पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । द्वारमित्याहुः पाञ्चः ॥ नव्यान्तु मङ्गलस्य विन्नवस एव फलम् , समाप्तिम्तु बुद्धिप्रतिभादि- कारणकलापान । न चैवं स्वतःसिद्धविनविरहवता कृतस्य मङ्गलस्य निष्फलत्वापत्तिरिति वा- इष्टापत्तेः । विनशङ्कया तदाचरणात । तथैव शिष्टाचारान् । नच तस्य निष्फलत्वं कयम, प्रभा. - चरणमिति वदतां गंगेशापाच्यायप्रभृतीनां मतमाह-नव्यास्त्विति ॥ विश्नवंस इत्येवकारंण समा मनलफलत्वब्यवच्छदः । ननु तर्हि कुतस्समाप्तिरित्यत आह-समाप्तिस्त्यिति । बुद्धिप्रतिभादीति ॥ बुद्धिः ज्ञानं प्रतिभा स्फूर्तिः आदिपदात् प्रतिबन्धकाभावपरिग्रहः । एवं, माळस्य विध्नवरा प्रत्येच जनकत्वे । स्वतस्सिद्धविघ्नविरहवतेति ॥ विनयामय्यभाववतेत्यर्थः । यद्यपि मगळस्य समाप्ति- फलकत्ववादिमतेऽपि तत्र मझळात विघ्न वंसानुत्पत्त्या तज्जन्यसमाप्त्यनुत्पत्त्था च निष्फलत्वं संभवति, तथाऽपि तन्मते समाप्ति प्रति निरुक्तान्यतमत्वेन विध्नवसस्य हेतु यात , विघ्नध्वंसनिष्ठतादृशान्य- तमत्वावच्छिन्न कारणतानिरूपितकार्यताश्रयसमाप्त्युत्पत्त्या तन्मते निष्फलत्वापत्त्यभावात् । निष्फलत्वा- पत्तिरिति ॥ फलानुपधायकत्वापत्तिरित्यर्थः । इष्टापत्तरिति ॥ तथा च आलोकायसमवधान- काले चक्षुषः चानुषानुपधायकत्वमिव प्रतियोगिरूपकारणान्तराभावकालं माळस्य विघ्नध्वंसानुपधायक- त्वेऽपात्रापत्तवक्तुं शक्यत्वादिति भावः । ननु तहि कथं फलानुपधायके प्रवृत्तिरित्याशको इष्टोपधाय- कताज्ञानं न प्रवर्तकं मोक्षकामनया गङ्गास्नानादिप्रवृत्त्यनुपपत्तः, किन्तु प्रयोजकसाधारणेष्टसाधनताज्ञान- मित्यभिप्रायेण परिहत्य प्रवृत्तिमुपपादयति विघ्नशङ्कयेति । तदाचरणादिति ॥ तत्र प्रवृत्त- मजूपा. परिशेषानुमाने समाप्त्यन्याफलकत्वं समाप्तिभिन्नं तज्जनकव्यापारभिन्नं तज्जन्यभोगभिन्नं च यत्प्रवृत्युद्देश्यं, दिनकरीयम् . बन्धकाभावस्य कार्यमात्रे हेतुताया मङ्गळ कार्यतां विनापि कृप्ततया, मङ्गळस्य अन्यथासिद्धत्वं दुष्परिहरम- वेति । विघ्नध्वंसस्य द्वारस्वमिच्छतां प्राचां मतेऽपि विनवसस्य मनळकार्यत्वावश्यकतया विनो में निवन्ता- मिति कामनया मजलाचरणेन च, मङ्गलस्य विन्नध्वंस एव फलमिति वदतां चिन्तामणिकृतां मतमाह । नव्यास्त्विति ॥ विनध्वंस एवेयेवकारेण समाप्तिव्यवच्छेदः । फलं प्रवृत्त्युद्देश्यम् । ननु समाप्तिस्ता- कस्मिकी स्यादत आह । समाप्तिस्त्विति ।। बुद्धिानं । प्रतिभा तद्विशेषः स्फ़ाख्यः । प्रतिभादीत्यादिना विघ्नसंसर्गाभावपरिग्रहः । अनयैव रीत्या कारारीष्टिलेऽप्यवग्रह निवृत्तिरेव फलं वृष्टिस्तु स्वकारणदेवेति बो- ध्यम् । एवं, मङ्गलस्य विघ्नध्नंस प्रति जनकत्वे । स्वतःसिद्धविघ्नविरहवतेति ॥ विघ्नात्यन्ताभाववते- त्यर्थः । नतु निष्फले प्रवृत्तिरेव कथमत आह । विनशङ्कयेति ॥ संशयनिश्चयसाधारणबिध्नज्ञानमेव प्रवर्तक- मिति भावः । तदाचरणात् मङ्गलाचरणात् । ननु विघ्नसंशये मङ्गलाचरणमेवासिद्धमित्यत्राह । तथैवेति । शिष्टाचारादिति ॥ विषयतासम्बन्धेन मङ्गळ इति शेषः । ननु निर्विघ्नपुरुषानुनितमंगलस्थले - रामरुद्रीयम् . स्वादित्याशयेन समाधत्त । एवमपीति ॥ विघ्नध्वंसस्य कार्यत्वावश्यकतयति । तथा च प्राचीनमते समाप्ती विघ्नध्वंस च मंगळकायत्वं कल्पनीयमिति गौरवमिति भावः । विघ्नो मे निवर्ततामिति कामनयति । सावधारणोऽयं निर्देशः, अन्यथा विघ्नध्वंसदारैव समाप्नेमंगलफलतया समाप्तिकामनाधीनविश्नवसकामनाया अपि मंगळकरणप्रयोजकतया विघ्नध्वंसकामनया मंगलाचरणस्य प्रकृतानुपयोगप्रसंगात् । अथवा, ननु उभ- योमंगळ कार्यत्वे गौरवेऽपि विघ्नध्वंसस्यच मंगळफलत्वं, विघ्नवसकामनया मंगळाननुष्ठानान्न संभवति, यस्य यत्फलत्वं तत्कामनया तदनुष्टाननियमादित्याशकां निराकुरुते-विनो मे निवर्ततामित्यादिना ॥ ननु विघ्नध्वंस एव मंगळफलमिति मूलोक्तिरयुक्ता, फलपदस्य जन्यार्थकतया मंगळवंसस्यापि मंगळजन्यतया एव- कारासंगतेरित्याशंका निराकुर्वन्फलपदं व्याचष्टे-फलमिति। आकस्मिकीति॥यत्किञ्चित्कारणानियम्येत्यर्थः।