पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. मेव पुत्रोत्पत्तिः, सामग्यन्तरासमवधाने आमुनिकपुत्रोत्पत्तिरिति म्बीकारस्य पुत्रका माधिकरणगिद्धान्तात् । न चामुष्मिकपुत्र कामनया पुत्रवानपि कश्चित् पुष्टि कीतानि पुरणादावपि कायदशनात । एवं प्रकृतेऽपि 'समाप्तिकामो मामाचरेत' इति श्रुला समापिमामान्य प्रति भाळम्य हेतृत्व प्रतिपादनेन, प्रारिसितं कर्म नि. वित्रं परिसमाप्यतामिति कामनया माळकरण मामयन्तरसमवधाने तस्यैव ग्रन्थस्य समाप्तिः, मामयन्तग- रामबधाने जन्मान्तरीय समाप्तेः तुल्य या युक्तमा अवश्य म्याकरणायन्यात , प्रत्यक्षवली पुत्रमानकामनाथवणात् । अनुमितश्रुतापि ममाप्तिसामान्य कामनाचवणात । न च न्यथा मन या यत् अनुष्टीय ने लन् तम्य फलमिनि न्यायात प्रारिभितग्रन्धसमाप्तिकायनया कुतमाळम्य तादशसमाभिफलकत्वमेय याच्यामिति वाच्यम । अस्मदीय कामनाया वस्तुसाधकल्वाभावन तादृशनियम मानाभावात् । अन्यथा गर्क गमः कामनयाऽपि कृतम्य कपायस्यापि शर्कराखण्टफलकन्वापदः । मुहिक पुत्र काम नया कृत पुनः तन्मात्रफल कन्वापत्तश्च । न चियापत्तिः तदधिकरणसिद्धान्तविरोधापत्तेः । गम्मान असति बाध के नत तम्य फलामखंब नियमो बान्य इति एहिक- पुत्रवाधकसत्त्वे आभुमिकपुत्र कल्पनावत गहिक.गमाप्तियाधक सत्त्वे आमुमिकसमाप्रिफलकल्पनाया आवश्य- कत्वात । यदि च प्रात्यक्षिकत्याभाव मात्रेण नाटशश्रुतरप्रामाण्य मुच्यते, नदा मन्यादिस्मृतिमूलभूतानां आचार- मूलभूतानाञ्च अनुमितश्रुतीनां प्रात्यक्षिकन्वाभावेन अग्रासण्यापच्या तलकामलाचागणामायग्रामाण्यापत्तेः । नम्मात अनुमिनश्रुतेरपि प्रामाण्यमावश्यकर्भाित न कोऽपि दोषः । बत्र सनि जन्मान्तरीयममाप्तिमुद्दिश्य जन्मान्तरे मङ्गळकरणावश्यप्रसक्या तादशटोएवारमाय स्वप्रतियागिरमवविच्छेदकनासम्बन्धन समानि प्रति स्वात्पर व्यवच्छेदक जानायतासम्बन्धेन मग काय हेतुन्य परिकलाय नास्तिकापरे व्यभिचार प्रदर्शन कंपाशिन नियुक्तिकमेव . यच्च नास्ति कशरीरे व्यभिचारवारणाय म्वावच्छेदकावचिदन्न प्रतियोगिकन्यम्वाव्यवदितात्तरक्षणा- स्पनिकत्वोभयगम्बन्धन मकजन्यविन विशिममामि प्रति मजउम्त्य हेतुन्वं परराकृतर नद्य, एवमपि भा. मजूपा. ननु तथापि विश्वजिन्यायेन म्बर्ग एवंट: कलयतामत आह इपम्धिनत्वदान आरब्धं कम दिनकरीयम प्रति स्वोत्पत्यवच्छेद कजातायतासम्बन्धेन मङ्गलहेतुत्वम्य वाच्यतया नास्तिक गिरे व्यभिचारस्य दुवारयात् । न च पुत्रकामाधिकरणविरोधः, महकार्यन्नराममवधाननैहिकापुत्राभाव यामुपम कपुत्रम्प फलम्य तत्र सिद्धा. न्तितत्वादिति याच्यं । नत्र पुत्रमात्रकामनाश्रवणादिह नु विशिष्टशियाचारानुमितश्रुत्या रहि कसमाप्तग्य मङ्गल- गमरुद्रीयम . कतापर्यतानुधावनेनेति वाच्यम् । यत्र चान्यनिद्वितीयक्षणे शरीगक्रियया शरीरस्यैतद्देशाद्रिभागः तेन च पूर्व- संयोगनाशः तत्र तच्छरीरावच्छेदेन न वर्णनाशः. किन्तु शरीराधिकरणवृत्तिप्रभाद्यवच्छेदेनैवेति नावच्छेदक- नायाः कार्यतावच्छेदकसम्बन्धविमंगीकृतम् । स्वोत्पत्त्यवच्छेदकजातीयतेति ॥ मङ्गलाबच्छेद- कशरीर एव समाप्तिरिति न नियमः, अवयवोपचयादिना नमामि समय माळावच्छेदकशरारनाशात् । अतो जातीयतापर्यन्तानुधावनम् । जातिश्च एकक्षणतिपदार्थ यात्तिवन विशेषणीया जन्मान्तरीय शरीरस्यापि पृधिवात्वादिना मङ्गलाबन्द्रद कशरीरमजातीयत्वेऽपि न क्षतिः | तादशा जातिः तत्तत्पुरुषाय लत्तजन्माययायच्छस्वित्तिचत्रत्वादिजाति वे ति नोक्तक्षतिः । यद्यपि म्चा. वच्छेदकजातीयतेत्युक्तावपि दोष इत्युत्पत्तिप्रवेशवे यथ्यम् । तथापि विनध्वंसस्यायनेनैव स- म्बन्धेन हेतुत्वमिति लाभाय चात्रोत्पत्तिप्रवेशः । मङ्गलस्यानेन सम्बन्धन हेतुले विघ्नध्वंसस्याप्यनेन सम्बन्धेन हेतुत्वमिति लाभसम्भवात् । बिन्नध्वसम्य नु कारण नाबच्छेदकसम्बन्धे उत्पत्तिप्रवेश आवश्यकः । अन्यथा जन्मान्तरीयसमातेरपि विघ्नध्वंसफलत्वापत्तरिति मन्तव्यम् । यद्रा स्तुतिरूपमङ्गळस्य मीमांसकमते नित्यतया तदवच्छेदकत्वं शरीरस्य न सम्भवति, कि तु प्राकट्यरूपतदुत्पत्तेरवेति मीमांसकमतसंग्रहायवो- त्पत्तिपर्यतनित्रेशनम् । पुत्रकामाधिकरणेति ॥ 'पुत्रकामः पुत्रेष्टया यजेत' इति विधी पुत्र- - न