पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - रीयं तन कल्यत । यत्र च सत्यपि मगल समापिन दश्यत, तत्र बलवत्तरो विनो विनप्रा- चुर्य वा बोध्यम । प्रचुरम्यैवास्य बलवत्तरविन्ननिवारणे कारणत्वम् । विन्नवसन्तु मङ्गलस्य प्रभा. चेत्यर्थः । तत्रापि, नास्तिकग्रन्थऽपि । तत् , मावं । कलप्यत इति ।। समाप्तिरूप कार्येणानुगायत इत्यर्थः । तथा न समाप्तप्रन्थकर्ता अयं मङ्गळाश्रयः, समाप्तग्रन्थकर्तृत्वात् आस्तिकवत् इत्यनुमानन मजलव्याप्यसमाप्त- ग्रन्थकर्तृत्ववानयमिति परामर्शात् एतजन्मायमङ्गळबावज्ञानसहकृतात , व्यापकतानचच्छेदकजन्मान्तराग- मङ्गलरवेन मङ्गलं सिध्यतीति भावः । उक्तान्य व्यभिचारमुद्धरति—योति ॥ कादंबर्यादिग्रन्थ इत्यर्थः । ननु विन्नस्य बलवत्तरत्वं मझळालाश्यप्रारब्धरूपत्वादन्यदुवचं, तथात्वे प्रारब्धात्मकदुरितस्य पूर्वमपि सत्त्वेन पूर्वकृतग्रन्थसमा त्यनुपपत्तेः । न च एतद्न्यसमाप्तिप्रतिबन्धकविनस्यैव प्रारब्धरूपत्वं कलायत इति वाच्यम् कल्पनागौरवात् , अनुमितश्रुतेग्यप्रामाण्यापत्त्या समाप्तिप्रतिवन्धकदुरितस्य प्रारब्धरूपत्वे प्रमाणाभावान्चे- त्यन आह-विघ्नप्राचुर्य वति ॥ तथा च प्रन्युरमा लाभावात् प्रकृते न प्रनुरविघ्ननाश इति भावः । इद- मुपलक्षणं, पूर्वोत्पन्नविनानां तेन नाशेऽपि तदुत्तरकालीनविन्नानां नाशकाभावेन न समाप्तिरित्यपि बोयम् । प्रचुरस्यैवेति ॥ प्रचुरस्य मङ्गलस्यैवत्यर्थः । बलवत्तरविघ्ननिवारणेऽरीत्यपिशब्दान प्रचविघ्ननिवारणार- प्रहः। ननु कादंबा दो प्रचुर मालाभावात् प्रचुरविन्ननाशो माऽस्तु विघ्नान्यू नसङ्ख्याकमङ्गलस्यैव हेतुत्वान , स्वल्प- मान स्वल्पविन्न नाशात् विघ्ननाशद्वारा मा कस्य सत्त्वात् समाप्तिायतामित्यत आह-विघ्नध्वंसस्त्विति॥ मजूपा. वन्दनादाव यस्ति अतदिशति । शिष्टत्वं चात्र इटमाधनतांशे भ्रान्तिहितत्वं, न तु वदप्रामाण्याभ्युपगन्तुत्वं तेन व्युत्क्रमेण कृते दादौ न व्यभिचारः । शिष्टाचारविषयत्वं इयनयागादावायास्त अतोऽविगातेति । अवि- गीतत्वं न वलबदनिधाननुबन्धित्व तेन श्यनयागादी प्रवृत्त्युपयुक्त बलवदनिटाननुबन्धाष्टसाधनस्वरूपसाध्या- भावेऽपि न व्यभिचारः । सिद्ध, अनुमित । तत्र, मंगळे । फलजिज्ञामायां, विशेषतः फलजिज्ञासायां । ननु कथं तर्हि दिनकरीयम्. प्रतिबन्धकत्वात् व्यभिचारनिर्णयस्य चाभावादिति भावः । नन्ववम यन्त्र ययभिचारज्ञानं कारगतान हविगधि भविष्यत्यवत्याशयान्वयव्यभिचार निरम्यति । यत्र चति ॥ तत्र कादम्बयादौ । बलवत्तरत्वं वैजात्यम् । नन्ववमपि कादम्बयादी कुतो न विघ्नध्वंस इत्यत आह–प्रचुरस्येति ॥ प्रचुरस्यैब मंगलस्येत्यर्थः । बलवत्तर विघ्ननिवारणे, बलवत्तरादिविघ्ननिवारण । नन प्रचुरविघ्नस्यापि गंग्रहः । तथा च मंगळ. स्थ विघ्नसमसङ्ख्याकमाळवेन नाशकतया न तत्र विघ्ननाश इति भावः । अत्र च विघ्नगमसङ्खयाकमज- लस्वेन हेतुत्वेऽधिकसङ्ख्याकमालात न्यूनसङ्ख्याकवि ननाशो न स्यादतः प्राचुर्य बल्यत्र बाकारोऽनास्थायां बोध्यः । ननु तथापि कादम्बादी विघ्नध्वंसो मा जायतां समाप्तिः परं जायतां मरूपहतोः सत्त्वादित्या- शङ्कशाह-विघ्नध्वंसस्त्विति । तथा च स्वजयविनध्वंस सम्बन्धेन मङ्गळाभावान्न समाप्तिरिति भावः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु विघ्नवसद्वारा मङ्गळस्य हेतुत्वं न संभवति, नास्तिकप्रन्धसमाप्ती रामरुद्रीयम् . निरम्यति । तथाचेत्यादिना ॥ विघ्नसमसंख्याति ॥ तास्थलोयविध्नेतरावृत्तिः सकलविध्नवृत्तिा संख्या, तत्सजातीया तत्स्थलीयमंगलेतरावृत्तिः तादृशसकलमंगळवृत्तिा संख्या तादृशसंख्यावन्मंगळत्वेनेत्यर्थः । अन्यथा विघ्नप्राचुर्येऽपि यत्किञ्चिद्विनवृत्तिसंख्यामादाय, मंमळस्य न्यूनतायामपि मंगळान्यवृत्तिसंख्यामादाय वा समसंख्यत्वोपपादनसम्भवात् । अधिकसंख्याकमंगलादिति ॥ एतच्चापाततः । निरुक्तविघ्ननिष्ट- संख्यासजातीयतत्स्थलीयमंगळेतरावृत्तिसंख्यावन्मंगलत्वेन कारणत्वे, आधिकसंख्याकमंगलादपि स्वल्पविघ्नना. शसम्भवात् । वस्तुतस्तु, प्रतिबन्धकसंसर्गाभावविधया सकलविघ्नाभावस्यापि समाप्तिहेतुत्वेन विघ्नध्वंससम्ब- धेन मंगळसत्त्वेऽपि मंगळेतरयावकारणान्तर्गत यावत्प्रतिबन्धकाभावस्यासत्त्वादेव नान्वयव्यभिचार इत्यत्रैव -