पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली । -- प्रभा. श्रुतिरायनुमातुं शवया-तथाहि मंगळ स्वनिप्रसमाप्तिसाधनत्वबोधकश्रुतिगम्यं, समाप्तिकामनया शिष्टर- नायमानत्वान् . यन यत्कामनया सिंटर नुष्टीयते नत् स्वनिप्रतत्कारणात्वबोधकथुतिगम्यं गथा दर्शादिरित्यनु- मानं तत्र प्रमाणम् । इयांस्तु विशेषः, प्रत्यक्षवनिः अपूर्वाथ, आनुमानिका नु निणीतार्थे प्रमाणमिति । विजयरा- कामो मामाचरेतेत्यनुमिनन्या विनयंरो प्रनि मङ्गलम्य हेनुन्चपतिपादनात विमा यसकामनव माला- मम्जूपा. अनिः, इदानीमानुपाविशेषनिर्णयाभावेन तम्या अबोधकत्वादिनि सुचितं इति व्याचन्यो । दिनकरीयम्. तत्यज्ञानग्य व्यभिचार प्रसादतः कामिग्णय न मुक्ति जनकल्य, अपि तु तत्त्वज्ञानद्वारा मुक्तिप्रयोजकत्वमेवेति अन्धकला लत्रत्वपम्याः प्रयोजकत्यपरत्वोपवर्णनं, न तु कारणारय कार्यतान बच्छेदकत्वात्तथोपवर्णन मिति चेत्। अस्तु कारणस्य कार्यतावच्छेदकत्वम् , अस्तु च पूर्वोक्त रील्या मजन्य विन्न वसविशिष्टममाप्तित्वम्य कार्य- तावच्छेदकत्वेन नास्तिकाशी व्यगियावारणम् । एवमपि गोगादिजन्यवित्र बंगपर्व कसमाप्ती कृपनियत- पूर्ववृत्तिताकेन ध्वसनव गस्थलीयममान्युपपत्तेमाळावान्यथासिद्धत्वं दुबार मेव । न च व्यापारेण व्यापा- मिणो नान्यथासिद्धिति वाच्यं यत्र व्यापारिणः प्रमाणबोधित कारणतानिहाय व्यापारम्य कारणत्वं कालपरते, यथा यागस्य स्वगहेतुनानिवर्वाहाश्रमपर्च, तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः । अत एवं काशीमगणस्य तत्त्वज्ञानेन भुक्तावन्यथागिद्ध वान प्रयोजकव्वापरत या श्रुनिसमर्थनं सगन्द्रत । प्रकृते । प्रति- रामद्रीयम् तपूर्वक्षणव्यक्तिमादाय गमाप्तिक्षणे यूपपादमेचं, नास्तिकशरीरे व्यभिचारचार तु स्वावच्छेदकावच्छिन्न- प्रतियोगिकत्वदलेनैवेति कैश्चित प्रलपितं तदत्यन्त गमत् आत्मन्युत्पन्नस्य विच वसस्य वंसा- भावेन तदीयभोगायतन जन्मान्तरशरीरावच्छेदनापि तदात्मनि सत्यस्यावश्यकत्वात् प्रथमदलेन नास्तिक- समाप्तिबारणासम्भवान , अन्यथा जन्मान्तरार्जितपुण्यपापादेरपि जन्मान्तरीयशरीरावच्छेदेनासत्त्वापत्त्या तदवच्छदेन भोगजनकला न स्यात् । न च म्वावच्छेदकत्यस्य स्वोत्पत्त्यवच्छेदकार्थकत्वात् नोक्तदोष दति वाच्यम् । तथामति आस्तिकीयसमारपि स्वोत्पत्त्यवच्छेदकावच्छिन्न प्रतियोगिकत्वाभविनासंग्रहासङ्गात् । न च स्वोत्पत्त्यवच्छेदकजातायावच्छिन्न प्रतियोगिकत्व एव तात्पर्य मिति न कोऽपि दोष इति वाच्यम् । एवमपि निरुक्ताव्यवधाननिवेशे प्रयोजनविरहेण तद्वययम्य दुरुद्धरत्वादिति चेत्मत्यं, स्वोत्तरजन्मानुत्तरत्वमेव प्रकृते अव्यवहितत्वम् । जन्म च आद्यशरीरमाणसंयोगः । शरीरे आयत्वं च स्वसजातीयशरीरध्वंसानधिकरणत्वम् । जातिश्च पूर्वोक्तंच ग्राह्या अतो नानमिद्धिः । एवं च नास्तिकायसमाप्नचिन्नध्वंसोत्तरजन्मोत्तरक्षणोत्पत्तिकत्वे. नाव्यवधाननिवेशात्तद्वारणमच्याहतमेव । न च आस्तिकीयसमाप्तरपि स्वोत्तर पुरुपान्तरीयजन्मोत्तरक्षणोत्पत्ति- कतयाऽसंग्रही दुर्वार एवेति वाच्यम् । स्वाश्रयशरीरावच्छिन्नभोगाश्रयत्व दैशिकविशेषणत्योभयघटित- सामानाधिकरण्यसम्बन्धेन विन्नध्वंसविशिश्त्वेन जन्मनो विशेषणीयत्वात् न चैवमपि याद. रामान्धसमाप्त्यनन्तरं मन्थकर्तुमुक्तिस्तादृशसमाप्तेरसंगह एय, स्वोत्तरस्व समानाधिकरणजन्माप्रसिद्धेरिति वा च्यम् । स्वोत्तरचरमशरीरानुत्तरत्वस्यैवाव्यवधानपदार्थत्वेनाङ्गीकरणीयत्वान् । चरमत्वं च स्वसजाती- यशरीरप्रागभावानधिकरणत्वम् । इत्थं च समाप्त्युना मुक्तिस्थलेऽपि स्वोत्तर चरमशरीरप्रसिद्धया ना- संग्रहः । उत्तरत्वनिवेशनं च यत्र नास्तिकेन मङ्गलाचरणं विनैव ग्रन्थान्तरसमाप्तिः कृता, तदनन्तरं तच्छरीरेणैवास्तिको भूत्वा तदनन्तरजातविनं मङ्गलाचरणेन नाशयित्वा सन्थान्तरसमाप्तिः कृता तत्रत्यपूर्वसमाप्तौ व्यभिचार वारणायेवेति दिक् ॥ कारणस्य कार्यतानवच्छेदकत्वे प्राची संमतिमाह । अत एवेति ॥ कारणस्य कार्यतावच्छेदककोटिप्रवेशांगीकारेऽपि काशीमरणान्मुक्तिरित्यत्र पञ्चम्याः प्रयोजकत्वार्थकत्योपवर्णनमावश्यकं, तथा च कारणस्य कार्यतानवच्छेदकत्वे न प्राचां संमत्तिरित्याशयेन शंकते अथेति ।। कारणस्य कार्यतावच्छेदककोटिप्रवेशसंगवेऽपि रामाप्ति प्रति मंगलस्य न हेतुतासंभवः अन्यधामिद्ध- 1