव तत्पमासम्म.