पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नदबोधकंवदाप्पामाण्यापत्तिरिति वाच्यम । सति वित्र तन्नाशम्यैव चंदवोधितत्वान । अन प्रभा. गियर्थः । न च विघ्नप्रकारकजानम्य कथं प्रनतकन्वमिति वाच्यम । विनस्यानिशतया निर्विघ्नोऽ- हमिति निर्णय विनरूपानि टनिवार इच्छानुदयान . म्वस्मिन संशयनिश्रयमाधारणनिम्न प्रकारकज्ञाने गति निवारणरूपले इच्छोदय न विननिवारणीपाय मंगळऽपाचलासंभवात् । उपायच्छा पनि फलन्छायाः गरणवान , उपाय छया च उपाय प्रवृत्तिरित क्रमश विप्नप्रकारकज्ञानमानस्य प्रवृत्ति प्रयोजकत्वसंभवात् । । नटसाधननाज्ञानाधीनेच्छयैव प्रवृत्युपपनेः फलेनन्द्रायाः प्रयोजकत्वे मानाभाव इति वाक्यम । ज्योतियोमयाग अनितः स्वनसाधनतानिणययनोऽपि पुंगः स्वर्ग छाभ वयता ज्योनिमाम प्रवृत्यापनः । विश्न प्रकार कज्ञान- मानस्य मकानपणाप्रयोजकन्ये सम्मतिमाह-तवति ॥ विघ्नप्रकार कज्ञानमात्रणवत्यर्थः । शिष्टाचारा- दिनि ॥ शिष्टानां मिलकाना आवागमवृत्तरित्यवः । लथा । ' का माण्डेजुहुयान यो पूत इव मन्येत' इति श्रुत्या अपूदत्यशायाः कुमाहोमरूप प्राप्त्यांचनकरणप्रयोजकन्यवांवपादनन पापशङ्कया तनिवर्तक कूरमाण्ड- होमादौ यथा आस्तिकानां प्रवृत्तिः, तथच विनशया ननियन के महळ शिष्टानां प्रवृत्तिः आवश्यकीति भावः । नस्यति ।। अविनपुम्पानुपिनमा कम्येन्यथः । निष्फलत्व इति ॥ विन बंस रूपएफलानुपधायकत्व इत्यर्थः । तद्बाधकेति ॥ मळमामान्यम्य विश्न वंगफलकत्वबोधकरदम्य अप्रमाणन्वापनिरित्यर्थः । बिध्नश्वमफलक- वाभाच कति बिध्न सफल कन्वनिपादकत्वादिति भावः । सति विघ्न इति ॥ विनरूपकारणान्तरसम- वधान सतीत्यर्थः । तन्नादास्यैवति ॥ महकान विनध्वसोत्पतम्बन्यर्थ:-तथा च मंगळम्य विनरूप- कारणान्तराभावेनैव विन सम्पफलानुपधायकन्चापपत्तों स्वरूप योग्यताया अवधिन न विघ्ननाशकत्वबोध- कोदामामामिति भावः । उत्तर्गत्या आनुमानिकचतिनि प्राप्रामाश्याभाव प्रात्यक्षिक प्रतिनिटाप्रामाश्याभाव मम्जूपा. नजनक वम् । तन मंगळम्य समाईनभित्रं विन वयं प्रति भाग पनि स्वयंस प्रति च जनकन्वेऽपि न अन्वयिदिः । ... दिनकरीयम. न्वयव्यभिचारण विनवमं प्रति मंगळस्य कामना बाधिता, तथा बाधिनाथबोधकत्वादेदस्या- प्रामाध्यमिति, थुतेः कारणलाबश्वकन्यम तक तुमत शहां निरस्पति । न चनि ॥ तस्य, निर्विन- पुरुषानुणितमंगळस्य तदवोधकति ॥ मंगळविन वंगः कार्यकारणभाव बोधकेल्यर्थः । सति विस्त इति ॥ तथा चौपदर्शितस्थले प्रतियोगिम्पकारणाभावन विन बंगरूपकार्यानुदयोपपत्ती कारण. ताया अबाधितवन न कारणनावाचवावेदाप्रामाध्यमिति भावः । अन एच. नाशं प्रति प्रतियोगिनः कारणत्वादय । तबोधकवेदाप्रामाण्यमिति ॥ प्रायश्चित्तस्य पापनाशकन्वबोधकवेदाप्रमाण्यमित्यर्थः । ननु मंगळ न विनवग कारणं विनायकम्तव पाटादिजन्य वनवम व्यभिचारात् . विनायकस्तवस्य मंगळवेऽपि तदनुकूलकण्टाभिघातरूपस्य तत्पाठस्य मंगळवाभावात् । न च पाठक नागम्बन्धन विनायकस्तव एव विघ्न- नाशक: स च मंगळमेवेनि न व्यभिचार इति वाच्यं सर्वे विनाः शमं यान्ति इत्यादिना तत्पाटस्यापि रामरुद्रायम. नन्यवं कारारियागस्यापि वृष्टिः फलं न भ्यान, यागनावप्रहनिवृत्ती स्वकारणादेव वृष्टिसंभवादित्याशंकामिष्ठा- पत्त्या परिहरति-अनयवति ॥ अवग्रहो धिप्रतिवन्धको दुरितविशेषः । श्रुतः कारणताबोधकत्व- मिति ॥ विन्यथः कषांचिन्मते मादी भावन', 'कवाचिद पूर्व. न्यायमते विष्टसाधनत्वं, तथा च मंगळे, विघ्नध्वंसकारणताया बाधितत्वेन शिष्टाचागनुमितायाः बिनवंसकामो मंगळमाचरदिति श्रुतेरप्रमाश्यापत्तिः, न्यायमते तत्र विधिना मंगळे, विनध्वंसकारणताया एवं प्रत्येतव्यत्वादिति भावः । ननु सति विध्ने तन्नाशस्यैव वेदबोधितत्वादिति मूलमसंगतं स्वर्गकामो यजेतेत्यादिवद्विध्नध्वंसकामो मंगळमाचरेतेत्यादावपि