पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली कचिव विन्नात्यन्तामात्र एव समाप्रिसाधनम . प्रतिबन्धकसंसर्गाभावस्यैव कार्यजनकत्वान । प्रभा. विघ्ननिवर्तकतया तम्य मङ्गळत्वे बाधकाभाव इति वाच्यं, ध्यानायुत्तरोनरत्वविशिष्टचरमपूजनम्य उद्यागनादि- पूर्वपूर्व त्वविशिष्टभ्यानम्य, ध्यानायुत्तरोत्तरस्वविशिष्टोद्वामनादिपूर्वपृर्वत्वविशियमा यमिक पूजनम्य वेत्यत्र वि. निगमकाभावादिति चेन्न । च्यानादिप्रत्येकापूजनजन्याटपानां विनश्वंयरूप फलपर्यन्तम्धायित्वेन तनाद्वारा सर्वेषां इतुत्वेन उक्तदोपाभावात् । न च तत्तदनद्वारा तन पृजाना हेतुत्व अनन्त कार्यकारणभावप्रसङ्ग इति वाच्यं इष्टापत्तेः, यानादिनले कपूजनजन्यबहत्तरदशाद: एक परमादष्टोत्पत्निवी कारण, लादशाहप्रद्वारा पोडशो. पचारपृजात्मकम गठस्य एक हेतुत्व मम्मवाच । न नवं सनि मावस्य साक्षाद्ध तुत्वभनयस इति वाच्यं । इष्टापत्ते: माळस्य पतंपां मतेऽपि विनवसं प्रति व्यापारख कारणत्वरूपकरणत्वस्य प्रत्यात् । नव्यननिरे व फलायोगव्यवन्छि- बकारणत्वरूपकरणत्वस्वीकारान। एनेपा मत मङ्गलम्या प्रत्येव कारणत्वम् , विघ्न वगं प्रति तु प्रयोजकत्वमेवेनि एतन्मत उक्तदोषाभावात् । न चवं मनि नवनिमतम्य प्राचीनमताभेदप्रसादति वाच्यं। करणत्वस्योभय- मतेऽयेकरूपत्वऽपि प्राचीनमते व्यापारत्वेनाभिमतम्य, पतन्मत फल वन तयाभेदात् । न च उक्तरीत्या मङ्गळस्य समाप्तिफलकत्वाभावन गमालिकामम्य मॉच. प्रवृत्त्यनुपपत्तिरिति वाच्यम् । इष्टापत्तेः, तण्टुलानयनादः भोजन प्रयोजकत्वेन भोजनकामम्य नण्टुलादी प्रवृतिवन माळरण रामाप्तिप्रतिबन्धकवितानि वर्तकत्वेन कचित्गमा- निप्रयोजकल या समाप्तिकामम्य मा. प्रवृनेम्मम्भवाचनि दिक । एतावना स्वमनमुपन्यम्य प्राचीन मते आहु- रित्यनेन सूचितं अस्वरमं प्रकाशयति क्वचिदिति ॥ स्वतसिद्धविनविरह वति पुरुष इत्यधः । विघ्नात्यन्ताभाव एवेति ॥ तादापुझा विनवंसविनप्रागभाव यारभावादिति भावः । ममाप्तिसाधन- मिति ॥ तशाच स्वजन्यविनयमसम्बल्यन मानरूपकारणाभावऽपि ममाप्तिरूप कार्योदयेन व्यतिरकव्यांग- चारात समाप्ति प्रति माळम्य नुवन्न सम्भवतीति भावः । ननु विध्वंगस्व निरुक्त न्यनगवेन हतुवरची- कारेण नहारा मकस्य हेतुन्ये वाधकामाच टत्यत आह प्रतिबन्धकति ॥ येन रूपेण येन सम्बन्धेन प्रतिबन्धकत्वं तत्सम्बन्धावच्छिन्ननधर्मावच्छिन्न प्रतियोगिताक.भावयेत्यर्थ:-कार्यमावति ॥ दृष्टान्नो- दिनकरीयम. साधनविन वंससाधनत्वान्मजले. प्रवृत्तिाच्या, तज न भवति स्वतामिद्धचिन्न विरहस्थले व्यभिचारेण विनवमस्य समाप्तिमाधनत्वाभावादिति शङ्का निरस्यनि । क निदिति। नन्धवमननुगमोऽतोऽनुगतन रूपेण कारणत्वे जमाह । प्रतिबन्धकति ॥ संमगाभाचम्य गंसर्गामाचत्वेन संसाभावस्य, तथाच वि. पामसर्गाभावत्वेन हेतुत्वान्न पूर्वक्तिव्यभिचार इति भावः । अत्र च नत्तद्विप्नाभावत्वेन हेनुता, न तु विना- गमन्द्रीयम् . नरकामस्थैव तत्र प्रवृत्तिनियमादिति भावः । प्रवृतिर्वाच्यति ॥ तृप्तिकामस्य तृप्तिमावनौदनसाधने पाके प्रवृत्तिरिवेति शेषः । व्यभिचारणति ॥ व्यतिरेकव्यभिचारणेल्यर्थः । संसर्गाभावत्वेन संसर्गामाव- म्यति ॥ संसर्गाभावत्वावच्छिन्नस्येति पर्यमितार्थः । इदं च विवरणं संसर्गाभावस्य सत्यादिना कार णत्वेऽपि न व्यभिचारनिराम इति यथाश्रुतमूलवाक्यम्योक्तशंकाया अनिरासकत्वादिति बोध्यम् । ननु तत्त दिनाभावानां यदि विघ्नसंसर्गाभावत्वेन हेतुता, तदा यत्किचिद्विनसत्त्वेऽपि विघ्नप्रतियोगिकसंसर्गाभावस्थ सत्येन समाप्त्यापत्तिः, यदि विघ्नत्वावच्छिन्न प्रतियोगिताकसमर्गाभावत्वेन हेतुता, नदा ध्वंसग्रागभावयोन हेतुता तयोस्सामान्यधर्मावच्छिन्न प्रतियोगिताकत्वानंगाकारात् । यदि च विघ्नप्रतियोगिकसं सगाभावकुटत्वेन हेतुता तदा क्वापि ममापिन स्यात् , ध्वंसग्रागभावादीनानेकदा एकनासत्त्वेन कटाधिकरणत्वस्य कदाप्यसंभवादित्याश- का परिहर्तुमाह-अत्र चति तत्तद्विध्नाभावत्वनति । तत्तद्विघ्नप्रतियोगिकसंसर्गाभावत्वेनेत्यर्थः। तेन भेद- मादाय न विघ्नसत्वेऽपि समाप्त्यापत्तिः । न चैवमपि विघ्नसत्त्वे समाप्त्यापत्तिारा, तत्तद्विघ्नव्यक्तेरपि हिन्यादिनाऽत्यन्ताभावरूपसंसाभावसत्त्वादिति वाच्यम् । तत्तद्विघ्नत्वेतरधर्मानवच्छिन्नतत्तद्विघ्ननिष्टप्रतियोगि- ताकसंसर्गाभावत्वेनेत्यर्थविवक्षयोक्तदोषपनीकारसम्भवात् , ध्वंसप्रागभावयोरपि सामान्यधर्मावच्छिन्न प्रतियोगि-