पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २७ प्रभा. भावः । यावद्विघ्नध्वंसस्त्वित्यर्थः । तु अवधारणे, यावद्विगनाश एवेत्यर्थः । प्रकृतसमाप्तिप्रतिबन्ध कविघ्नासमानकाली- नविनयंस एव व्यापार इति फलितोऽर्थः । तथाच कादंबर्यादौ तादृशव्यापाराभावान समाप्तिरिति अन्न समाप्तिः चरमवर्ण सरूपा, न तु चरमवर्णरूपा, चरमवर्णस्य नृतीयक्षणे नाशेन सर्वदा प्रन्थस्समाप्त इति, असमाप्तो ग्रन्थ इति प्रामाणिकव्यवहारानुपपत्तेः । एतन्मते मङ्गळसमाप्त्योः कर्ष कार्यकारणभाव इति चेदित्थं, स्व जनकविन्नवसायच्छेदकतासम्बन्धेन समाप्ति प्रति स्वजन्यविनध्वंसावच्छे. दकतासम्बन्धेन मालस्य, स्वप्रतियोगिचरमवणीनुकूलकृतिमत्त्वसम्बन्धेन समाप्तिं प्रति प्रकृतसमाप्तिप्रति- बन्धकवितासमानकालीनविघ्नध्वंससम्बन्धेन मग कस्य, स्वनिएजन्यतानिरूपितदेशिकविशेषणतासम्बन्धावधि- नजनकतासम्बन्धेन समाप्ति प्रति स्वनिष्ठजनकतानिरूपितदेशिकविशेषणतासम्बन्धावच्छिन्नजन्यतासम्बन्धेना माळस्य, शरीरनिष्ठप्रत्यासत्त्या, आत्मनिष्ठप्रत्यासत्या, विनवंसनिष्टप्रत्यासत्त्या वा कार्यकारणभावस्वीकाराव जन्मान्तरीयमझळकल्पनान्न नास्तिकग्रन्थसमाप्तौ व्यभिचारस्यापि प्रसक्तिः । न चैवं सति जन्मान्तरीयसमाप्ति, भुद्दिश्य जन्मान्तरे माळकरणापनिरिति वाच्यं आपादकाभावात् । न च जन्मान्तरीयममाप्तिसाधारणकारी. कारणभाव एवापादक इति वाच्यं । तथा मति 'पुत्रकामः पुत्रेष्टया यजेत' इति श्रुत्या पुत्र सामान्य प्रति पुत्रेष्टे: कारणत्वप्रतिपादनेन अस्यां पत्न्यां मम पुत्रो भवत्विति कामनया पुत्रेष्टिकरणे सामग्यन्तरसमवधाने अस्या- मञ्जूपा. गंगास्नानादीनामदृष्टार्थकतेत्यतः आह सम्भवतीति । तथा च दृष्टफलासंभवेन तत्राष्टिफलकल्पनेति भावः । दिनकरीयम् . व्यभिचारात् । न च स्वजनकविघ्नध्वंसोत्पत्त्यवच्छेदकतासम्बन्धेन समाप्ति प्रति स्वजन्यविध्नध्वंसावच्छेदक- तासम्बन्धेन मंगळस्य हेतुत्वान , स्वप्रतियोगिचरमवर्णानुकूलऋतिमत्त्वसम्बन्धेन समाप्ति प्रति आध्यता- सम्बन्धेन मंगलस्य हेतुत्वाद्वा जन्मान्तरीयमा कल्पनया न व्यभिचार इति वाच्यं । तथा सति जन्मान्तरीय. समाप्तिमुद्दिश्य जन्मान्तरीयमङ्गळकरणापत्तेः । अतः स्वप्रतियोगिचरमवर्णावच्छेदकतासम्बन्धेन समाप्ति रामरदीयम् . मूलतात्पर्यात् , समसंख्याकमंगत्वेन कारणतावर्णनमयुक्तमेव । परन्तु बलवत्तरत्वरूपवैजात्यकल्पनं गौरवप्रस्त- मित्यभिप्रायेणैव मूले द्वितीयपक्षावलंबनमिति ध्येयम्। न च स्वजनकविघ्नति ॥ अत्र स्वजनकविघ्न वसोत्प- त्यवच्छेदकतासम्बन्धेन समाप्ति प्रति मंगळस्य हेतुत्वात् , समाप्ति प्रति स्वजन्यविध्नध्वंसाबच्छेदकतासम्बन्धेन मंगळस्थ हेतुत्वात् , स्वप्रतियोगिचरमवर्णानुकूल कृतिमत्त्वसम्बन्धेन समाप्ति प्रति आश्रयतासम्बन्धेन मंगळस्य हेतुत्वाद्वेत्यन्वयेन कार्यकारणभावनयलाभः। तत्रायद्वयं शरीरनिष्ठप्रत्यासत्त्या, तृतीयस्तु आत्मनिष्टप्रवासत्त्या। प्र. थमकल्पे कारणतावच्छेदकसम्बन्धः, द्वितीयकल्पे कार्यतावच्छेदकसम्बन्धश्च केवलावच्छेदकतैव। स च सुगम- त्वात् ग्रन्थकृता नोक्त इति बोध्यम् । एतेन कार्यतावच्छेदकसम्बन्धस्य कारणतावच्छेदकसम्बन्धस्य चाति- गुरुभूतस्याचरणं, प्रयोजनाभावात् ग्रन्थकृतामनुचितमिति केषांचिदाक्षेपो निरवकाशः । अत एवोत्पत्तिपद- मपि सार्थकम् । अन्यथा स्व जनकविघ्नवंसावच्छेदकतासंबन्धेन नास्तिकशरीरेऽपि समाप्त्युत्पत्त्या तत्रावच्छे. दकतासंबन्धेन मंगळविरहेऽपि, स्वजन्यविघ्नध्वंसावच्छेदकतासंबन्धेन मंगलसत्त्वेन व्यभिचाराप्रसक्त्या तदु. पादानवैयापत्तेरिति ध्येयम् । जन्मान्तरीयसमाप्तिमिति ॥ न चेटापत्तिः, तथा शिष्टानामाचारानगु- भवादिति भावः । अत्रेदमवधेयम् । मंगळाचरणस्य बहुवित्तव्ययायाससाध्यत्वविरहेण ग्रन्थारंगसमयेऽपि कर्तु शक्यतया, जन्मान्तरे ग्रन्थकर्तृत्वसामयंचिरहदशायामेतदुपक्षणसंभवेन नेयमापत्तिः संभवति, नहि कश्चि- द्राचिराज्यसंभावनया स्वल्पवित्तसाध्यं वेतछत्रमावदयकमर्जयति । ग्रन्थ करणसामर्थ्यसत्त्वे ग्रन्थसमाप्तिमुद्दिश्य मंगळमाचरतो अन्धप्रवृत्तिरावश्यकी आवश्यकी च तत्समाप्तिरिति । यदि च कदाचिद्विप्नभूयस्त्वादिना न समाप्तिस्तथापि न तत्र जन्मान्तरीयसमातेरुद्देश्यत्ता । भ्रान्त्या ऐहिकसमाप्तेरेचोद्देश्यतासम्भवादिति । अतः स्वप्रतियोगीति ! न चावन्छेदकतासम्बन्धेन समाप्तिं प्रतीत्येव वक्तव्यं, किं स्वप्रतियोगिचरमवर्णावच्छेद-