पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली पीतिमाश्रयस्यात्यन्ताग्निसंयोगेऽपि पूर्वरूपपरावृत्त्यदर्शनात्तत्प्रतिबन्धकं विजातीयद्रवद्रव्यं कल्ल्यते तथाहि अत्यन्ताग्निसंयोगी पीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः प्रभा. सुवर्णस्य तेजप्त्ववादिनां मतमुपन्यस्यति ।। अपरे त्विति ॥ कल्प्यत इति ॥ इत्याहुरिति शेषः । तन्म- तं निदुष्टमिति तदेव सिद्धान्त यति । तथाहीत्यादिना ॥ अग्निसंयोगी पीतिमगुरुत्वाश्रय इति पक्षकोटी अग्निसंयोगशब्दो विजातीयाग्निसंयोगपरः । तेनोदासीनाग्निसंयोगविशिष्टहरिद्रादेन पक्षतावच्छेदकाकान्तत्वं । पक्षतावच्छेदक काटौ पातत्वविशेषणानुपादाने जलस्यापि तादृशपक्षतावच्छेदकाकान्ततया तत्र वक्ष्यमाण- थिवी त्वघटितनिश्कृष्ट हेत्वभावेन भागासिद्धयापत्तेः । अतः पीरि माश्रयत्वविशेषणं । तादृशपीतिमाश्रयः पृथि- वारूप एवं न तेजोरूप इति स्फुटप्रतिपत्त्यर्थ गुरुवाश्रय इति । वस्तुतः पीतिमगुरुत्वाधयः इति पाठः प्रामा- दिक इति प्रतिभाति ।। विजातीयरूपेति ॥ विजातीय रूपप्रतिबन्धकं यत् इवद्रव्यं तत्संयुक्तमित्यर्थः । अत्र सजातीयद्वद्व्यस्थ प्रतिबन्धकत्वं नास्तीति चोधयितुं दवद्रव्ये विजातीयत्वावशेषणं सजातीयस्यापि प्रतिबन्धकत्वे घृतसंयुकपीतघटेऽपि रूपनाशानुपपत्तेः । अन्न द्रव्यस्य प्रतिवन्धकत्वे वाग्वादिसंयोगस्य पृथि. म्यां सर्वदा सत्त्वेनाग्निसंयोगात् रूपनाशानापत्तेः। अतः द्रवद्रव्यस्यैव प्रतिबन्धकत्वामिति स्फुटतम्प्रतिपत्त्य. मञ्जूषा. भिन्नत्वद्रवत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण प्रतिवन्धकताबाहुळ्यप्रसङ्गात् परस्परविशेष्यविशेषण- भावानापन्नयोः पृथिवी भिन्नत्वद्रवत्वयोः प्रतिवन्धकतावच्छेदकत्वं न संभवतीति तयोः प्रत्येकपर्याप्तावच्छंदक- ताद्वयस्वीकारे पृथिवी भिन्नवायुपरमाणुसंयुक्तेषु एरस्परसंयुक्त षु च द्रुतेषु घृतावयवेषु देवत्वनाशानुपपत्तेः प्रति- बन्धकतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नसत्त्वे कार्योत्पत्तेरसंभवात् । तथाहि प्रतिबन्धकताच चाटे- दकत्वं कारणतावच्छेदकीभूतानुयोगितानिरूपित प्रतियोगितावच्छेदकत्वम् । तच्च यदि प्रत्येकपर्याप्तं तदा पृ. थिवी भिन्नाभावस्थ द्रवद्रव्याभावस्य च कार णत्वमित्यायातम् । तथा चोक्त दोपः । पृथिवी भिन्नत्वे द्रवत्वे च नकावच्छंद कता पर्याप्तुमर्हति तदवच्छेदकयो: संबन्धयोधर्मयोश्च भेदात् । तस्मात् पृथिवीद्रवत्वनाशं प्रति जलत्वनैव प्रतिबन्ध कताया: वास्तविकतया पातिमगुरुत्वाश्रये व्यभिचारवारणाय तस्यादवत्वस्वीकार आ. वश्यक एवं । नच पीतं द्रुतमित्यादिप्रतीतेः परम्परासंबन्धविषयकत्वादिकल्पने प्रमाणाभावेन पीतभागे द. वत्वस्वीकार एव युक्त इति वाच्यं अत्यन्तागलसंयोगेन तन्नाशवारणाय पृथिवी भिन्न वदव्यत्वेन तत्र प्रति बन्धकत्यकल्पने गौरवप्रसङ्गात् ।। रूपापरावृत्तिदर्शनादिति ॥ नच पुनःपुनः विलाप्यमाने सुवर्णे पीत- दिनकरायम्. षं कल्पयित्वा विजातीयवत्वनाशं प्रत्याग्निसंयोगत्वेन हेतुता स्वीकार्या तच वैज्ञात्यं सुवर्णद्रवत्वव्यावृत्त मपीति दर्शितानुकूलतर्कोऽसङ्गतः सुवर्णस्य पृथिवीत्वेऽपि तदीयद्रवत्वस्याग्निसंयोगनाश्यतावच्छेदकाना- क्रान्ततया अत्यन्ताग्निसंयोगसत्त्वेऽपि नाशापत्तरसम्भवादित्यपि परास्तम् । क्षेादश्चूर्णम् ॥ तस्य पी- तिमगुरुत्वाश्रयस्य । प्रकारान्तरण तस्य तैजसत्वं साधयतां मत्तमुपन्यस्याते ॥ अपरे वित्यादि ना॥तत्प्रतिबन्धक रूपपरावृत्तिप्रतिबन्धकम् । अग्निसंयोगस्य तैजससुवर्णेऽपि सत्त्वादुकं पीतिमेति । सा- रामरुद्रीयम्. स्तमित्यपिना तादृशागमस्य शब्दविधयापि सुवर्णस्य तैजसत्वे प्रमाणता सूचिता ॥ क्षोद इति ॥ यद्यपि पार्थिवभागस्य तदानी द्रवत्वासीकारे ऽपि ते जोरूपद्रवद्रव्यान्तरस्य प्रातबन्धकस्य सत्त्वान भिचार इति शक्यते वक्तुं तथापि पार्थिवद्रवत्वनाशप्रतिबन्धकत्वेन ज स्यैव कृप्ततया नैमित्तिकद्रवत्ववतस्ते जसोऽनुमानात्पूर्वमसिद्धतया न तत्प्रतिबन्धकसत्तामादाय व्यभिचारवारणसम्भवः पार्थिववत्व नाशप्रतिबन्ध कत्वेन द्रव्यान्तरकलानं तु परवि त्यादिना वक्ष्यमाणं मतान्तरमेबानुसरतीति भावः ॥ तेजससुव. जऽपीति ॥ तत्र वक्ष्यमाणपृथिवीत्वघटितहेतोरभावेन अवच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यतया भा- गासिद्धिप्रसङ्गादिति भावः । अत एव अग्निसंयोगशून्यपीतपार्थिवे साध्यस्य विजातीयद्ववद्व्यसंयो.