पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ कारिकावली -- व्दसमवतश्रावणप्रत्यक्ष प्रोत्रावच्छिन्नसमवेत समवायः कारणम् । अत्रच सर्व प्रत्यक्षं लौकि- कं बोध्यम । वृक्ष्यमाणमलौकिक प्रत्यक्षमिन्द्रियसंयोगादिकं विनापि सम्भवति । एवमात्मप्र- त्या मनःसंयोगः आत्मसमवेतमानसप्रत्यक्ष मन संयुक्तसमवायः आत्मसमवेतसमवेतमानस- प्रत्यक्षे मन:संयुक्तसमवेतसमवायः कारणम् । अभावप्रत्यक्ष समवाय प्रत्यक्षे चेन्द्रियसम्बद्धविशे- प्रभा. चच्छेदेनोपयते तादृशशब्द प्रति तद्देशानुमोमिकत्वविशिष्टसमवायत्वेन राम थायस्य सनिकपत्वाभ्युपग मात् कर्णविवरावच्छेदन जायमानशब्दस्य कर्णविवरानुयामिकत्वविशिष्टसमवायत्वेन रामचायस्थ संसर्गत्वं भेर्यवच्छेदेन जायमानशब्दस्य नु रामवायस्य भानुयोगिकत्वविशिष्ट समवायत्वेन संसर्गत्वेऽपि भरीशब्दस्य कविनरावच्छेदेनानुपशमान या कर्णविवरानुयोगिकन्वविशिष्टसमवायत्वेन समवायस्य सं रार्गत्वानभ्युपगमात । तथाच श्रोत्रावच्छिन्न समवाय इत्यत्रावच्छिन्नपदस्यानुयोगिकत्वविशिष्टार्थकतया श्रो- प्रशब्दस्थ कर्णविनाविशिया काशार्थकत्तया च कर्णविवर विशिष्टाकाशानुसोगिकत्यविशिष्टसमवायसीन कर्ष इत्य- थः । विशिष्टानुयोगिकत्यस्प विशेषणविशेष्योगयानुशोधिकतवा पर्यन मन्नत या कविवर नुयोगिकन्धाका- शानुयोगिका वोभयविशिष्टसमवायत्वेन समवायस्य रात्रिकर्ष फलितम् । एवंच कविवरावच्छेदन जा- यमानशब्दस्यैव तादृशसमवायत्वेन समवायस्य संमगतया ताहासमवायरूपसमिकर्षवशात् कवि- वरवच्छेदनानुत्पन्नशब्दानां प्रत्यक्षापत्तरभावान् । तस्मात् नवीनमते महत्त्वस्य सन्निकर्षपटकतयैव कारण- तथा पृथकारणत्वाभावन न पूर्वोक्तगौरवावकाशः । प्राचां भने द्रव्य प्रत्यक्षादिन प्रति महत्वावच्छितेन्द्रिय- गंयोगाद हेतुत्वं पूर्वोक्त दोपवारणाय द्रव्यचाक्षुषःसायावच्छिनं प्रति चक्षुम्संयोगवादिनापि हेतुत्वमावश्यक एवं सामान्यकार्यकारणभावघलान् आकाशनिष्टमहत्त्व जीवनियमहत्वानां बहनो कार णत्वं कल्पनीयमिति महागौरवं इन्द्रियत्वस्यै कस्याभावेन सामान्य कार्यकारणभावारामश्रति दूषणं बोध्यम् ॥ अत्र चेति ॥ उक्त- कार्यकारणभावस्थल चेत्यर्थः । सर्वप्रत्यक्षमिति ॥ अत इत्यादिः । चाक्षुषस्पार्शनादिभेदेनानेकविध प्र- त्यक्षमित्यर्थः । लौकिक बोध्यं लौकिकविषयतासंयन्धेन कामिति ज्ञेयमित्यर्थः ॥ वक्ष्यमाणमलो- किकप्रत्यक्षमिति ॥ यत इत्यादिः । आत्मप्रत्यक्ष इति ॥ आत्मवृत्तिलौकिकविषयतासंबन्धेन प्रत्य- क्ष इत्यर्थः ॥ मनस्संयोग इति || केवलमनस्मयोग इत्यर्थः । महत्वावच्छिनत्वनिवेशे प्रयोजनाभावातू एवमुत्तरत्रापि । अभावप्रत्यक्ष इति । अब यद्यपि रामवाय प्रत्यक्षे अभाव यक्ष इत्येव. वस्तुमुचित ऋमिकत्वात्तथापि अभावप्रत्यक्षस्य सर्वमसिद्ध तया तत्प्रत्यक्ष विशेषणता यारसनिकपत्वोपपादने ग्रन्थकार- स्य निर्भरः समवाय प्रत्यक्षस्य एकदेश्यनुमतत्वेन तत्प्रत्यक्ष विशेषणतायासनिकपत्वोपपादने अन्धकर्तुन नि भर इत्येताहशार्थसूचनायाभावप्रत्यक्षे समवाय प्रत्यक्ष चति वैपरीत्येनोक्तमिति ध्येयम् । इन्द्रियसंबद्ध- त्ति ॥ यद्यपि इन्द्रियसंयुक्तविशेषणता इन्द्रियसंयुक्रममयतविरूपणतेत्यादिक्रमेण बाहुख्य तथापि वि. शेषणतात्वेन एकरूपेण विभागः । नचचं समवायत्वेन चतुर्णीमनुगमप्रसा इति वाच्यं स्वतन्ने. दिनकरीयम्. त्यक्षापत्तिरतः श्रात्रावच्छिन्नति ॥ इन्द्रियसम्बद्धति ॥ यद्यपीन्द्रियसंयुक्त विशेषणता इन्द्रियसं. युक्त समवेतविशेषणतेलादिकमेण बाहुल्यमेव तथापि विशेषणतात्वनैव रूपेण विभागः । नचैवं रामरुन्द्रीयम्. संयुक्त विशेषणतात्वादिनच सन्निकर्षता वाच्येति विभागोऽपि तेन तेन रूपेणैव कार्यस्तथा च स- निकर्षम्य पवित्वव्याघात इत्याशकच निराचष्टे । यद्यपीति ॥ यद्यपीयमाश काप्रे मूलकृतैद क्रियते समाधीयते चोक्तसमाधानेनैवेति व्याख्याने एतदाशङ्कायास्तत्समाधानम्य च वैफल्यमेव त. थापि विशेषणतानां विशेषणतात्वेन विभागे संयुक्त समवायादीनां चतुर्णा केवलसमवायविभाजकस- मवायत्येनानुग मसम्भवेन संयोगरामवायविशेषणतास्त्रयः सन्निकर्षा इत्येव कुतो नोक्तमित्याक्षेपस्य मू-