पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता ! कं न ज्ञायते तेनाभावोपलम्भे प्रतियोग्युपलम्भाभावः कारणम् । तत्र योग्यताप्यपेक्षिता सा प्रभा. नघटत्वाचवच्छिन्नप्रकारताशाल्यनाहार्यनिश्चय इत्यर्थः ॥ घटाभावादिकं ज्ञायत इति ॥ तदिन्द्रिय - जन्यसंयोगादिसंबन्धावच्छिन्नघटत्वाद्यांच्छन्न प्रतियोगिताकाभावत्वावच्छिन्नलौकिकप्रकारताशाल्यनाहार्यज्ञा-- नत्वावच्छिन्नं न जायत इत्यर्थः । अत्र प्रतिवन्धकतावरछेदकप्रतिबध्यतावच्छेदककोटी प्रविष्टाविशेषणानां प्र- योजनं तु स्फुटत्वान्नाक्तम् । विशेष्यतासंबन्ध एव प्रतिबन्धकतावच्छेदकसंबन्धः प्रतिबध्यतावच्छेदक- संबन्धश्चेति हृदयम् ॥ तेनेति ॥ ताटशज्ञानत्वावच्छिन्नं प्रति ताटशनिश्चयत्वावच्छिन्नस्य प्रतिबन्धकत्वेनत्यर्थः ।। अभावीपलम्भ इति ॥ विशेष्यतासंवन्धेन तादृशज्ञानत्वावच्छिन्न इत्यर्थः ॥ प्रतियोग्युपलम्भाभाव इति ॥ विशेष्यतासंबन्धावच्छिन्नतादृशानश्चयत्वावच्छिन्न प्रतियोगिताकाभाव इत्यर्थः ॥ कारणमिति ॥ अभावीयदैशिकविशेषणतासंबन्धावच्छिन्न कारणलाय इत्यर्थः । एतावता प्रतियोग्यनुपलम्भय हेतुत्वं प्रसा- दिनकरीयम्, न्यथा भ्रमोत्पत्तिकाले तदभावप्रत्यक्षापत्तिरिति वाच्यम् । विनश्यदवस्थदोषाद्यन नमस्तत्र भ्रमोत्पत्तिकाले प्रतिबन्धकीभूतदोषाभावस्य सत्त्वादभाव प्रत्यक्षापत्तेः । अभावोपलम्भे तदिन्दियजन्यत्तत्सम्बन्धावाच्छि नतदभावलौकिकप्रत्यक्षे ॥ प्रतियोग्युगलम्भाभाव इति ॥ तदिन्दियजन्यानाहार्यतत्संसर्गति प्रकारको पलम्भाभाव इत्यर्थः । इन्द्रियान्तरजन्ये आनुमानिके च तदुपलम्भे सत्यपि तदभावप्रत्यक्षातदिन्द्रियजन्ये. ति । अभाव प्रत्यक्षहेतु प्रतियोम्यारोपसत्त्वेऽप्यभावप्रत्यक्षादनाहार्येति । तत्र प्रतियोग्युपलम्भाभावे ॥ अ पेक्षितेति ॥ तेन न जलपरमाबादौ पृथिवीत्वाभायादेः प्रत्यक्षमिति भावः ! मणिकृन्मतानुसारेण योग्यता रामरुद्रीयम् . चेन तदानीमभावे विशेषणतासन्निकर्षस्यैव अभावादतो ज्ञानपदं भ्रमार्थकमित्याह । घटादिभ्रम इति ॥ ननु घटभ्रमकाले घटायभावप्रत्यक्षानुदयेन अभाव प्रत्यक्ष प्रतियोगिभ्रम जनकदोषाभाव- स्यैव कारणत्वमस्तु न तु प्रतियोग्युपलम्भाभावस्य तत्कारणता तधासत्यपि भ्रमोत्पत्तिकाले अभा-- वप्रत्यक्षापत्तेरवारणादित्याशङ्कते ॥ न चेति ॥ दोषाभावस्याभावप्रत्यक्षकारणत्वेऽपि यत्र विनश्य- दवाथापनदोषात् घटादिभ्रमः तत्र भ्रमानन्तरमभाव प्रत्यक्षवारणाय प्रतियोगिन उपलम्भाभावस्यापि कारणत्वमावश्यकामिति समाधत्ते ॥ विनश्यवस्थेति ॥ वस्तुतः प्रतिबन्धकामावस्य कार्यका- लवृत्तित्वेन कारणतया प्रतियोग्युपलम्भस्याभाव प्रत्यक्षप्रतिबन्धकतया कारणीभूताभाषप्रतियोगित्वेन प्र- तिबन्धकताया दुरपह्नव तया चाभाव प्रत्यक्षोत्पत्तिकालेऽपि प्रत्तियोग्युपलम्भाभावस्यापेक्षिततया दोषप्र. तिबन्धकतां विनैव उपपत्तिरित्यवधातव्यम् ॥ तदिन्द्रियजन्येतीति । कारणतावच्छेदककोटौं का. यंतावच्छेदककोटौ चेति शेषः ॥ अभावप्रत्यक्षहेत्विति ॥ इदश्चाभावप्रत्यक्षे प्रतियोग्यारोपस्या- पि कारणत्वमिति प्राचीन मताभिप्रायेण । न चैव यत्र प्रसज्यत इत्यनेन मूलकारणापि तादृशापत्तिसहकारेणै- वाभावस्य प्रत्यक्षोपगमात्तादृशापत्तेरपि घटप्रकारकतया स्वमतेऽपि तस्य हेतुत्ता सिद्धवेत्याशङ्कनीयन् । घटप्र कारकोपलम्भविषयः स्यादित्यापत्तेर्भूतले घटप्रकारकत्वात् यद्यल घटः स्यादिति तु आपत्तिकारणीभूनमापा- दकवत्ताज्ञानप्रदर्शनपरमेव नत्वापत्तिविषयाभिलापरूपं तथाचापत्तेः कारणत्वेऽपि तस्याः घटप्रकारकत्वेन स्व मते प्रतियोग्यारोपस्य कारणत्वाप्रसक्तरित्येतादृशापत्तियोग्यतैवापेक्षिता नत्वापत्तिरपीत्यप्रे वक्ष्यमाणत्वाचे ति मन्तव्यम् ।। अनाहार्येतीति । एवमेकसंसर्गेण प्रतियोगिप्रकारकज्ञानसत्त्वेऽप्यन्यसंसर्गेणाभावप्रत्यक्षो. त्पस्या उभयत्न संसर्गनिवेश इत्यपि बोध्यम् । ननु मूले अभाव प्रत्यक्षजनकप्रतियोगितावच्छेदकावच्छिन्नत. त्सम्बन्धावच्छिन्नप्रकारतानिरूपिततदधिकरणनिष्ठविशेष्यताशाल्युपलम्भाभावे योग्यता निवेशिता तत्प्रयोजनं तु नोकमतस्तत्प्रयोजनं प्रदर्शयन् तद्वैयर्थ्यशङ्कामपाकरोति ॥ तेनेत्यादि । तथा च तदनिवेशे जलपरमा- णुविशेष्यकसमवायावच्छिन्नपृथिवीत्वत्वावच्छिन्न प्रकारकोपलम्भाभावरूपकारणबलात्तत्र पृथिवीत्वाभावप्रत्य क्षापत्तिरिति भावः॥ मणिकृन्मतेति ॥ अनेन च योग्य प्रतियोगिप्रकारकोग्याधिकरणाविशेष्यकोपलम्भप्रति